प्रथमकाण्ड - ९६ ते १००

पैप्पलादसंहिता


९६
रायष्पोषं धेहि नो जातवेद ऊर्जावदग्ने यश: सूनृतावत् ।
दधाम भागं सुनवाम सोमं यज्ञेन त्वामुप शिक्षेम शक्र ॥१॥
वयमग्ने धनवन्त: स्यामालं यज्ञायोत दक्षिणायै ।
ग्रावा वदेदभि सोमस्यांशुनेन्द्रं शिक्षेमेन्दुना सुतेन ॥२॥
ईशानं त्वा शुश्रुमा वयं पुरो दधानां धनपते ।
गोमदग्ने अश्ववद्भूरि पुष्टं हिरण्यवदन्नवद्धेहि मह्यम् ॥३॥
दुहां मे द्यौः पृथिवी पयोऽजगरो मा सोदकोभि वि सर्पतु।
प्रजापतिना तन्वमा प्रीणेऽरिष्टो म आत्मा ॥४॥

९७
अस्मां जुषध्वमसवो ऽद्य मा नः पुरा जरसो ऽसवो वधिष्ठ।
पाका गृणीमस्तव वीर्याय शतं हिमानधिपतिर्न एहि ॥१॥
उन् मृणो अगादार्जुनमगात् सुश्रुद्भगवो गोपाय मा ।
अह्नेद्यात्मानं परि ददे सूर्यप्राणो भवामि ॥२॥
नि मृणो अगादासितमगात् सुश्रुद्भगवो गोपाय मा ।
रात्रयेद्यात्मानं परि ददे ऽग्निप्राणो भवामि ॥३॥
अनाभूरस्यनाभो ऽनाभुवो भूयास्म ।
स यत्र त्वं प्रजापते त्रिरेकस्याह्नः प्रजाः संपश्यसि ।
तत्र मामपि सं पश्यानष्टपशुर्भुवनस्य गोपा: ॥४॥

९८
यथा मृगं रोपयसि तिरश्चर्मातिविध्यसि ।
एवा त्वमुग्र ओषधे ऽमुं रोपय मामभि ॥१॥
बन्धश्चेमा उपधिश्च मधुमन्नौ समञ्जनम् ।
द्वारौ भगस्येमा ऊरू मृगस्तुष्यन्निवा चर ॥२॥
अभि त्वाधामभिधिना जालेनेव महाजषम् ।
यथा मम क्रतावसो मम चिते सचावहै ॥३॥
अहं वै त्वदुत्तरास्म्यध त्वमुपधिर्मम ।
सं नौ बध्नामि संबन्धनेन यथासावाविचर्त्यावा मृत्योरा परावतः ॥४॥

९९
अपोच्छन्ती दुष्वप्न्यमप दुर्हार्दमुच्छतम् ।
अपोष्टं सर्वं क्षेत्रियं सर्वाश्च यातुधान्य: ॥१॥
उदगातां भगवती विचृतौ नाम तारके ।
वि क्षेत्रियस्य मुञ्चतां सं ग्रन्थिं हृदयस्य च ॥२॥ ग्राम्थिं
नमो अस्तु वरत्राभ्यो नम ईषायुगेभ्य: ।
मृगायारण्ये तिष्ठते क्षेत्रियायाकरं नमः ॥३॥
आखोरिदं क्षैत्रपत्यं मनोश्च मानवस्य च ।
मन: सर्वस्य पश्यत इह भूयः स्यादिति ॥४॥

१००
उदेहि देवि कन्य आचिता वसुना सह ।
न त्वा तरन्त्योषधयो बाह्या: पर्वतीया उत ॥१॥
यथा त्वा देव्योषथे सर्व: कामयते जन: ।
एवा भगस्य नो धेहि देवेभ्य इवामृतं परि ॥२॥
उत्सक्तपत्न्योषध आवतंकरणीदसि ।
यदेषी यन्निषीदसि तत्र त्वाहं समग्रभमश्वमिवाश्वाभिधान्या ॥३॥
यथा कुमारस्तरुणो मातरं प्रति नन्दति ।
एवास्मान् प्रति नन्दतु यां वयं कामयामहे ॥४॥
(इति चतुर्चनामप्रथमकाण्डे विंशो ऽनुवाकः)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP