प्रथमकाण्ड - ८६ ते ९०

पैप्पलादसंहिता


८६
त्रिभ्यो रुद्रेभ्यः प्रवसन् यजामि ज्येष्ठ: कनिष्ठ उत मध्यमो यः ।
ज्योतिष्काराः कवयः सोमपा ये कण्वा अदन्तु निरितो वधेन ॥१॥
इन्द्राग्नी वीतं हविषः संविदानौ समिद्धो अग्निः समिधा गीर्भिरिन्द्रः।
नुदेथां कण्वा निरितो अरातिमाराद्रक्षांसि तपतं व्यस्मत् ॥२॥
वास्तोष्पते सुप्रजसः सुवीरा षष्ठीस्यामि शरदः शतानि।
दुर्वास्तु कण्वा अभि निर्णुदस्व सुवास्त्वस्माङ् उप सं विशस्व ॥३॥
या तन्तिषत् खलसद् या च गोष्ठे या जाताः शकधूमे सभायाम्।
प्रपायां जाता उत याश्च भित्सु ताश्चातयामः शिवता नो अस्तु ॥४॥
दुद् वा च दुद्वती च स्थस्तद् वां नाम तद् वां नामधेयम् ।
रुद्रप्रेषिते स्तो व्ये नाम पर्यस्मान् वृङक्तम् ।
यो नो द्वेष्टि तमृच्छतम् ॥५॥
वीची नामास्यघहारा नाम ।
नमस्ते अस्तु वातके ऽन्यत्रास्मदघं कृधि ॥६॥
ऋजीते परि णो नमाग्रेण परि णो नम !
अश्मानं तन्वं कृण्महे अद्या नः सोम मृडय ॥७॥

८७
त्वं दर्भासि पतिरोषधीनां विभिन्दन् यासि कन्या इवैनाम् ।
भिन्धि शिर: कृमेर्जायां न्यस्य शरीरं भिन्ध्युत भिन्ध्यस्थि ॥१॥
यः कीकसास्थ्नो वीरदात् परूंषि यस्योद्धार उष्णिहास्ता हि वव्रे।
हनिष्यामि वां निरतः परेतं तृणान्यत्तमवसीरिणामिव ॥२॥
अयं य आस्ते जठरेष्वन्तः कास्फीवशं निरुजं मर्त्यस्य ।
हनिष्यामि वां निरत: परेतं स्तायदेयथुः प्रति वामभुत्सि ॥३॥
येनेयथुस्तेन पथा परेतं स्तायदेयथुः प्रति वामभुत्सि ।
ब्रह्मणा वां परितृह्य समन्तं विच्छेत्स्यामि नकुल इव सर्पम् ॥४॥

८८
यज्ञपतिमृषय एनसाहुर्निर्भक्ता भागादनु तप्यमानाः।
यदेनश्चकृवान् बद्ध एष ततो विश्वकर्मन प्र मुमुग्ध्येनम् ॥१॥
अदान्यान् सोमपान् मन्यमानो यज्ञस्य विद्वान् समये न धीर: ।
मधव्यान् स्तोकानपि यान् रराध सं मा तैः सृजतु विश्वकर्मा ॥२॥
ये भक्षयन्तो न वसून्यानृधुर्यानग्नयो अन्वतप्यन्त्व धृष्ण्या ।
या तेषामवया दुरिष्टात् स्विष्टं तद्विश्वकर्मा कृणोतु ॥३॥
भीमा ऋषयो नमो अस्त्वेभ्यश्चक्षुर्यदेषां मनसश्च संदृक् ।
बृहस्पतये महिषाय दिवे नमो विश्वकर्मन् नमस्ते पाह्यस्मान् ॥४॥

८९
सर्वा इमा ओषधय: पृथिव्यामधि निष्ठिताः ।
अथैव भद्रिके त्वमसुरेभ्यो अजायथाः ॥१॥
शतं जह्यप्सरसां शतं श्वन्वतीनाम् ।
गन्धर्वपत्नीनां शतस्येन्द्रो अपि कृतच्छिर: ॥२॥
याः पतन्ति पुरोवातं पतन्ति रेष्मभिः सह ।
चेतन्तीमश्मलां पत्नामिन्द्रो अप्सरसो हनत् ॥३॥
वि वो यशो हवामहे वि वो हविष्यमोदनम्।
अपावरीरपोर्णुतास्मद् यक्ष्ममपोर्णुत वातस्तेजन्यं यथा ॥४॥

९०
असितस्य विद्रधस्य लोहितस्य वनस्पते ।
विसल्पकस्यौषधे मोच्छिष: पिशितं चन ॥१॥
यत् ते बलास तिष्ठतः कक्षे मुष्काविपाकृतम् ।
वेदाहं तस्य भेषजं चीपद्रामभिचक्षणम् ॥२॥
निर्बलासं बलासिनो विसल्पमुत विद्रधम् ।
परोपहत्यां ते वयं परा यक्ष्मं सुवामसि ॥३॥
शीर्षरोगमङ्गरोगं शुक्तिवल्गं विलोहितम् ।
परा ते अज्ञातं यक्ष्ममधराञ्चं सुवामसि ॥४॥
(इति चतुर्चनामप्रथमकाण्डे अष्टादशो अनुवाक:)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP