मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे| नारायण नारायण जय गोविन्द ... कृष्ण स्तोत्रे श्रीकृष्णकर्णामृतं भक्तिरसायनम् श्रीकृष्णविलासकाव्यम् श्री गणेशाय नमः । श्रीनार... श्री गणेशाय नमः । ॐ अस्य ... अग्रे कुरूनाम् अथ पाण्डवा... श्री कल्याणी देवी विरचितम... श्री गणेशाय नमः । अस्य श्... श्रीशुक उवाच -- किं जपन् ... श्रीवादिराजयति कृतम् । अ... उत्तिष्ठोत्तिष्ठ गोविन्द ... श्रियः कान्ताय कल्याण निध... महादेव उवाचः । ॐ श्रीं नम... ज्वर उवाच । नमामि त्वाऽनन... श्रीधर्म उवाच । कृष्णं व... नारायण उवाच । वरं वरेण्य... ब्रह्मोवाच कृष्णं वन्दे ... महादेव उवाच । जयस्वरुपं ... सरस्वत्युवाच । रासमण्डलम... मोहिन्युवाच । सर्वेन्द्रि... शौनक उवाच । कं मन्त्रं बा... श्रीमदानन्दतीर्थ भगवत्पाद... श्रीकृष्ण उवाच । किं ते न... देवा ऊचुः । जगद्योनिरयोनि... ॐ नमो विश्वरूपाय विश्वस्थ... श्रीनारद उवाच । नवीननीरदश... श्रीमान् वेंकटनाथार्यः कव... गोप्य ऊचुः । जयति तेऽधिकं... श्री कल्याणी देवी विरचितम... यश्चैकशैलनिकटे कमलापुरीश-... पान्त्वस्मान् पुरुहूत वैर... ओमिति ज्ञानमात्रेण रोगाजी... सखी हे केऽसि मदनमुदारम् र... कदा बृन्दारण्ये विपुलयमुन... हृदम्भोजे कृष्णस्सजलजलदश्... अग्रे पश्यामि तेजो निबिडत... नमस्ये पुरुषं त्वाद्यमीश्... श्रीकृष्णस्तोत्रम् कृष्णलीलावर्णनस्तोत्रम् दुराशोन्धोऽमुष्मिन विषय ... ईश्वरः परमः कृष्णः सच्चिद... नारायण नारायण जय गोविन्द ... अग्रे कुरूणामथ पाण्डवानां... भूपालच्छदि दुष्टदैत्यनिवह... सञ्चितयामि गुरुवायुपुरेश,... हरि नारायण गोविन्द जय नार... मङ्गलं यादवेन्द्राय महनीय... इन्द्र उवाच: कृष्ण कृष्ण... ज्ञातोऽसि देवदेवेश सर्वज्... श्रीशं कमलपत्राक्षं देवकी... शङ्खचक्रगदापाणे! द्वरकानि... नवजलधरवर्णं चम्पकोद्भासिक... सर्वमार्गेषु नष्टेषु कलौ ... वन्दे वृन्दावनचरं वल्लवीज... अग्रे पश्यामि तेजो निबिडत... हृदम्भोजे कृष्णस्सजलजलदश्... कदा बृन्दारण्ये विपुलयमुन... वन्दे नवघनश्यामं पीतकौशेय... रक्ष रक्ष हरे मां च निमग्... ब्रह्मोवाच- नौमीड्य तेऽभ... ॐ अर्चितः संस्मृतो ध्यात... प्रस्तावना कुञ्चिताधरपुटेन पूरयन् वं... अव्यादजोङघ्रिंमणिमांस्तव ... श्रृणु देवि प्रवक्ष्यामि ... ह्रदंभोजे कृष्णः सजलजलदश्... देवा ऊचुः । जगद्योनिरयोन... त्वमतींद्रियमव्यक्तमक्षरं... श्रीवेंकटेश्वराय नमः । ... यथा संरक्षितं ब्रह्मन्सर्... श्रीनारद उवाच । नवीननीर... कदाचित्कालिंदीतटविपिनसङ्ग... मोहिन्युवाच । सर्वेन... ब्रह्मोवाच । रक्ष रक्ष... वंदे नवघनश्यामं पीतकौशेयव... अस्य श्रीकृष्णाष्टोत्तरशत... इन्द्र उवाच । अक्षरं परम... विप्रपत्न्य ऊचुः । त्वं... श्रीमान् वेंकटनार्थायः कव... सत्यं ज्ञानमनन्तं नित्यमन... यस्माद्विश्वं जातमिदं चित... चतुर्मुखादिसंस्तुतं समस्त... सिंधुदेशोद्भवो विप्रो नाम... विद्राविते भूतगणे ज्वरस्त... ॥ जगन्नाथ प्रणामः॥ नीला... अग्रे कुरूणामथ पाण्डवानां... ॐ श्रीं ह्रीं क्लीं ग्लौं... अथ प्रथमस्तोत्रम् वन्दे... यश्चैकशैलनिकटे कमलापुरीश-... नारायणस्तोत्रम् - नारायण नारायण जय गोविन्द ... भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu. Tags : godkrishnastotraकृष्णदेवतास्तोत्र नारायणस्तोत्रम् Translation - भाषांतर नारायण नारायण जय गोविन्द हरे ।नारायण नारायण जय गोपाल हरे॥करुणापारावार! वरुणालयगंभीर! - नारायण! ॥१॥घननीरदसंकाश! कृतकलिकल्मषनाशन! –नारायण! ॥२॥यमुनातीरविहार! धृतकौस्तुभमणिहार! - नारायण! ॥३॥पीताम्बरपरिधान! सुरकल्याणनिधान! - नारायण! ॥४॥मञ्जुलगुञ्जाभूष! मायामानुषवेष! - नारायण! ॥५॥राधाधरमधुरसिक! रजनिकरकुलतिलक! - नारायण! ॥६॥मुरलीगानविनोद! वेदस्तुतिभूपाद! - नारायण! ॥७॥बर्हिनिबर्हापीड! नटनाटकफणिक्रीड! - नारायण! ॥८॥वारिजभूषाभरण! वारिजपुत्रीरमण! - नारायण! ॥९॥जलरुहसन्निभनेत्र! जगदारंभकसूत्र! - नारायण! ॥१०॥पातकरजनीसंहार! करुणालय मामुद्धर - नारायण ॥११॥अघबकक्षय कंसारे! केशव कृष्ण मुरारे! - नारायण! ॥१२॥हाटकनिभपीताम्बर! अभयं कुरु मे मावर! - नारायण! ॥१३॥दशरथराजकुमार! दानवमदसंहार! - नारायण! ॥१४॥गोवर्धनगिरिरमण! गोपीमानसहरण! - नारायण! ॥१५॥सरयूतीरविहार! सज्जनऋषिमन्दार! - नारायण! ॥१६॥विश्वामित्रमखत्र! विविधपरासुचरित्र! - नारायण! ॥१७॥ध्वजवज्राङ्कुशपाद! धरणिसुतासहमोद! - नारायण! ॥१८॥जनकसुताप्रतिपाल! जयजयसंसृतिलील! - नारायण! ॥१९॥दशरथवाग्धृतिभार! दण्डकवनसञ्चार! - नारायण! ॥२०॥मुष्टिकचाणूरसंहार! मुनिमानसविहार! - नारायण! ॥२१॥बालिविनिग्रहशौर्य! वरसुग्रीवहितार्य! - नारायण! ॥२२॥मां मुरलीधरधीवर! पालय पालय श्रीवर! - नारायण! ॥२३॥जलनिधिबन्धनधीर! रावणकण्ठविदार! - नारायण! ॥२४॥ताटीमददलनाढ्य! नटगुणविधगानाढ्य! - नारायण! ॥२५॥गौतमपत्नीपूजन! करुणाघनावलोकन! - नारायण! ॥२६॥संभ्रमसीताहार! साकेतपुरविहार! - नारायण! ॥२७॥अचलोद्धृतिचञ्चत्कर! भक्तानुग्रहतत्पर! - नारायण ॥२८॥नैगमगानविनोद! रक्षःसुतप्रह्लाद! - नारायण ॥२९॥ N/A References : N/A Last Updated : January 03, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP