प्रथमकाण्ड - ७६ ते ८०

पैप्पलादसंहिता


७६
ऊर्ध्वो भव प्रति विध्याध्यस्मदुग्रं धनुरोजस्वाना तनुष्व ।
प्रति दुर्हार्दं हरसा शृणीहि कृत्वानमग्ने अधरं कृष्णुष्व ॥१॥
प्रत्येनं याहि प्रतिभङ्ग्ध्येनं विविध्यन्नग्ने वितरं वि भाहि ।
प्रत्यङ् प्रेहि वर्त्मना जर्हृषाणः कृत्याकृते दुष्कृते माधि वोचः ॥२॥
यो नो दुर्हाद्धृदयेनाभिवस्ते यश्चक्षुषा मनसा यश्च वाचा ।
प्रत्यङ् दंष्ट्राभ्यामभि तं बुभूषुं(बभौषं) कृत्याकृतं दुष्कृतं निर्दहाग्ने ॥३॥
प्रतीबोधश्चतुरक्षो दिव्यो अश्मेव वीडुभित् ।
प्रभञ्जञ्छत्रून् प्रति याह्यग्ने कृत्याकृतं दुष्कृतं हृदये विध्य मर्मणि ॥४॥

७७
इन्द्र क्षत्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम् ।
अपानुदो जनममित्रयन्तमुरुं देवेभ्यो अकृणोरु लोकम् ॥१॥
मृगो नो भीमः कुचरो गिरिष्ठा: परावत आ जगामा परस्याः ।
सृकं संशाय पविमिन्द्र तिग्मं वि शत्रून्ताड़ि वि मृधो नुदस्व ॥२॥
अंहोमुचे प्र भरे मनीषामासुत्राम्णे सुमतिमावृणानः । शुत्राम्णे
इदमिन्द्र प्रति हव्यं गृभाय सत्याः सन्तु यजमानस्य कामाः ॥३॥
अंहोमुचं वृषभं यज्ञानां विराजन्तं प्रथममध्वराणाम् !
अपां नपातमश्विनौ हुवे धिय इन्द्रेण न इन्द्रियं धत्तमोजः ॥४॥

७८
धातारमिन्द्रं सवितारमूतये हुवे देवाङ् अमृतान् मर्त्य: सन् ।
श्रेष्ठो नो वसवो धत्त धाम्नि मा रधाम द्विषते मो अरातये ॥१॥
अधि ब्रवीत्वधिवक्ता न इन्द्रो अधि ब्रवीतु सविता दैव्येन ।
स्वस्ति मित्रावरुणा च धत्तां रात्रिंरात्रिमहरहश्च देवा: ॥२॥
अधि ब्रवीतु पृथिवी उत द्यौरधि ब्रुवन्तु मरुतः पृश्निमातरः ।
यो नो द्वेष्ट्यरणो यः सनाभिः पविरिव नेमेरधरः सो अस्तु ॥३॥
यस्य त्रया गतमनुप्रयन्ति देवा मनुष्याः पशवश्च सर्वे ।
तन्नो देवं मनो अधि ब्रवीतु सुनीतिन्नो नयतु द्विषते मा रधाम ॥४॥

७९
वर्चस्वानसि देवेषु वर्चस्वानोषधीष्वा ।
अथो वर्चस्विनं कृधि यमश्वत्थाधिरोहसि ॥१॥
यमश्वत्थो अध्यरुक्षद्राजा मनुष्यं जनम् ।
इन्द्रमिव वि मृधो हनत्तस्माद्राष्ट्रमनपच्युतम् ॥२॥
आरोहो नाम वा असि सहस्वानुदजायथाः ।
तं त्वा सपत्नसासहमश्वत्थ बिभरादयम् ॥३॥
राजा वा असि भूतानामृषभो वीरुधां पति: ।
स नः सपत्नानश्वत्थ विषूचो व्युदा कृधि ॥४॥

८०
संपश्यमाना अमृता य आयन् शुद्धा योनिभ्योस्परिजायमानाः ।
शिवं कृण्वाना उप जिघ्रतेमं वीरं वीरेष्वप्या कृणुध्वम् ॥१॥
शिवो वो वीर इह जातो अस्तु शुद्धो योनिभ्यस्परिजायमानः।
अरिष्टोऽयं वर्धतां सर्वमायुर्वर्म ज्यायोभ्यो हविषा कृणोतु ॥२॥
जरांमृत्युं प्रेप्सतु जीव एष नास्य क्रिमिरीशातो नोत जम्भः ।
संरभ्य जीव शरदः सुवर्चा अग्निष्टे गोपा अधिपा वसिष्ठः ॥३॥
जरामृत्युर्जरायुर्जराचक्षुर्जरा स्व: ।
जरसे त्वा जरदष्टिं परि ददामि ॥४॥
द्यौष्टे पिता पृथिवी मातान्तरिक्षमात्मा । मता
वात: प्राणः सूर्यश्चक्षुर्दिवस्पयः ।
सुपर्णस्त्वाभ्यव पश्यादायुषे वर्चसे ऽयमन्नस्यान्नपतिरस्तु वीरः ॥५॥
(ह्रति चतुर्चनामप्रथमकाण्डे षोडशो ऽनुवाकः)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP