मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे| सखी हे केऽसि मदनमुदारम् र... कृष्ण स्तोत्रे श्रीकृष्णकर्णामृतं भक्तिरसायनम् श्रीकृष्णविलासकाव्यम् श्री गणेशाय नमः । श्रीनार... श्री गणेशाय नमः । ॐ अस्य ... अग्रे कुरूनाम् अथ पाण्डवा... श्री कल्याणी देवी विरचितम... श्री गणेशाय नमः । अस्य श्... श्रीशुक उवाच -- किं जपन् ... श्रीवादिराजयति कृतम् । अ... उत्तिष्ठोत्तिष्ठ गोविन्द ... श्रियः कान्ताय कल्याण निध... महादेव उवाचः । ॐ श्रीं नम... ज्वर उवाच । नमामि त्वाऽनन... श्रीधर्म उवाच । कृष्णं व... नारायण उवाच । वरं वरेण्य... ब्रह्मोवाच कृष्णं वन्दे ... महादेव उवाच । जयस्वरुपं ... सरस्वत्युवाच । रासमण्डलम... मोहिन्युवाच । सर्वेन्द्रि... शौनक उवाच । कं मन्त्रं बा... श्रीमदानन्दतीर्थ भगवत्पाद... श्रीकृष्ण उवाच । किं ते न... देवा ऊचुः । जगद्योनिरयोनि... ॐ नमो विश्वरूपाय विश्वस्थ... श्रीनारद उवाच । नवीननीरदश... श्रीमान् वेंकटनाथार्यः कव... गोप्य ऊचुः । जयति तेऽधिकं... श्री कल्याणी देवी विरचितम... यश्चैकशैलनिकटे कमलापुरीश-... पान्त्वस्मान् पुरुहूत वैर... ओमिति ज्ञानमात्रेण रोगाजी... सखी हे केऽसि मदनमुदारम् र... कदा बृन्दारण्ये विपुलयमुन... हृदम्भोजे कृष्णस्सजलजलदश्... अग्रे पश्यामि तेजो निबिडत... नमस्ये पुरुषं त्वाद्यमीश्... श्रीकृष्णस्तोत्रम् कृष्णलीलावर्णनस्तोत्रम् दुराशोन्धोऽमुष्मिन विषय ... ईश्वरः परमः कृष्णः सच्चिद... नारायण नारायण जय गोविन्द ... अग्रे कुरूणामथ पाण्डवानां... भूपालच्छदि दुष्टदैत्यनिवह... सञ्चितयामि गुरुवायुपुरेश,... हरि नारायण गोविन्द जय नार... मङ्गलं यादवेन्द्राय महनीय... इन्द्र उवाच: कृष्ण कृष्ण... ज्ञातोऽसि देवदेवेश सर्वज्... श्रीशं कमलपत्राक्षं देवकी... शङ्खचक्रगदापाणे! द्वरकानि... नवजलधरवर्णं चम्पकोद्भासिक... सर्वमार्गेषु नष्टेषु कलौ ... वन्दे वृन्दावनचरं वल्लवीज... अग्रे पश्यामि तेजो निबिडत... हृदम्भोजे कृष्णस्सजलजलदश्... कदा बृन्दारण्ये विपुलयमुन... वन्दे नवघनश्यामं पीतकौशेय... रक्ष रक्ष हरे मां च निमग्... ब्रह्मोवाच- नौमीड्य तेऽभ... ॐ अर्चितः संस्मृतो ध्यात... प्रस्तावना कुञ्चिताधरपुटेन पूरयन् वं... अव्यादजोङघ्रिंमणिमांस्तव ... श्रृणु देवि प्रवक्ष्यामि ... ह्रदंभोजे कृष्णः सजलजलदश्... देवा ऊचुः । जगद्योनिरयोन... त्वमतींद्रियमव्यक्तमक्षरं... श्रीवेंकटेश्वराय नमः । ... यथा संरक्षितं ब्रह्मन्सर्... श्रीनारद उवाच । नवीननीर... कदाचित्कालिंदीतटविपिनसङ्ग... मोहिन्युवाच । सर्वेन... ब्रह्मोवाच । रक्ष रक्ष... वंदे नवघनश्यामं पीतकौशेयव... अस्य श्रीकृष्णाष्टोत्तरशत... इन्द्र उवाच । अक्षरं परम... विप्रपत्न्य ऊचुः । त्वं... श्रीमान् वेंकटनार्थायः कव... सत्यं ज्ञानमनन्तं नित्यमन... यस्माद्विश्वं जातमिदं चित... चतुर्मुखादिसंस्तुतं समस्त... सिंधुदेशोद्भवो विप्रो नाम... विद्राविते भूतगणे ज्वरस्त... ॥ जगन्नाथ प्रणामः॥ नीला... अग्रे कुरूणामथ पाण्डवानां... ॐ श्रीं ह्रीं क्लीं ग्लौं... अथ प्रथमस्तोत्रम् वन्दे... यश्चैकशैलनिकटे कमलापुरीश-... जयदेवककृत अष्टपदि - सखी हे केऽसि मदनमुदारम् र... भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu. Tags : godkrishnaprayerstotraकृष्णदेवतादेवीस्तोत्र जयदेवककृत अष्टपदि Translation - भाषांतर सखी हे केऽसि मदनमुदारम्रमय मया सः मदन मनोरध भावितया स विकारम्निभृत निकुञ्ज धृहंगतया निशि रहसि निलीय वसन्तम्चकित विलोकित सकलदिश रति रभस भरेण हसन्तम्प्रधम समागम लज्जितया पटुचाटुशतैरनुकूलम्मृदुमधुरस्मित भाषितया शिधिलीकृत जघन दुकूलम्किसलय शयन निवेशितया चिरमुरसि ममैव शयानम्कृत परिरम्भण चुंबनया हरिरभ्यकृताधर पानम्कोकिल कलरव कूजितय जित मनसिज तंत्र विचारम्श्लध कुसुमाकुल कुन्तलया नघलिखित स्थन घन भारम्श्री जयदेव भणितमिदमतिशय मधुरिपुनिधुवन शीलम्सुखमुत्कंठित गोपवधू कठितं वितनोतु सलीलम्विहरति हरिरिह सरस वसंतेनृत्यति युवतिजनेन समं सखि विरहिजनस्य दुरंतेललित लवन्ग लता परिशीलन कोमल मलय समीरेमधुकर निकर करंबित कोकिल कूजित कुञ्ज कुटीरेउन्मद मदन मनोरध पथिक वधूजन जनित विलापेअलिकुल संकुल कुसुम समूह निराकुल वकुल कलापेमृगमद सोउरभ रभस वशं वद नर्दल माल तमालेयुवजन हृदय विदारण मनसिज नखरुचि किं शुक जालेमदन महीपति कनकदंडरुचि केसरकुसुम विकासेमिलित शिलीमुख पाटलपटल कृत स्मरतूण विलासेविगलित लज्जित जगदवलोकन तरुण करुण कृत हासेविरहिनि कृन्तन कृंत मुखाकृति केतक दुंतु विस्टशेमाधविका परिमल ललिते नव मालति जाति सुगन्धौमुनिमनसामपि मोहनकारिणि तरुण कारण बन्धम्स्फ्रुरदति मुत्त लत परिरम्भण मुकुलित पुलकित चूतेबृंदावन विपिने परिसर परिगत यमुना जलकूतेश्री जयदेव भणितमिदमुदयति हरिचरन स्मृति सारम्सरस वसन्त समय वन वर्णनं अनुगत मदन विकारम्हतादरतया सागता कुपितेव हरि हरी हरीमामियं चलिता विलोक्य वृतं वधू निजयेनासापराधतया मयापि न वारिताति भयेनाकिं करिष्यति किं वदिष्यति साचिरं विरहेणकिं धनेन जनेन किं मम जीवितेन गृहेणाचिन्तयामि तदाननं कुटिल भृकोप भरेणाषोलपद्ममिवो परिभ्रमताकुलं भ्रमरेणातामहं हृदि संगतामनिशं भृशं रमयामिकिं वनेनुसदामितामिह किं वृध विलपामिक्षम्यतां अपरं कदापि तवेधृशं न करोमिदेहि सुन्दरि दर्शनं मम मन्मधेन दुनोमिवर्णितं जयदेव केन हरेरिदं प्रवणेनबिन्दुबिल्व समुद्र सम्भव रोहिणि रमणेनयाहि माधव याहि केशव मावद कैतव वादम्तामनुसर सरसीरुह लोचन या तव हरति विषादम्रजनि जनित गुरु जागर राग कषायितमलसनिमेषम्वहति नयनं अनुरागमिव स्फुट मुदित लसाभि निवेषम्कज्जन मलिन विलोचन चुंबन विरचित नीलिम रूपम्दशन वसनमरुणं तव कृश्न तनोति तनोरनुरूपम्दशन पदं भवदधरगतं मम जनयति चेतसि खेदम्कथयति कथ मधुनापि मय सह् तववपुरेतदभेदम्भ्रमति भवानबलाकबला यवनेषु किमत्र विचित्रम्प्रधयति पूत निकैव वधू वध निर्दय बाल चरित्रम्श्री जयदेव भणितवतिरञ्चित खन्दित युवति विलापम्शृणुत सुधा मधुरं विबुधा विबुधालयतोपि दुरापम्माधवे मा कुरु मानिनि मानमयेहरिरभिसरति वहति मधु पवनेकिमपरमधिक सुखं सखि भवनेताल फलादपि गुरुमपि सरसम्किमुविफलीकुरुषे कुच कलशम्किमिति विषीदसि रोदिषि विकलाविहसति युवति सभातव सकलाश्री जयदेव भणितमति ललितम्सुखतुयतु रसिक जनं हरिचरितम्यामिहे कमिह शरणं सखीजन वचन वञ्चिताकधित समयेपि हरि रहहनय यौवनम्मम विफल मिदममल रूपमपि यौवनम्हरिचरन शरन जयदेव कवि भारतीवसतु हृदि युवतिरिव कोमल कलावती ॥इति जयदेवकऋत अष्टपदि॥ N/A References : N/A Last Updated : July 14, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP