प्रथमकाण्ड - ७१ ते ७५

पैप्पलादसंहिता


७१
अग्निष्टे विश आ नयादिन्द्रो वायुर्बृहस्पतिः ।
स ते धर्ममदीधरद्धातेव भुवनेभ्यः ॥१॥
बृहस्पते पुरयेता विशामिह्यग्निः पश्चादभि नुदात्यायतीः ।
वायुरेना दक्षिणतः पूषोत्तरादपानुदात् ॥२॥
आा सहस्री शतरथ आ रेवान्येतु नो विशन् ।
इन्द्रो वामेन विश्पतिरा रूपेण बृहस्पतिः ॥३॥
स्वर्जुष्टः कश्यपस्य स राष्ट्रे जागरत् स्वे ।
ऋषभः शातमातुरः श्वेतन्तादविहृतो देवान् यज्ञेन बोधयात् ॥४॥

७२
महाजना: प्रथमा ये दिदिविरे धने संहत्य महति द्विराजे । तु. [[अथर्ववेदः/अथर्ववेद: काण्डं ७|
तेषां वरे य: प्रथमो जिगाय तस्याहं लोकमनूद्भिदेयम् ॥१॥
मेदिनस्ते वैभीदकास्तत इन्द्र उपावतु ।
अव्या वृक इव संरभ्य जिगोवानस्तमायसि ॥२॥
उद्बाहू हिरण्यजिद् गोजिदश्वजितौ भरे ।
व्याघ्रो जघ्निवाङ्ं इवोत्तिष्ठाधि देवनात् ॥३॥
आदिनवं प्रतिदीव्ने कृतेनास्माङ् अभि क्षर ।
वृक्षमिवाशन्या जहि यो अस्मान् प्रतिदीव्यति ॥४॥

७३
दिवस्पृथिव्या: पर्यन्तरिक्षाद्वनस्पतिभ्यो अध्योषधीभ्यः । तु. [[अथर्ववेदः/अथर्ववेद: काण्डं १९|
यत्रयत्र विभृतो जातवेदास्ततस्ततो जुषमाणो न एहि ॥१॥
यस्ते अप्सु महिमा यो वनेषु य ओषधीषु पशुष्वप्स्वन्तः।
अग्ने सर्वास्तन्वः सं रभस्व ताभिर्न एहि द्रविणोदा अजस्रः ॥२॥
यस्ते देवेषु महिमा स्वर्गो या ते तनूः पितृष्वाविवेश ।
पुष्टिर्या ते मनुष्येषु पप्रथेऽग्ने तया रयिमस्मासु धेहि ॥३॥
श्रुत्कर्णाय कवये वेद्याय वचोभिर्वाकैरुप याम रातिम्।
यतो भयमभयं तन्नो अस्त्वव देवानां यज हेडो अग्ने ॥४॥

७४
इन्द्रो देवानां वरुणो धृतव्रत: सोमो वीरुधां जगतः परस्पाः
वायुः पशूनां पशुपा जनानामयं पुरोरा नो अस्यास्तु मूर्धा ॥१॥
मूर्धा दिवो अन्तरिक्षस्य मूर्धा मूर्धा सिन्धूनामुत पर्वतानाम् ।
मूर्धा विश्वस्य भुवनस्य राजाऽयं पुरोरा नो अस्यास्तु मूर्धा ॥२॥
मृधस्ते सम्राड् वहन्तु सर्वाँ अमित्रान् राजा वरुणो विषूचः ।
इन्द्रः शत्रूनसुनीतिं नयाति तेऽयं पुरोरा नो अस्यास्तु मूर्धा ॥३॥
विशस्त्वा राजन् प्रदिशो जुषन्तां दैवीर्विशः सुप्रकेताः सकेताः
विश्वा आशा मनुष्यो वि भाह्ययं पुरोरा नो अस्यास्तु मूर्धा ॥४॥

७५
वि बाधस्व दृंहस्व वीडयस्वाधस्पदं शत्रवस्ते भवन्तु ।
सपत्नसाह ऋषभो जनाषाडुग्रश्चेत्ता पञ्च कृष्टीर्वि राज ॥१॥
शिवं क्षेत्रमनमीवन्ते अस्तूत्तमे नाके अधि तिष्ठेहि ।
पुत्रान् भ्रातॄन् बहुलान् पश्यमानो विश्वे त्वा देवा इह धारयन्तु ॥२॥
त्वष्टा रूपेण सविता सवेनाहर्मित्रेण वरुणेन रात्री ।
इन्द्रो जैष्ठ्येन ब्रह्मणायं बृहस्पतिर्धाता त्वा धीभिरभि रक्षत्विह ॥३॥
वास्तोष्पत इह नः शर्म यच्छ घने वृत्राणां सङ्गथे वसूनाम् । वास्तोस्पत
इहैवैधि ग्रामपतिर्जनाषाड् विश्वैर्देवैर्गुपितो रक्षमाणः ॥४॥
(इति चतुर्चनामप्रथमकाण्डे पञ्चदशोऽनुवाकः)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP