प्रथमकाण्ड - ६ ते १०

पैप्पलादसंहिता



ये त्रिषप्ता: पर्यन्ति विश्वा रूपाणि बिभ्रत: ।
वाचस्पतिर्बला तेषां तन्वमध्या दधातु मे ॥१॥
उप न एहि वाचस्पते देवेन मनसा सह ।
असोष्पते नि रमय मय्येव तन्वं मम ॥२॥
इहैवाभि वि तनूभे आर्त्नी इव ज्यया ।
वाचस्पतिर्नि यच्छतु मय्येव तन्वं मम ॥३॥
उपहूतो वाचस्पतिरुपहूतोऽहं वाचस्पत्यु: ।
सं श्रुतेन राधिषीय मा श्रुतेन वि राधिषि व ॥४॥


दिव्यो गन्धर्वो भुवनस्य यस्पतिरेकायुवो नमसा विक्ष्वीड्यः ।
तं त्वा यौमि ब्रह्मणा देव दिव्य नमस्ते अस्तु दिवि ते सधस्थम् ॥१॥
दिव स्पृष्टो यजत: सूर्यत्वगवयाता हरसो दैव्यस्य ।
एकायुवो नमसा सुशेवो मृडाद् गन्धर्वो भुवनस्य यस्पतिः ॥२॥
अनवद्याभिः समु जग्म आभिरप्सराभिरपि गन्धर्व आसु ।
समुद्र आसां सदनं म आहुर्यतः सद्य आ च परा च यन्ति ॥३॥
अभ्रिये दिद्युन्नक्षत्रिये या विश्वावसुं गन्धर्वं सचध्वे ।
ताभ्यो वो देवीर्नम इत् कृणोमि ॥४॥
याः क्लन्दास्तमिषीचयो अक्षकामा मनोमुह: ।
ताभ्यो गन्धर्वपत्नीभ्यो अप्सराभ्योऽकरं नमः ॥५॥


अमुष्मादधि पर्वतादवत्कमसि भेषजम् ।
भेषजं सुभेषजं यत्ते कृणोमि भेषजम् ॥१॥
आदङ्गा कुविदङ्गा शतं यद् भेषजानि ते सहस्रं वा घ यानि ते।
तेषामसि त्वमुत्तममनास्रावमरोगणम् ॥२॥
अरुस्यानमिदं महत् पृथिव्या अध्युद्भृतम्।
तदास्रावस्य भेषजं तदु रोगमनीनशत् ॥३॥
उपजीका उद्भरन्ति समुद्रादधि भेषजम्।
अरुस्यानमस्याथर्वणं रोगस्थानमस्याथर्वणम् ॥४॥


अयं देवानामसुरो वि राजति वशा हि सत्या वरुणस्य राज्ञः ।
ततस्परि ब्रह्मणा शाशदान उग्रस्य मन्योरुदिमं नयामि ॥१॥
नमस्ते राजन् वरुणास्तु मन्यवे विश्वं हि देव निचिकेषि दुग्धम्।
शतं सहस्त्रं प्र सुवाम्यन्यानयं नो जीवं शरदो व्यापेत् ॥२॥
यदुवक्थानृतं जिह्वया वृजिनं बहु ।
राज्ञस्त्वा सत्य धर्मणो मुञ्चामि वरुणादहम् ॥३॥
अमुञ्चं त्वा वैश्वानरादर्णवान् महतस्परि ।
सञ्जातानुग्र आा वद ब्रह्म चाप चकीहि नः ॥४॥

१०
सीसायान्वाह वरुणः सीसायाग्निरुपावति ।
सीसं म इन्द्र: प्रायच्छदमीवायास्तु चातनम् ॥१॥
इदं विष्कन्धं सहत इदं बाधते अत्त्रिणः।
अनेन विश्वा सासहै या जातानि पिशाच्याः ॥२॥
ये ऽमावास्यां रात्रिमुदस्थुर्भ्राजमत्त्रिणः।
अग्निस्तुरीयो यातुहा स उ नः पातु तेभ्यः ॥३॥
यदि हंस्यश्वं यदि गां यदि पूरुषम् ।
सीसेन विध्यामस्त्वा यथा नोसो अवीरहा ॥४॥
(ड्रति चतुर्चनामप्रथमकाण्डे द्वितीयोऽनुवाक:)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP