प्रथमकाण्ड - ९१ ते ९५

पैप्पलादसंहिता


९१
पयो देवेषु पय ओषधिषु पय आशासु पयोऽन्तरिक्षे ।
तन् मे धाता सविता च धत्तां विश्वे तद् देवा अभि सं गृणन्तु ॥१॥
पयो यदप्सु पय उस्त्रियासु पय उक्थेषूत पर्वतेषु ।
तन् मे धाता सविता च धत्तां विश्वे तद् देवा अभि सं गृणन्तु ॥२॥
यन् मृगेषु पय आविष्टमस्ति यदेजति पतति यत् पतत्रिषु ।
तन् मे धाता सविता च धत्तां विश्वे तद् देवा अभि सं गृणन्तु ।३॥
यानि पयांसि दिव्यार्पितानि यान्यन्तरिक्षे बहुधा बहूनि ।
तेषामीशाने वशिनी नो अद्य प्र दत्तां द्यावापृथिवी अहृणीयमाने ॥४॥

९२
आगन मेमां समिति विश्वरूपां यस्यां पूर्वमवदद् देव एक: ।
सा नः सूक्तैर्जुजुषाणा समीच्यस्मान् वृणीतां सुमनस्यमाना ॥१॥
इयं देवी समितिर्विश्वरूपा शिल्पं कृण्वाना चरति जनेषु ।
तां राजान: कवयो हृत्सु केतैरराजानश्च वदनैः पुनन्ति ॥२॥
आग्निं सामित्यमुप सं सदेम वाचा प्रियं मधुमत्या वदन्त: ।
सोमो राजा वरुणो मित्रधर्मा मयि श्रीयमाण उप सं नमन्तु ॥३॥
यो व: शुष्मो हृदये यो बाह्वोर्यश्च चक्षुषि ।
जिह्वाया अग्रे यो मन्युस्तं वो वि नयामसि ॥४॥

९३
त्रिष्कुष्ठासि वृत्राज्जातस्त्रिर्दिवस्परि जज्ञिरे ।
त्रि: सोमाज्जज्ञिषे त्वं त्रिरादित्येभ्यस्परि ॥१॥
जीवलं नघारिषं जयत्कमपराजितम् ।
तं त्वामृतस्येशानं राजन् कुष्ठा वदामसि ॥२॥
अन्तरा द्यावापृथिवी अन्तरिक्षमिदं महत् ।
तत्रामृतस्येशानं कुष्ठं देवा अबध्नत ॥३॥
कुष्ठोसि देवकृतो हिमवद्भ्यो निराभृत: ।
तीक्ष्णाभिरभ्रिभि: खातुः स चकर्तारसं विषम् ॥४॥

९४
यास्ते शतं धमनय: सहस्राणि च विंशति: ।
बभ्रोरश्वस्य वारेणापि नह्यामि ता अहम् ॥१॥
शतस्य ते धमनीनां सहस्रस्यायुतस्य च ।
दृते: पदमिव सारथिरपि नह्यामि यद् बिलम् ॥२॥
परमस्यां परावति शुष्को भण्डुश्च तिष्ठत: ।
ततः शुष्कस्य शुष्मेण तिष्ठन्तु लोहिनीरपः ॥३॥
परि व: सिकतामयं मरुं बिले वपामसि ।
दकचिदस्त्रवित् पुरा तकचिदशमीदिदम् ॥४॥

९५
रुद्र मा त्वा जिहीडाम सुष्टत्या मघवन्मा सुहूत्या ।
भिषक्तमं त्वा भिषजां श्रुणोम्युन्नो वीराङ् ईरय भेषजेभिः ॥१॥
रुद्र यत् ते गुह्यं नाम यत् ते अद्धातयो विदुः ।
शिवा शरव्या या तव तया नो मृड जीवसे ॥२॥
आग्निं त्वाहुवैश्वानरं सदनान् प्रदहन्न्वगा: ।
स नो देवत्राधि बूहि मा रिषामा वयं तव ॥३॥
याः देवैः प्रहितेषुः पतात् तपसे वा महसे वावसृष्टा ।
सोमस्त्वामस्मद्यावयतु विद्वानवन्तु नः पितरो देवहूतिषु ॥४॥
(ड्रति चतुर्चनामप्रथमकाण्डे ऊनविंशोऽनुवाक:)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP