मराठी मुख्य सूची|स्तोत्रे|शिव स्तोत्रे|
वस्तां पिशङ्गं वसनं दिशो ...

पञ्चरत्नस्तुतिः - वस्तां पिशङ्गं वसनं दिशो ...

शिव हि महान शक्ति असून त्रिमूर्तींपैकी एक आहेत. विश्वाची निर्मीती ब्रह्मदेवाने केली असून नाश करण्याचे कार्य शिवाचे आहे. शिवाचे वास्तव्य कैलास पर्वतावर आहे.
Shiva is one of the gods of the Trinity. He is said to be the 'god of destruction'. Shiva is married to the Goddess Parvati (Uma). Parvati represents Prakriti. Lord Shiva sits in a meditative pose on Mount Kailash against,  Himalayas.


वस्तां पिशङ्गं वसनं दिशो वा गरुत्मता यातु ककुद्मता वा ।
निद्रातु वा नृत्यतु वाऽधिरङ्गे भेदो न मे स्यात्परमस्य धाम्नः ॥
     
॥पञ्चरत्नस्तुतिः ॥
॥श्रीमदप्पय्यदीक्षितसार्वभाउमैः विरचिता ॥
भूतस्य जात इति वारिरुहासनस्य
जातो बृहन्निति हरेश्च जनिः प्रसिद्धा ।
यस्मादजात इति मन्त्रवरोपदिष्टा-
त्तं रुद्रमेव जनितश्चकितः प्रपद्ये ॥१॥

उक्त्वा प्रसूतिमजशौरिहरेश्वराणां
संसूच्य दीपकसहोक्तिभिरन्यनिघ्नाम् ।
तां संयधारयदतर्वशिखा हि यस्य
तं सर्वकारणमनादिशिवं प्रपद्ये ॥२॥

वेदान्तेषु प्रथमभवनं वर्णितं यस्य याभ्यां
तद्वत्तस्य प्रसववचसा जन्म तत्ख्यापयित्वा ।
यस्यैकस्य स्फुटमजनिता निश्चिता कारणस्य
ध्यायामस्तं जनिविहतये शंभुमाकाशमध्ये ॥३॥

यद्भ्रूभङ्गैकवश्या विधिहरिगिरिशख्यातिदाः शक्तिकोट्यो
यद्भृत्या देवदेवाः सकलभुवनगाः संनियच्छन्ति विश्वम् ।
यल्लिङ्गं सर्वदेवासुरमनुजमुखैरर्च्यते विश्वरूपं
तस्मै नित्यं नमस्यां प्रवितनुत परब्रह्मणे शंकराय ॥४॥

आस्यं सूक्ष्मं लिङ्गरूपत्वलिङ्गं
स्याद्ब्रह्मेशानाख्ययैवाल्पमात्रम् ।
इत्येवेनावेदयत्सूत्रकारो
यं ब्रह्माख्यं तं प्रपद्ये महेशम् ॥५॥
इति श्रीमदप्पय्यदीक्षितसार्वभौमैः
विरचिता पञ्चरत्नस्तुतिः संपूर्णा ॥


References : N/A
Last Updated : February 05, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP