मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|
श्रृणु देवि प्रवक्ष्यामि ...

श्रीकृष्णस्तवराजः - श्रृणु देवि प्रवक्ष्यामि ...

भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.

श्रृणु देवि प्रवक्ष्यामि स्तोत्रं परमदुर्लभम् । यज्ज्ञात्वा न पुनर्गच्चेन्नरो निरययातनाम् ॥ १ ॥
नारदाय च यत्प्रोक्तं ब्रह्मपुत्रेण धीमता । सनत्कुमारेण पुरा योगींद्रगुरुवर्त्मना ॥ २ ॥
श्रीनारद उवाच ।
प्रसीद भगवन्मह्यमज्ञानात्कुण्ठितात्मने । तवांघ्रिपंकजरजोरागिणीं भक्तिमुत्तमाम् ॥ ३ ॥
अज प्रसीद भगवन्नमितद्युतिपंजर । अप्रमेयं प्रसीदास्मद्‌दुःखहन् पुरुषोत्तम ॥ ४ ॥
स्वसंवेद्य प्रसीदास्मदान्म्दात्मन्ननामय । अचिन्त्यसारविघ्नात्मन्प्रसीद । परमेश्वर ॥ ५ ॥
प्रसीद तुंगतुंगानां प्रसीद शिव शोभन । प्रसीद गुणगंभीर गंभीराणां महाद्युते ॥ ६ ॥
प्रसीद व्यक्त विस्तीर्ण विस्तीर्णानामगोचर । प्रसीदार्द्रार्द्र जातीनां प्रसीदांतांतदायिनाम् ॥ ७ ॥
गुरोर्गरीयः सर्वेश प्रसीदानंतदेहिनाम् । जय माधव मायात्मन् जय शाश्वत शंखभृत् ॥ ८ ॥
जय शंखधर श्रीमन् जय नंदकनंदन । जय चक्रगदापाणे जय देव जनार्दन ॥ ९ ॥
जय रत्‍नवराबद्धकिरीटाक्रांतमस्तक । जय पक्षिपतिछायानिरुद्धार्ककरारुण ॥ १० ॥
नमस्ते नरकाराते नमस्ते मधुसूदन । नमस्ते ललितापाङ्ग नमस्ते नरकान्तक ॥ ११ ॥
नमः पापहरेशान नमः सर्वभयापह । नमः संभूतसर्वात्मन्नमः संभृतकौस्तभ ॥ १२ ॥
नमस्ते नयनातीत नमस्ते भयहारक । नमो विभिन्नवेषाय नमः श्रुतिपथातिग ॥ १३ ॥
नमस्त्रिमूर्तिभेदेन सर्गस्थित्यंतहेतवे । विष्णवे त्रिदशारातिजिष्णवे परमात्मने ॥ १४ ॥
चक्रभिन्नारिचक्राय चक्रिणे चक्रवल्लभ । विश्वाय विश्ववन्द्याय विश्वभूतानुवर्तिने ॥ १५ ॥
नमोऽस्तु योगिध्येयात्मन्नमोऽस्त्वध्यात्मरूपिणे । भक्तिप्रदाय भक्तानां नमस्ते भक्तिदायिने ॥ १६ ॥
पूजनं हवनं चेज्या ध्यानं पश्चान्नमस्क्रिया । देवेश कर्म सर्व मे भवेदाराधनं तव ॥ १७ ॥
इति हवनजपार्चाभेदतो विष्णुपूजानियतह्रदयकर्मा यस्तु मंत्री चिराय ।
स खलु सकलकामान् प्राप्य कृष्णान्तरात्मा जननमृतिविमुक्तोऽत्युत्तमां भक्तिमेति ॥ १८ ॥
गोगोपगोपिकावीतं गोपालं गोषु गोप्रदम् । गोपैरीड्यं गोसहस्त्रैर्नैमि गोकुलनायकम् ॥ १९ ॥
प्रीणयेदनया स्तुत्या जगन्नाथं जगन्मयम् । धर्मार्थकाममोक्षाणामाप्तये पुरुषोत्तमम् ॥ २० ॥
इति श्रीनारदपंचराते ज्ञानामृतसारे श्रीकृष्णस्तवराजसंपूर्णम् ।

N/A

References : N/A
Last Updated : July 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP