प्रथमकाण्ड - ४६ ते ५०

पैप्पलादसंहिता


४६
अस्य त्वं ददतः सोम राजन् वर्मेव तन्वं परि पाहि विश्वत: ।
यो ब्रह्मणे राधो विद्धो ददाति तस्य सोम प्र तिर दीर्घमायुः ॥१॥
अस्य सोम प्र तिर दीर्घमायुरहानीव सूर्यो वासराणि ।
मास्या सुस्रोन्नाशया व्यघ्मनो विषं बहिः शल्यश्चरतु रोगो अस्मात् ॥२॥
दानं तृष्णाया: परि पातु विद्धं दानं क्षुधो दानविदेव मृत्योः ।
अविष्कन्धो भवतु यो ददात्या प्यायते पपुरिर्दक्षिणया ॥३॥
आ प्यायतां पपुरिर्दक्षिणया वर्मेव स्यूतं परि पाहि विश्वत: ।
बहिर्विषं तन्वो अस्त्वस्य स्रंसतां शल्यो अध्यारे अस्मात् ॥४॥
ब्रह्मा शरव्यामप बाधतामितो नद्याः कूलान्नावमिवाधि शम्बी ।
तस्मै दद दीर्घमायुष्कृणुष्व शतं च न: शरदो जीवतादिह ॥५॥
यदा ददाति प्रददाति यदा ब्रह्मा प्रति गृह्णाति राधो अस्य ।
आदिद्विद्यादुपहत्याराति: सर्वे यक्ष्मा अप तिष्ठन्तु साकम् ॥६॥

४७
व्याघ्ररूप: सुरभिः सिंहस्य रेतसा कृत ।
मध्ये पृथिव्या निष्ठितं समाख्यद् यातुधान्यः ॥१॥
अभि प्रेहि माप विक्था: पदे गृभाय मापदे।
अत्रैव सर्वा जम्भय या: काश्च यातुधान्य: ॥२॥
प्रतीबोधश्चतुरक्षः स्रक्त्यापे अस्मेव वीडुभित्।
प्रतीचीः कृत्या आकृत्यामुं कृत्याकृतं जहि ॥३॥
कृत्याकृतं वलगिनं मूलिनं शपथेय्यम्।
इन्द्रस्तु सर्वांस्तान् हन्तु सप्तघ्नेन रुवामिव ॥४॥

४८
अरसस्य शर्कोटस्य नीचीनस्योपसर्पतः।
विषं हि सर्वमादिष्यथो एनमजीजभम् ॥१॥
न ते बाह्वोरसो अस्ति न शीर्षे नोत मध्यतः ।
किमिदं पापयामुया पुच्छे बिभर्ष्यर्भकम् ॥२॥
यत्तेस्कन्धानुपतस्थौ विजान्मि यच्च ते परौ ।
अपमित्यमिवाभृतं मलं ते प्रति दध्मसि ॥३॥
अदन्ति त्वा पिपीलिका वि वृश्चन्ति मयूर्यः ।
सर्वे भल ब्रवाथ शार्कोटमरसं विषम् ॥४॥

४९
कृतं मे दक्षिणे हस्ते सव्ये मे जय आहित ।
गोजिद्भूयासमश्वजित् कृतञ्जयो हिरण्यजित् ॥१॥
अक्षाः फलवतीं दिवं दत्त गां क्षीरिणीमिव ।
सं मा कृतस्य धारया धनुः स्नाव्नेव नह्यत ॥२॥
उभौ हस्तौ प्रतिदीव्नो ब्रह्मणापोम्भामसि ।
कलिरेनं यथा हनदास्य वेदो भरामहै ॥३॥
आ भद्रं द्वापरमुत त्रेतां परा कलिम् ।
कृतं मे हस्त आहितं स हि सौमनसो महान् ॥४॥

५०
यदेयथ परेयथ यत् त एतन् मन ईयते॥
ततस्त्वा पुनरर्वाञ्चं भूतस्याजीगमत् पतिः ॥१॥
आा त्वा नयाद्भूतपतिरा देवो बृहस्पतिः ।
आदित्याः सर्वे त्वा नेषन् विश्वे देवाः सुवर्चसः ॥२॥
अनुमति: सरस्वती भगो राजान्या नयात् ।
शाला मानस्य पत्नीहैवास्य मनस्करत् ॥३॥
यस्त्वा निनानयकः स उ त्वेहा नयात् पुनः ।
मनो हि ब्रह्माणो विदुर्विश्वकर्मा मनीषिणः ॥४॥
(ड्रति चतुर्चनामप्रथमकाण्डे दशमोऽनुवाकः)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP