प्रथमकाण्ड - १६ ते २०

पैप्पलादसंहिता


१६
नक्तं जातास्योषधे रामे कृष्णे असिक्नि च । तु. [[अथर्ववेदः/अथर्ववेद: काण्डं १|
इदं रजनि रजय किलासं पलितं च यत् ॥१॥
किलासं च पलितं च निरितो नाशया पृषत् ।
आा त्वा स्वो अश्नुतां वर्णः परा श्वेतानि पातय ॥२॥
असितं ते प्रलयनमास्थानमसितं तव ।
असिक्न्यस्योषधे निरितो नाशया पृषत् ॥३॥
अस्थिजस्य किलासस्य तनूजस्य च यत्त्वचि ।
दूष्या कृतस्य ब्रह्मणा लक्ष्म श्वेतमनीनशम् ॥४॥

१७
जरायुज: प्रथम उस्त्रियो वृषा वातभ्रजा स्तनयन्नेति वृष्ट्या ।
स नो मृडाति तन्व ऋजुगो रुजन् य एकमोजस्त्रेधा विचक्रे ॥१॥
अङ्गेअङ्गे शोचिषा शिश्रियाणो यो अग्रभीत् परुरस्य ग्रभीता ।
अङ्गं समङ्गं हविषा यजामि हृदि श्रितो मनसा यो जजान ॥२॥
मुञ्चामि शीर्षक्त्या उत काम एनं परुस्परुराविवेश यो अस्य ।
यो अभ्रजा वातजा यश्च शुष्मो वनस्पतीन् सचतां पर्वतांश्च ॥३॥
शं ते परस्मै गात्राय शमस्त्ववराय ते ।
शं ते पृष्टिभ्यो मज्जभ्य: शमस्तु तन्वे तव ॥४॥

१८
आ यातु मित्र ऋतुभिः कल्पमानः संवेशयन् पृथिवीमुस्रियाभिः ।
तदस्मभ्यं वरुणो वायुरग्निर्बृहद्राष्ट्रं संवेश्यं दधातु ॥१॥
धाता मित्रो वरुणो देवो अग्निरिन्द्रस्त्वष्टा प्रति गृह्णन्तु मे वचः ।
हुवे देवीमदितिं शूरपुत्रां सजातानां मध्यमेष्ठा स्यामहम् ॥२॥
हुवे सोमं सवितारं नमोभिर्विश्वान् देवाङ् अहमुत्तरत्वे ।
अयमग्निर्दीदायदाह्नमेव सजातैरिद्धो अप्रतिब्रुवद्भिः ॥३॥
इहेदसाथ न पुरो गमाथेर्यो गोपाः पुष्टपतिर्व आजत् ।
अस्मै व: कामायोप कामिनीर्विश्वे वो देवा उप संद्यामिह ॥४॥

१९
अस्मिन् वसु वसवो धारयन्त्विन्द्रस्त्वष्टा वरुणो मित्रो अग्निः ।
इममादित्या उत विश्वे च देवा उत्तमे देवा ज्योतिषि धारयन्तु ॥१॥
अस्मै देवाः प्रदिशज्ज्योतिरस्तु सूर्यो अग्निरुत वा हिरण्यम् ।
उत्तरेण ब्रह्मणा वि भाहि कृण्वानो अन्यानधरान् सपत्नान् ॥२॥
येनेन्द्राय समभरं पयांस्युत्तरेण ब्रह्मणा जातवेदः ।
तेन त्वमग्न इह वर्धयेमं रायस्पोषं श्रैष्ठ्यमा धेह्यस्मै ॥३॥
ऐषां यज्ञमुत वर्चो भरेहं रायस्पोषमुत वित्तान्यग्ने ।
सपत्ना अस्मदधरे भवन्तूत्तमे देवा ज्योतिषि धत्तनेमम् ॥४॥

२०
मा नो विदन् विव्याधिनो मो अभिव्याधिनो विदन्।
आराच्छरव्या अस्मद् विषूचीरिन्द्र पातय ॥१॥
विष्वञ्चो अस्मच्छरव: पतन्तु ये अस्ता ये चास्याः ।
देवा मनुष्या ऋषयोमित्रान्नो वि विध्यत ॥२॥
यः समानो योसमानोमित्रो नो जिघांसति ।
रुद्र: शरव्यया तानमित्रान्नो वि विध्यतु ॥३॥
सबन्धुश्चासबन्धुश्च यो न इन्द्राभिदासति ।
देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥४॥
(इति चतुर्चनामप्रथमकाण्डे चतुर्थो ऽनुवाकः) ।

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP