मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|
देवा ऊचुः । जगद्योनिरयोन...

देवकृतगर्भस्तुतिः - देवा ऊचुः । जगद्योनिरयोन...

भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.

देवा ऊचुः ।
जगद्योनिरयोनिस्त्वमनंतोऽव्यय एव च । ज्योतिःस्वरूपो ह्यवशः सगुणो निर्गुणो महान् ॥ १ ॥
भक्तानुरोधात्साकारो निराकरो निरंकुशः । निर्व्यूहो निखिलाधारो निःशंको निरुपद्रवः ॥ २ ॥
निरुपाधिश्च निर्लिप्तो निरीहो निधनान्तकः । स्वात्मारामः पूर्णकामो निमिषो नित्य एव च ॥ ३ ॥
स्वेच्छामयः सर्वहेतुः सर्वः सर्वगुणाश्रयः । सर्वदो दुःखदो दुर्गो दुर्जनांतक एव च ॥ ४ ॥
सुभगो दुर्भगो वाग्ग्मी दुराराध्यो दुरत्ययः । वेदहेतुश्च वेदाश्च वेदांगो वेदविद्विभुः ॥ ५ ॥
इत्येवमुक्त्वा देवाश्च प्रणेमुश्च मुहुर्मुहुः । हर्षाश्रुलोचनाः सर्वे ववृषुः कुसुमानि च ॥ ६ ॥
द्विचत्वारिंशन्नामानि प्रातरुत्थाय यः पठेत् । दृढां भक्तिं हरेर्दास्यं लभते वांछितं फलम् ॥ ७ ॥
इत्येवं स्तवनं कृत्वा देवास्ते स्वालयं ययुः । बभूव जलवृष्टिश्च निश्चेष्टा मथुरा पुरी ॥ ८ ॥
इति देवकृतगर्भस्तुतिः संपूर्णा ।

N/A

References : N/A
Last Updated : July 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP