मराठी मुख्य सूची|स्तोत्रे|शिव स्तोत्रे|
ध्यायेन्निरामयं वस्तु सर्...

श्री पर्वतीपरमेश्वरध्यानम् - ध्यायेन्निरामयं वस्तु सर्...

शिव हि महान शक्ति असून त्रिमूर्तींपैकी एक आहेत. विश्वाची निर्मीती ब्रह्मदेवाने केली असून नाश करण्याचे कार्य शिवाचे आहे. शिवाचे वास्तव्य कैलास पर्वतावर आहे.
Shiva is one of the gods of the Trinity. He is said to be the 'god of destruction'. Shiva is married to the Goddess Parvati (Uma). Parvati represents Prakriti. Lord Shiva sits in a meditative pose on Mount Kailash against,  Himalayas.


ध्यायेन्निरामयं वस्तु सर्गस्थितिलयाधिकं ।
निर्गुणं निष्कलं नित्यं मनोवाचामगोचरम् ॥१॥

गंगाधरं शशिधरं जटामकुटशोभितं ।
श्वेतभूतित्रिपुण्ड्रेण विराजितललाटकम् ॥२॥

लोचनत्रयसंपन्नं स्वर्णकुण्डलशोभितं ।
स्मेराननं चतुर्बाहुं मुक्ताहारोपशोभितम् ॥३॥

अक्षमालां सुधाकुम्भं चिन्मयीं मुद्रिकामपि । पुस्तकं च
भुजैर्द्दिव्यैः दधानं पार्वतीपतिम् ॥४॥

श्वेताम्बरधरं श्वेतं रत्नसिंहासनस्थितं ।
सर्वाभीष्टप्रदातारं वटमूलनिवासिनम् ॥५॥

वामाङ्क्व् संस्थितां गौरीं बालार्कायुतसन्निभां ।
जपाकुसुमसाहस्रसमानश्रियमीश्वरीम् ॥६॥

सुवर्णरत्नखचितमकुटेन विराजितां ।
ललाटपट्टसंराजत्संलग्नतिलकाञ्चिताम् ॥७॥

राजीवायतनेत्रान्तां नीलोत्पलदलेक्षणां ।
संतप्तहेमरचित ताटङ्काभरणान्विताम् ॥८॥

ताम्बूलचर्वणरतरक्तजिह्वाविराजिताम् ।
पताकाभरणोपेतां मुक्ताहारोपशोभिताम् ॥९॥

स्वर्णकङ्कणसंयुक्तैः चतुर्भिर्बाहुभिर्युतां ।
सुवर्णरत्नखचित काञ्चीदामविराजिताम् ॥१०॥

कदलीललितस्तम्भसन्निभोरुयुगान्वितां ।
श्रिया विराजितपदां भक्तत्राणपरायणाम् ॥११॥
अन्योन्याश्लिष्टहृद्बाहू गौरीशंकरसंज्ञकं ।
सनातनं परंब्रह्म परमात्मानमव्ययम् ॥१२॥

सदा ध्यायामि जगतामीश्वरं परमेश्वरम् ।

N/A

References : N/A
Last Updated : January 01, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP