प्रथमकाण्ड - २१ ते २५

पैप्पलादसंहिता


२१
नासन्न सन् स्वयं स्रसन्नसतीभ्यो असत्तराः ।
सेहोररसतरा लवणाद्विक्लेदीयसी: ॥१॥
अपचित: प्र पततः सुपर्णो वसतेरिव ।
सूर्यः कृणोतु भेषजं चन्द्रमा वोपोच्छतु ॥२॥
एन्येका श्येन्येका कृष्णैका रोहिणी द्वे ।
सर्वासामग्रभं नामावीरघ्नीरपेतन ॥३॥
असूतिका रामायण्यपचित् प्र पतिष्यति ।
ग्लौरित: प्र पतिष्यति स गलन्तो न शिष्यति ॥४॥
अपेतो अपचित्वरीरिन्द्रः पूषा च चिक्यतुः ।
अपेत्वस्य ग्रीवाभ्यो अप पद्भ्यां विजामतः ॥५॥

२२
आशानामाशापालेभ्यश्चतुर्भ्यो अमृतेभ्य: ।
इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ॥१॥
य आशानामाशापालाश्चत्वार स्थन देवाः ।
ते नो निर्ऋत्याः पाशेभ्यो मुञ्चतांहसोअंहसः ॥२॥
अश्लोणस्ते हविषा विधेयमस्रामस्ते घृतेना जुहोमि ।
य आशानामाशापालस्तुरीयो देवः स नः सुभूतमेह वक्षत् ॥३॥
स्वस्ति मात्र उत पित्रे नो अस्तु स्वस्ति गोभ्य उत पूरुषेभ्य: ।
विश्वं सुभूतं सुविदत्रमस्तु नो ज्योगेव दृशेम सूर्यम् ॥४॥

२३
इदं जनासो विदथं महद् ब्रह्म वदिष्यति ।
न तत् पृथिव्यां नो दिवि यतः प्राणन्ति वीरुधः ॥१॥
अन्तरिक्षे समहासां स्थानं श्रान्तसदामवि।
आस्थानमस्य भूतस्य विदुष्टद्वेधसो जनाः ॥२॥
यद्रोदसी रेजमाने भूमिश्च निरतक्षताम् ।
आर्द्रं तदद्य सर्वदा भिदुरस्येव वर्तसी ॥३॥
विश्वमन्याभि ववार विश्वमन्यस्यामधि श्रितम् ।
दिवे च विश्ववेदसे पृथिव्यै चाकरं नमः ॥४॥

२४
सं सं स्रवन्तु सिन्धवः सं वाता दिव्या उत ।
तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥१॥
ये संस्रावा: संस्रवन्ति क्षीरस्य चोदकस्य च ।
तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥२॥
ये नदीभ्यः संस्रवन्त्युत्सासः सदमक्षिताः ।
तेभिर्मे सर्वै: संस्रावैर्धनं सं स्रावयामसि ॥३॥
इदं हव्या उपेतनेदं संस्रावणा उत ।
इहैतु सर्वो यः पशुरस्य वर्धयता रयिम् ॥४॥

२५
हिरण्यवर्ण्णाः शुचयः पावका यासु जातः कश्यपो यास्विन्द्रः ।
या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥१॥
यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम् ।
या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥२॥
यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति ।
या अग्निं गर्भ दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥३॥
शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे ।
घृतश्चुतः शुचयो या: पावकास्ता न आपः शं स्योना भवन्तु ॥४॥
(इति चतुर्चनामप्रथमकाण्डे पञ्चमो ऽनुवाकः)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP