मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|
विप्रपत्‍न्य ऊचुः । त्वं...

विप्रपत्‍नीकृतकृष्णस्तोत्रम् - विप्रपत्‍न्य ऊचुः । त्वं...

भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.

विप्रपत्‍न्य ऊचुः ।
त्वं ब्रह्म परमं धाम निरीहो निरहंकृतिः । निर्गुणश्‍च निराकारः साकारः सगुणः स्वयम् ॥ १ ॥
साक्षिरूपश्‍च निर्लिप्तः परमात्मा निराकृतिः । प्रकृतिः पुरुषस्त्वं च कारणं च तयोः परम् ॥ २ ॥
सृष्टिस्थित्यंतविषये ये च देवास्त्रयः स्मृताः । त्वदंशाः सर्वबीजा ब्रह्मविष्णुमहेश्वराः ॥ ३ ॥
यस्य लोम्नां च विवरे चाखिले विश्वमीश्वर । महाविराण्महाविष्णुस्त्वं तस्य जनको विभो ॥ ४ ॥
तेजस्त्वं चापि तेजस्वी ज्ञानं ज्ञानी च तत्परः । वेदेऽनिर्वचनीयत्स्वं कस्त्वां स्तोतुमिहेश्वरः ॥ ५ ॥
महदादिसृष्टिसूत्रं पंचतन्मात्रमेव च । बीज त्वं सर्वशक्तीनां सर्वशक्तिस्वरूपकः ॥ ६ ॥
सर्वशक्तीश्वरः सर्वः सर्वशक्त्याश्रयः सदा । त्वमनीहः स्वयंज्योतिः सर्वानंदः सनातनः ॥ ७ ॥
अहो आकारहीनस्त्वं सर्वविग्रहवानपि । सर्वेन्द्रियाणां विषयं जानासि नेन्द्रियो भवान् ॥ ८ ॥
सरस्वती जडीभूता यत्स्तोत्रे यन्निरूपणे । जडीभूतो महेशश्च शेषो धर्मो विधिः स्वयम् ॥ ९ ॥
पार्वती कमला राधा सावित्री वेदसूरपि । वेदश्च जडतां याति के वा शक्ता विपश्चितः ॥ १० ॥
वयं किं स्वतनं कुर्मः स्त्रियः प्राणेश्वरेश्वर । प्रसन्नो भव नो देव दीनबंधो कृपां कुरु ॥ ११ ॥
इति पेतुश्च ता विप्रपत्‍न्यस्तच्चरणांबुजे । अभयं प्रददौ ताभ्यः प्रसन्नवदनेक्षणः ॥ १२ ॥
विप्रपत्‍नीकृतं स्तोत्रं पूजाकाले च यः पठेत् । स गतिं विप्रपत्‍नीनां लभते नात्र संशयः ॥ १३ ॥
इति श्रीब्रह्मवैर्वर्ते महापुराणे कृष्णजन्मखंडे विप्रपत्‍नीकृष्णस्तोत्रं संपुर्णम् ।

N/A

References : N/A
Last Updated : July 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP