प्रथमकाण्ड - २६ ते ३०

पैप्पलादसंहिता


२६
सुपर्णो जात: प्रथमस्तस्य त्वं पित्तमासिथ ।
तदासुरी युधा जीता रूपं चक्रे वनस्पतीन ॥१॥
आसुरी चक्रे प्रथमेदं किलासभेषजमिदं किलासनाशनम्।
अनीनशत् किलासं सरूपामकरत्त्वचम् ॥२॥
सरूपा नाम ते माता सरूपो नाम ते पिता ।
सरूप कृत्त्वमोषधे सा सरूपमिदं कृधि ॥३॥
यत्तनूजं यदग्निजं चित्रं किलासं जज्ञिषे ।
तदस्तु सुत्वक् तन्वो यतस्त्वाप नयामसि ॥४॥
श्यामा सरूपंकरणी पृथिव्या अध्युद्भृता ।
इदमू षु प्र साधय पुना रूपाणि कल्पय ॥५॥

२७
अभयं सोमः सविता कृणोत्वभयं द्यावापृथिवी उभे ।
अभयं स्वरन्तरिक्षं नो अस्तु सप्तऋषीणां हविषाभयं नोऽस्तु ॥१॥
अभयं द्यावापृथिवी इहास्तु नो अग्निनामित्रान् प्रत्योषत प्रतीचः ।
मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥२॥
पञ्च देवा अभयस्येशत इन्द्रस्त्वष्टा वरुणो मित्रो अग्निः ।
मायं ग्रामो दुरितमेन आारदन्यत्र राज्ञामभि यात मन्युः ॥३॥
अस्मै ग्रामाय प्रदिशश्चतस्र ऊर्जं सुभूतं सविता दधातु ।
अशत्रुमिन्द्रो अभयं कृणोतु मध्ये च विशां सुकृते स्याम ॥४॥

२८
अनु सूर्यमुदयतां हृदद्योतो हरिमा च ते ।
यो रोहितस्य गोर्वर्णस्तेन त्वा परि दध्मसि ॥१॥
परि त्वा रोहितैर्वर्णैर्दीर्घायुत्वाय दध्मसि।
यथा त्वमरपा असो अथोहरितो भव ॥२॥
या रोहिणीर्देवपत्या गावो या रोहिणीरुत ।
रूपंरूपं वयोवयस्तेन त्वा परि दध्मसि ॥३॥
शुकेषु ते हरिमाणं प्रपणाकासु दध्मसि॥
अथो हारिद्रवेषु ते हरिमाणं नि दध्मसि ॥४॥

२९
याः पुरस्तादाचरन्ति नीचैः सूर्यादथो दिवः ।
एतमप्सरसां व्रातं ब्रह्मणाच्छा वदामसि ॥१॥
या अधरादाचरन्ति जिह्मा मुखा करिक्रती: ।
आहता अप ता हतो नश्यन्त्वतश्चिन्वतीः ॥२॥
याः कुल्या या वन्या या उ चोन्मादयिष्णवः ।
सर्वास्ता मृश्मशाकरं दृषदा खल्वाङ् इव ॥३॥
चेतन्तीमश्मलां पत्नां तासां वो नमो अर्चिषे ।
आराद्यक्ष्मं नि धत्तास्मान्नो अधि पूरुषात् ॥४॥

३०
कामस्तदग्रे समवर्तत मनसो रेतः प्रथमं यदासीत् ।
स काम कामेन बृहता सयोनी रायस्योषं यजमानाय धेहि ॥१॥
त्वं काम सहसासि प्रतिष्ठितो विभुर्विभाव सुषखा सखीयते।
त्वमुग्रः पृतनासु सासहिः सह ओजो यजमानाय धेहि ॥२॥
दूराच्चकमानाय प्रविपाणायाक्षये॥
आस्मा अशृण्वन्नाशा: कामेन माजनयत् स्व: ॥३॥
कामेन मा काम आगन् हृदयाद्धृदयं परि ।
यदमीषामदो मनस्तदैतूप ममिह ॥४॥
यत् काम कामयमाना इदं कृण्मसि ते हवि: ।
तन्नः सर्वं समृध्यतामथैतस्य हविषो वीहि स्वाहा ॥५॥
क इदं कस्मा अदात् कामः कामयादात् ।
कामो दाता काम: प्रतिग्रहीता कामः समुद्रमा विवेश ।
कामेन त्वा प्रति गृह्णामि कामैतत्ते ॥६॥
(इति चतुर्चनामप्रथमकाण्डे षष्ठो ऽनुवाक:)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP