मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|
श्रीमदानन्दतीर्थ भगवत्पाद...

श्री कृष्णजयन्ती निर्णयः - श्रीमदानन्दतीर्थ भगवत्पाद...

भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.


श्रीमदानन्दतीर्थ भगवत्पादाचार्य विरचितः
श्री कृष्णजयन्ती निर्णयः

रोहिण्या मध्यरात्रे तु यदा कृष्णाष्टमी भवेत्  ।
जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशनं ॥१॥

यस्यां जातो हरिः साक्षान्नि शेते भगवानजः  ।
तस्मात्तद्दिनमत्यर्थं पुण्यं पापहरं शुभपरं ॥२॥

तस्मात्सर्वैर्रुपोश्या सा जयन्ती नाम सा(वै)सदा  ।
द्विजातिभिर्विशेषेण तद्भक्तैश्च विशेषतः ॥३॥

यो भुङ्क्ते तद्दिने मोहा(लोभा)त् पूयशोणितमत्ति सः  ।
तस्मादुपवासेन्नित्य(पुण्य)ं तद्दिने(नं)श्रद्धयान्वितः ॥४॥

कृत्वा शौचं यथा न्यायं स्नानं कुर्यादतंद्रितः  ।
प्रभात काले कुर्वीत योओगायेत्यादिमन्त्रतः ॥५॥

नित्याह्निकं प्रकुर्वीत भगवन्तमनुस्मरन्  ।
मध्याह्न काले च पुमान् सायङ्काले त्वतन्द्रितः ॥६॥

स्नायेत पूर्वमन्त्रेण वासुदेवमनुस्मरन्  ।
ततः पूजां प्रकुर्वेत विधिवत्सुसमाहितः ॥७॥

यनायेति च मन्त्रेण श्रद्धाभक्तियुतः पुमान्  ।
कृष्णं च बलभद्रं च वसुदेवं च देवकीं ॥८॥

नन्दगोपं यशोदाञ्च सुभद्रां तत्र पूजयेत्  ।
(अर्घ्यं दत्वा समभ्यच्यार्भ्युधिते शशिमण्डले)।
जातः कंसवधार्ताय भूभारोत्थारणाय च ॥९॥

कौरवानां विनाशाय दैत्यानां निधनाय च  ।
पाण्डवानां हितार्थाय धर्मसंस्थापनाय च ॥१०॥

गृहाणर्घ्यं मया दत्तं देवक्या सहितो हरिः  ।
अर्घ्यं दत्वासमभ्यर्च्याभ्युदिते शशिमण्डले ॥११॥

क्षीरोदार्णवसम्भूत अत्रिनेत्र समुद्भवः  ।
गृहाणर्घ्यं मया दत्तं रोहिण्या सहितः शशिम् ॥१२॥

दत्वार्घ्यं मनुनानेन उपस्थाय विधुं बुधः  ।
शशिने चन्द्रदेवाय सोमदेवाय छेन्दवे ॥१३॥

मृगिणे शी(सि)त बिंबाय लोकदीपाय दीपिणे  ।
(रोहिणीसक्तचित्ताय कन्यादानप्रदायिने)
शीतदीदितिबिंबाय तारकापतये नमः ॥१४॥

उपसम्हृत्य तत्सर्वं ब्रह्मचारी जितेन्द्रियः  ।
विश्वायेति च मन्त्रेण ततः स्वापं समाचरेत् ॥१५॥

ततो नित्यान्हि कं कृत्वा शक्तितो दीयतां धनं  ।
सर्वायेति च मन्त्रेण ततः पारणमाचरेत्  ।
धर्मायेति ततः स्वस्थो मुच्यते सर्वकिल्बिषैः ॥१६॥

॥इति श्रीमदानन्दतीर्थ भगवत्पादाचार्य विरचितं॥
॥जयन्ती निर्णयः संपूर्णम्॥

भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु

N/A

References : N/A
Last Updated : July 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP