मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|
अग्रे कुरूनाम् अथ पाण्डवा...

गोविन्द दामोदर स्तोत्र - अग्रे कुरूनाम् अथ पाण्डवा...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.

In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


अग्रे कुरूनाम् अथ पाण्डवानां दुःशासनेनाहृत वस्त्रकेशा ।
कृष्णा तदाक्रोशदनन्यनाथ गोविंद दामोदर माधवेति ॥१॥

अग्रे कुरूनाम् अथ पाण्डवानां
दुःशासनेनाहृत वस्त्रकेशा ।
कृष्णा तदाक्रोशदनन्यनाथ
गोविंद दामोदर माधवेति ॥२॥

श्रीकृष्ण विष्णो मधुकैटभारे भक्तानुकम्पिन् भगवन् मुरारे ।
त्रायस्व माम् केशव लोकनाथ गोविंद दामोदर माधवेति ॥३॥

श्रीकृष्ण विष्णो मधुकैटभारे
भक्तानुकम्पिन् भगवन् मुरारे ।
त्रायस्व माम् केशव लोकनाथ
गोविंद दामोदर माधवेति ॥४॥

विक्रेतुकाम अखिल गोपकन्या मुरारी पदार्पित चित्तवृत्त्यः ।
दध्योदकं मोहवसादवोचद् गोविंद दामोदर माधवेति ॥५॥

विक्रेतुकाम अखिल गोपकन्या मुरारी
पदार्पित चित्तवृत्त्यः ।
दध्योदकं मोहवसादवोचद्
गोविंद दामोदर माधवेति ॥६॥

जगधोय दत्तो नवनीत पिण्डः गृहे यशोदा विचिकित्सयानि ।
उवाच सत्यं वद हे मुरारे गोविंद दामोदर माधवेति ॥७॥

जगधोय दत्तो नवनीत पिण्डः
गृहे यशोदा विचिकित्सयानि ।
उवाच सत्यं वद हे मुरारे
गोविंद दामोदर माधवेति ॥८॥

जिह्वे रसाग्रे मधुरा प्रिया त्वं सत्यं हितं त्वं परमं वदामि ।
अवर्णयेत मधुराक्षराणि गोविंद दामोदर माधवेति ॥९॥

जिह्वे रसाग्रे मधुरा प्रिया त्वं
सत्यं हितं त्वं परमं वदामि ।
अवर्णयेत मधुराक्षराणि
गोविंद दामोदर माधवेति ॥१०॥

गोविंद गोविंद हरे मुरारे गोविंद गोविंद मुकुंद कृष्ण ।
गोविंद गोविंद रथांगपाणे गोविंद दामोदर माधवेति ॥११॥

गोविंद गोविंद हरे मुरारे
गोविंद गोविंद मुकुंद कृष्ण ।
गोविंद गोविंद रथांगपाणे
गोविंद दामोदर माधवेति ॥१२॥

सुखावसाने त्विदमेव सारं दुःखावसाने त्विदमेव गेयम् ।
देहावसाने त्विदमेव जप्यं गोविंद दामोदर माधवेति ॥१३॥

सुखावसाने त्विदमेव सारं
दुःखावसाने त्विदमेव गेयम् ।
देहावसाने त्विदमेव जप्यं
गोविंद दामोदर माधवेति ॥१४॥

वक्तुं समर्थोपि नवक्ति कश्चित् अहो जनानां व्यसनाभिमुख्यम् ।
जिह्वे पिबस्वमृतमेतदेव गोविंद दामोदर माधवेति ॥१५॥

वक्तुं समर्थोपि न वक्ति कश्चित्
अहो जनानां व्यसनाभिमुख्यम् ।
जिह्वे पिबस्वमृतमेतदेव
गोविंद दामोदर माधवेति ॥१६॥

N/A

References : N/A
Last Updated : November 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP