मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|
दुराशोन्धोऽमुष्मिन‍ विषय ...

कृष्णद्वादशमञ्जरी - दुराशोन्धोऽमुष्मिन‍ विषय ...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


दुराशोन्धोऽमुष्मिन‍ विषय विसरावर्त जठरे
तृणच्छनत्रे कूपे तृणकबळलुब्ध: पशुरिव ।
पतित्वा खिद्येऽसावगतिरित उद्धृत्य कलये:
कदा मां कृष्ण त्वत्पदकमललाभेन सुखितम्‍ ॥
कथञ्चिद्यञ्चित्ते कमलभवकामान्तकमुखा:
वहन्तो मञ्जन्ति स्वयमनवधौ हर्षजलधौ ।
क्व तद्दिव्यश्रीमच्चरणकमलं कृष्ण भवत:
क्वच्चाहं तत्रेहा मम शुन इवाखण्डलपदे ॥
दुरापस्त्वं कृष्ण स्मरहरमुखानां तदपि ते
क्षति: का कारूण्यादगतिरिति मां लालयसि चेत्‍ ।
प्रपश्यन्‍ रथ्यायां शिशुमगतिमुद्दामरुदितं
न सम्राडप्यड्के दधदुरुदयस्सान्त्वयति किम्‍ ॥
प्रतिश्वासं नेतुं प्रयतन धुरीण: पितृपति:
विपत्तीनां व्यक्तं विहरणमिदं तु प्रतिपदम्‍ ।
तथा हेयव्यूहा तनुरियमिहाथाप्यभिरमे
हतात्मा कृष्णैतां कुमतिमपहन्या मम कदा ॥
विधीशाराध्यस्त्वं प्रणयविनयाभ्यां भजसि यान्‍
प्रियस्ते यत्सेवी विमत इतरस्तेषु तृणधी: ।
किमन्यत्सर्वापि त्वदनभिमतैव स्थितिरहो
दुरात्मैवं ते स्यां यदुवर दयार्ह: कथमहम्‍ ॥
विनिन्द्यत्वे तुल्याधिकविरहिता ये खलु खला:
तथाभूतं कृत्यं यदपि सह तैरेव वसति: ।
तदेवानुष्ठेयं मम भवति नेहास्त्यरुचिर-
प्यहो धिड्मां कुर्वे किमिव न दया कृष्ण मयि ते ॥
त्वदाख्याभिख्यनत्वदमलगुणास्वादनभवत्‍ -
सपर्याद्यासक्ता जगति कति वानन्दजलधौ ।
न खेलेन्त्येवं दुर्व्यसनहुतभुग्गर्भपतित:
त्वहं सीदाम्येको यदुवर दयेथा मम कदा ॥
कदा वा निर्हेतून्मिषित करुणालिड्गित भवत्‍-
कटाक्षालम्बेन व्यसनगहनान्निर्गत इत: ।
हता शेषग्लानिन्यमृतरसनिष्यन्दशिशिरे
सुखं पादाम्भोजे यदुवर कदासानि विहरन्‍ ॥
अनित्यत्वं जाननतिदृढमदर्पस्सविनय:
स्वके दोषेऽभिज्ञ: परजुषि तु मूढस्सकरूण: ।
सतां दासस्शान्तस्सममतिरजस्त्नं तव यथा
भजेयं पादाब्जं यदुवर दयेथा मम कदा ॥
कराळं दावाग्निं कबळितवतादेव भवता
परित्राता गोपा: परमकृपया किन्न हि पुरा ।
मदीयान्तर्वैरि प्रकरदहनं किं कबळयन्‍
दयासिन्धो गोपीदयित वद गोपायसि न माम्‍ ॥
न भीरारुह्यांसं नदति शमने नाप्युदयते
जुगुप्सा देहस्याशुचिनिचयभावे स्फुटतरे ।
अपि व्रीळा नोदेत्यवमतिशते सत्यनुपदं
क्वमेस्यात्वद्भक्ति: कथमिवकृपा कृष्ण मयि ते ॥
बलीयस्यत्यन्तं मदघपटली तद्यदुपते
परित्रातुं नो मां प्रभवसि तथा नो दमयितुम्‍ ।
अलाभादार्तीनां इदमनुगुणानामदयिते
कियद्दौस्थ्यं धिड्मां त्वयि विमतमात्मद्रुहमिमम्‍ ॥
॥ इति श्री श्रीधरवेड्कटाशायं विरचित कृष्णद्वादशमञ्जरी समाप्ता ॥

N/A

References : N/A
Last Updated : February 28, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP