प्रथमकाण्ड - ४१ ते ४५

पैप्पलादसंहिता


४१
अग्नेभ्यावर्तिन्नभि न आ ववृत्स्व ।
आयुषा वर्चसा सन्या मेधया प्रजया धनेन ॥१॥
अग्ने जातवेद: शतं ते सन्त्वावृतः सहस्रं त उपावृतः ।
अधा पुष्टस्येशानः पुनर्नो रयिमा कृधि ॥२॥
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया ।
विश्वप्स्न्या विश्वतस्परि ॥३॥
पुनरूर्जा ववृत्स्व पुनरग्ने विशायुषा ।
पुनर्नः पाह्यंहसः ॥४॥

४२
या: सेना अभीत्वरीराव्याधिनीरुगणा उत ।
यस्तेनो यश्च तस्करस्तांस्ते अग्नेपि दधाम्यासनि ॥१॥
जम्भैर्मलिम्लूनग्ने दंष्ट्राभ्यां तस्करानुत ।
हनूभ्यां स्तेनान् मघवन्तांस्त्वं खाद सुखादितान् ॥२॥
ये ग्रामेषु मलिम्लुच स्तेनासस्तस्करा वने ।
ये कक्षेष्वघायवस्तांस्तेऽग्नेपि दधाम्यासनि ॥३॥
यो अस्मभ्यमरातीयाद् यश्च नो द्वेषदिज्जनः ।
आमाद: क्रव्यादो तिपूंस्तानग्ने सं दहा त्वम् ॥४॥

४३
आ क्रन्दय धनपते उदेनमर्दयामुतः ।
अर्वाञ्चं पुनरा कृधि यथाहं कामये तथा ॥१॥
परिसर्त: परि धावाकर्तः पुनरा कृधि
अथो म इन्द्रश्चाग्निश्चामुमा नयतादिह ॥२॥
एकार्क एककामाय यस्मै कामाय खायसे ।
तेन मे विश्वधावीर्यामुमा नयतादिह ॥३॥
यत्र यत्र चरन्तं न्यग्रैगभि सूर्यः ।
ततो मे पथ्ये रेवत्यमुमा नयतादिह ॥४॥

४४
असितस्य तैमातस्य बभ्रोरपोदकस्य च ।
सर्वा विषस्य धामान्युद्नेवाग्निमवीवरे ॥१॥
इषीकादन्त दूळभ किं मे सखायमा तुदः॥
न मामपश्यआागतं सतीनं विषदूषणम् ॥२॥
यत्तालव्ये दति संसिसिक्षे विषं त्वम् ।
त्रयस्तुदा रुजामसि बभ्रुवो नकुलस्त्वत् ॥३॥
त्रयो वै स्म: सखायो बभ्रुवो नकुलस्त्वत् ।
ते सर्वे अप्यपातयन्नाहेयमरसं विषम् ॥४॥

४५
सारस्वतं वृषणं बभ्रुवक्षं शीतरूरे तन्वावस्य भीमे !
अन्येद्युकं सदन्दिं त्वा तृतीयक हुवे नमस्यं सहदेवमप्सुजम् ॥१॥
यो अप्सुजो अरुणो मानुषे जने विवेश बभ्रुर्हर्षयिष्णुरक्षितः ।
शीतरूराय तर्षयिष्णवे जुगुशीर्षसावये शं नमो अस्तु देवाः ॥२॥
यो हर्यञ्जञ्जभः स्वेदनो वशी वशः प्रारः शीतरूराशीषे मनून् ।
सो अस्मभ्यं मृडयन् प्रेहि संसितो यं वयं द्विष्मस्तमभिप्रजानन् ॥३॥
नमस्ते विद्म ते कासनायनं यतोयतः सुरभे सं बभूविथ ।
स नो मा हिंसीर्नमो अस्तु तुभ्यं शीर्षक्त्यायस्मादिह पारया नः ॥४॥
(इति चतुर्चनामप्रथमकाण्डे नवमो ऽनुवाकः)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP