मराठी मुख्य सूची|स्तोत्रे|शिव स्तोत्रे|
वेदसारशिवस्तव:

वेदसारशिवस्तव:

शिव हि महान शक्ति असून त्रिमूर्तींपैकी एक आहेत. विश्वाची निर्मीती ब्रह्मदेवाने केली असून नाश करण्याचे कार्य शिवाचे आहे. शिवाचे वास्तव्य कैलास पर्वतावर आहे.

Shiva is one of the gods of the Trinity. He is said to be the 'god of destruction'. Shiva is married to the Goddess Parvati (Uma). Parvati represents Prakriti. Lord Shiva sits in a meditative pose on Mount Kailash against,  Himalayas.


श्रीगणेशाय नम: ॥

पशूनां पतिं पापनाशं परेशं गजेन्द्रस्यकृत्तिं वसानं वरेण्यम् । जटाजूटमध्ये स्फुरद्‍गांगवारि महादेवमेकं स्मरामि स्मरामि ॥ १ ॥

महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम् ।

विरूपाक्षमिंद्वर्कवह्नित्रिनेत्रं सदानंद मीडे प्रभुं पञ्चवक्रम् ॥ २ ॥

गिरीशं गणेशं गले नीलकर्णं गवेंद्राधिरूढं गुणातीतरूपम् ।

भवं भास्वरं भस्मना भूषितांगं भवानीकलत्रं भजे पञ्चवक्रम ॥ ३ ॥

शिवाकांत शम्भो शशांकार्धमौले महेशान शूलिन् जटाजूटधारिन ।

त्वमेको जगव्द्यापको विश्‍वरूप प्रसीद प्रसीद प्रभो पूर्णरूप ॥ ४ ॥

परात्मानमेकं जगद्वीजमाद्यं निरीहंनिराकारमोंकारवेद्यम् ।

यतो जायते पाल्यते येन विश्‍वं तमीशं भजे लीयते यत्र विश्‍वम् ॥ ५ ॥

न भूमिर्न चापोन वह्निर्न वायुर्न चाकाशमास्ते न तन्द्रा न निन्द्रा ।

न ग्रीष्मो न शीतं न देशो न वेषो न यस्यास्ति मूर्तिस्त्रिमूर्ति तमीडे ॥ ६ ॥

अजं शाश्‍वतं कारणं कारणानां शिवं केवलं भासकं भासकानाम् ।

तुरीय तम: पारमाद्यंतहीनं प्रपद्ये परं पावन द्वैतहीनम् ॥ ७ ॥

नमस्ते नमस्ते प्रभो विश्‍वमूर्ते नमस्ते नमस्ते चिदानंदमूर्ते ।

नमस्ते नमस्ते तपो योगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्य ॥ ८ ॥

प्रभो शूलपाणे विभो विश्‍वनाथ महादेव शंभो महेशत्रिनेत्र ।

शिवाकांत शांत स्मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो न गण्य: ॥ ९ ॥

शंभो महेश करुणामय शूलपाणे गौरीपते पशुपते पशुपाशनाशिन् ।

काशीपते करुणया जगदेतदेकस्त्वं हंसिपासि विदधासि महेश्‍वरोऽपि ॥ १० ॥

त्वत्तो जगद्भवति देव भव स्मरारे त्वय्येव तिष्ठति जगन्मृड विश्वनाथ ।

त्वय्येव गच्छति लयं जगदेतदीश लिङ्गात्मकं हर चराचरविश्वरूपिन् ॥ ११ ॥

इति मच्छंकराचार्य विरचितं वेदसारशिवस्तोत्रं संपूर्णम् ।

N/A

References : N/A
Last Updated : December 19, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP