मराठी मुख्य सूची|स्तोत्रे|शिव स्तोत्रे|
निधनपतये नमः । निधनपतान्त...

शिवोपासना - निधनपतये नमः । निधनपतान्त...

शिव हि महान शक्ति असून त्रिमूर्तींपैकी एक आहेत. विश्वाची निर्मीती ब्रह्मदेवाने केली असून नाश करण्याचे कार्य शिवाचे आहे. शिवाचे वास्तव्य कैलास पर्वतावर आहे.
Shiva is one of the gods of the Trinity. He is said to be the 'god of destruction'. Shiva is married to the Goddess Parvati (Uma). Parvati represents Prakriti. Lord Shiva sits in a meditative pose on Mount Kailash against,  Himalayas.


निधनपतये नमः । निधनपतान्तिकाय नमः ।ऊर्ध्वाय
नमः । ऊर्ध्वलिङ्गाय नमः ।
हिरण्याय नमः । हिरण्यलिङ्गाय नमः ।सुवर्णाय
नमः । सुवर्णलिङ्गाय नमः ।
दिव्याय नमः । दिव्यलिङ्गाय नमः । भवाय नमः॥
भवलिङ्गाय नमः ।शर्वाय नमः । शर्वलिङ्गाय नमः ।
शिवाय नमः । शिवलिङ्गाय नमः ।ज्वलाय नमः । ज्वललिङ्गाय
नमः । आत्माय नमः । आत्मलिङ्गाय नमः ।
परमाय नमः । परमलिङ्गाय नमः । एतथ्सोमस्य सूर्यस्य
सर्वलिङ्गँ स्थापयति पाणिमन्त्रं पवित्रम्॥
पश्चिमवक्त्र-प्रतिपादकमन्त्रः
सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः ।
भवेभवेनातिभवे भवस्व माम् । भवोद्भवाय नमः॥
 उत्तरवक्त्र-प्रतिपादकमन्त्रः
 वामदेवाय
नमो ज्येष्ठाय नम-श्श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमोबलविकरणाय नमो बलाय नमो बलप्रमथनाय नम-स्सर्व- भूतदमनाय
नमो मनोन्मनाय नमः॥
दक्षिणवक्त्र-प्रतिपादकमन्त्रः
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । सर्वेभ्य-स्सर्वशर्वेभ्यो
नमस्ते अस्तु रुद्ररूपेभ्यः॥
प्राग्वक्त्र-प्रतिपादकमन्त्रः
तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो
रुद्रः प्रचोदयात्॥

ऊर्ध्ववक्त्र-प्रतिपादकमन्त्रः
ईशान-स्सर्व-विद्याना-मीश्वर-स्सर्वभूतानां
ब्रह्माधिपति-र्ब्रह्मणोऽधिपति-र्ब्रह्मा शिवो मे अस्तु सदाशिवोम्॥
नमस्कारार्थ-मन्त्राः
नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय
हिरण्यपतयेऽम्बिकापतय
उमापतये पशुपतये नमो नमः॥
ऋतँ सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः॥
सर्वो वै रुद्र-स्तस्मै रुद्राय नमो अस्तु ।
पुरुषो वै रुद्रस्सन्महो नमो नमः ।विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत् ।सर्वो-ह्येष
रुद्र-स्तस्मै रुद्राय नमो अस्तु॥

कद्रुदाय प्रचेतसे मीढुष्टमाय तव्यसे ।वो चेम
शन्तमँ हृदे । सर्वोह्येष रुद्र-स्तस्मै रुद्राय नमो अस्तु॥

N/A

References : N/A
Last Updated : January 01, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP