प्रथमकाण्ड - ५१ ते ५५

पैप्पलादसंहिता


५१
गातो हविर्जनयन्तस्थ इन्द्राग्रं ज्येष्ठ पर्यगामेह देव ।
स गातो गातोत्तमापयापिमस्मभ्यमिन्द्र ददतः प्रचेतः ॥१॥
अग्निर्नः पुरएतास्त्वञ्जसा बृहस्पतिः सन्यास्तु नः सखा ।
इन्द्रं हुवे वृत्रहणं पुरन्दरं भगेनाद्य भगवन्तः स्याम ॥२॥
त्वं सोम दिव्यो नृचक्षाः सुगां अस्मभ्यं पथो अनु ख्यः ।
अभि नो गोत्रं विदुष इव नेषोऽच्छा नो वाचमुशतीं जिगासि ॥३॥
इमामग्ने शरणिं मीमृषो न इममध्वानं यमगाम दूरम् ।
आपिः पिता प्रमतिः सोम्यानां भृमिरस्यृषिकृन्मर्त्यानाम् ॥४॥

५२
ये पुरस्तादास्यन्देते गावौ स्वऋषभे इव।
कृणोम्यर्वणी अहमश्ववारादणीयसी ॥१॥
ये अधरादास्यन्देते गावौ स्वऋषभे इव ।
कृणोम्यर्वणी अहमश्ववारादणीयसी ॥२॥
ये पश्चादास्यन्देते गावौ स्वऋषभे इव ।
कृणोम्यर्वणी अहमश्वारादणीयसी ॥३॥
ये उत्तरादास्यन्देते गावी स्वऋषभे इव ।
कृणोम्यर्वणी अहमश्ववारादणीयसी ॥४॥

५३
अग्ने यशस्विन् यशसा वर्धयेममिन्द्रवतीमुपचितिमिहा वह ।
अयं मूर्धा परमेष्ठी सुवर्चा: समानानामुत्तम श्लोको अस्तु ॥१॥
धाता विधर्ता परमोत संदृक् प्रजापतिः परमेष्ठी विराट् ।
स्तोमाश्छन्दांसि निविदो म आहुस्ते अस्मै राष्ट्रमुप सं नमन्तु ॥२॥
भद्रमिच्छन्त ऋषय: स्वर्विदस्तपो दीक्षामुपनिषेदुरग्रे ।
ततो राष्ट्रं बलमोजश्च जातं तदस्मै देवा उप सं नमन्तु ॥३॥
उपा वर्तध्वमुप न एत सर्वेऽयं चेत्ताधिपतिर्वो अस्तु ।
समानं मन्त्रमभि मन्त्रयाध्वा इमं पश्चादुप जीवाथ सर्वे ॥४॥

५४
त्वमग्ने प्रमतिस्त्वं पितासि नस्त्वं सखा युज्योसि जातवेद: ।
त्वं विश्वविद् गातुवित् कविर्विश्वा आशा अभया: सन्त्वस्मे ॥१॥
इदं वर्चो अग्निना दत्तमागन् भर्गो यशः सह ओजो वयो बलम् ।
त्रयस्त्रिंशद् यानि वीर्याणि तान्यग्निः प्र ददातु मे ॥२॥
वर्च आ धेहि मे तन्वा सह ओजो वयो बलम् ।
इन्द्रियाय त्वा कर्मणे वीर्याय प्रति गृह्णामि शतशारदाय ॥३॥
ऊर्जे त्वा बलाय त्वौजसे सहसे त्वा ।
अभिभूयाय त्वा राष्ट्रभृत्याय पर्यूहामि शतशारदाय ॥४॥
ऋतुभिष्ट्वार्तवैरायुषे वर्चसे त्वा ।
संवत्सरस्य तेजसा तेन संहनु कृण्मसि ॥५॥

५५
इदमाञ्जनमानजे शैलूनमाकनिक्रदम् ।
अभि मा चक्रन्द भग ऋषभो वासितामिव ॥१॥
अश्व: क्रनिक्रदद् यथा प्रत्यङ् मा भग आगमत् ।
तमहं प्रेण्या अधि पुत्रमिवोपस्थ आधिषि ॥२॥
अक्ष्यौ मे मधुसंकाशे जिह्वा मे मधुवादिनी ।
नसोरधि प्रमन्दनं दत्सु मे सारघं मधु ॥३॥
मधुमन्मम नीसनं जघनं मधुमन्मम ।
मामित् किल त्वं वावनः शाखां मधुमतीमिव ॥४॥
(इति चतुर्चनामप्रथमकाण्डे एकादशो ऽनुवाकः)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP