विश्वामित्रसंहिता - षड्विंशोऽध्याय:

विश्वामित्रसंहिता


विश्वामित्र:---
दमनारोपणविधिं वक्ष्यामि द्विजसत्तम ।
यदनुष्ठानतो विप्र ऐहिकामुष्मिकं फलम् ॥१॥
अवाप्य चान्ते परमं पदमाप्रोति मानव: ।
चैव मासे तु वैशाखे सितपक्षे विशेषत: ॥२॥
द्वादश्यां पौर्णमास्यां च दमनीदलपूजनम् ।
कर्तव्यं तद् द्विजश्रेष्ठ तत्प्रकारोऽद्य वक्ष्यते ॥३॥
संकल्पितदिनात्पूर्वं नवमे सप्तमेऽपि वा ।
पञ्चमे वा तृतीये वा दिवसेऽङ्कुररोपणम् ॥४॥
कारयित्वा च पूर्वोक्तविधानेन महामुने ।
एकादश्यां प्रभातेऽथ सान्धं कर्म समाप्य च ॥५॥
स्त्रात: शुक्लाम्बरधर: सर्वाभरणभूषित: ।
पवित्रितकर: शुक्लविलेपनविभूषित: ॥६॥
गत्वोद्यानं सहर्त्विग्भिर्यजमानेन संयुत: ।
गत्वा दमनवाटीं तु तस्या: पश्चिमतो मुने ॥७॥
चतु:स्तम्भां प्रपां कृत्वा वितानेन पिनध्य(ह्म ?) च ।
संवेष्टयु दर्भमालां च तस्याधो वेदिकां तत: ॥८॥
चतुरश्रं कल्पयित्वा गोमयेनापलिप्य च ।
तस्योपरि विनिक्षिप्य व्रीहिभारचतुष्टयम् ॥९॥
आस्तीर्य तस्योपरि च पटमास्तीर्य तण्डुलान् ।
तदर्धानथ विस्तीर्य तस्योपर्यम्बरोर्ध्वत: ॥१०॥
तिलांस्तदर्धान् विन्यस्य तदूर्ध्वं(र्ध्वे ?) विन्यसेद् घटम् ।
तन्तुवेष्टितसर्वाङ्गं विन्यस्तनवरत्नक्नम् ॥११॥
क्षौमयुग्मेन संवेष्ट्य कुशकूर्चं तु विन्यसेत् ।
ताट्टग्विधं च करकं तस्य दक्षिणतो न्यसेत् ॥१२॥
कुम्भाष्टकं च विन्यस्य तस्य दिक्ष्वष्टसु क्रमात् ।
कुम्भे प्रद्युम्रमभ्यर्च्य करके च सुदर्शनम् ॥१३॥
कुम्भाष्टके च ?परित: शक्रादीनर्चयेत् क्रमात् ।
पायसान्नं निवेद्याथ चोत्तरे हव्यवाहनम् ॥१४॥
आधायाज्येन हुत्वाथ चाष्टोत्तरशताहुती: ।
प्रद्युम्रेनैव मन्त्रेण पश्चात् क्षेत्रेशमर्चयेत् ॥१५॥
पायसान्नेन च बलिं दिक्षवष्टसु विनिक्षिपेत् ।
आचार्यो मूर्तिपै: सार्धं मनुं प्रद्युम्रमुच्चरन् ॥१६॥
लृत्वा दमनपत्राणि स्वर्णपात्रेषु निक्षिपेत् ।
तानि पत्राणि कुम्भस्य पुन(र:) संस्थाप्य भूतले ॥१७॥
तदम्भसा च संप्रोक्ष्य वाहयित्वा द्विजोत्तमै: ।
उच्चरञ्छाकुनं सूक्तं वह्वृचैर्द्विजपुंगव ॥१८॥
अन्यैरपि च विप्राग्र्यै: स्वशाखामुखराननै: ।
संयुतस्तूर्यघोषेण बधिरीकृत्य दिग्वधू: ॥१९॥
छत्रचामरकेतूनां संघैराच्छाद्य चाम्बरम् ।
सर्वमङ्गलसंयुक्तं प्रविश्य सदनं हरे: ॥२०॥
देवस्य(वाय ?) दर्शयित्वा च पुष्पमण्डपमानयेत् ।
शुचिमिर्द्विजर्यैश्च निपुणैर्मालिकादिधौ ॥२१॥
कह्लारवत्प्रमाणेन कल्पेन्मालिकागणम् ।
उत्तमादिक्रमेणैव तत्तद्ब्रेरानुसारत: ॥२२॥
कुम्भमण्डलकुण्डानां स्थौल्यं हस्तप्रमाणकम् ।
चण्डादीनामपि तथा तार्क्ष्यसेनेशयोरपि ॥२३॥
कह्लारदामवद्दैर्ध्यं स्थौल्यं हस्तप्रमाणकम् ।
तोरणानां च सर्वेषां [दमनीदलमालया](?) ॥२४॥
कारयेन्मध्यतो लग्रां शुभां दमनमालिकाम् ।
वितानं परितो मालां लम्बयेद्दमनीं शुभाम् ॥२५॥
मन्दिरं मण्डपं चैव वेष्टयेद्दमनीत्रजा ।
दमनीदामभि: कुर्याद्विमानमपि मण्डपम् ॥२६॥
स्थूणादमनालभिर्वेष्टयेत्तासु लम्बयेत् (?) ।
मण्डपं परित: कुर्यादुद्यानमिव पूर्ववत् ॥२७॥
मण्डपं मण्डलं कुर्याद्यथापूर्वं द्वितोत्तम ।
तस्यैशान्ये च दिग्भागे कुग्भं धान्यस्य संचये ॥२८॥
करकं च यथापूर्वं वेष्टितं तन्तुभि: शुभै: ।
वेष्टितं क्षौमयुग्मेन निक्षिप्तनवरत्नकम् ॥२९॥
घटाष्टकं च विन्यस्य दिक्ष्वष्टास्वपि तद्विधम् ।
मण्डलस्यापि परित: स्थापयित्वा घटाष्टकम् ॥३०॥
सर्वं कुर्यात् कुम्भसंधं माहघटविधानत: ।
चूताश्वत्थदलाढ्यं च विदधीत द्विजोत्तम ॥३१॥
शयनं देवदेवस्य कल्पयित्वा च पूर्ववत् ।
शालीनां भारदशकं पूर्वमास्तीर्य भूतले ॥३२॥
आच्छाद्यामिनवै: सूक्ष्मै: सदशैरंशुकैरपि ।
तण्डुलैरपि तस्योर्ध्वे तन्मानैरपि कल्प्य च ॥३३॥
तिलैस्तदुपरिष्टाच्च तत्संख्यातै(?)र्दिजोत्तम ।
कल्पयित्वा च शयनं क्षौमानास्तीर्य चोपरि ॥३४॥
कम्बलानुपरिष्टाच्च विचित्रांस्तस्य चोपरि ।
आच्छाद्य तत्र परितो यथापूर्वं घटाष्टकम् ॥३५॥
सतन्तुकं सकौशेयं सरत्नं च सपल्लवम् ।
सकूर्चं धान्यपीठस्थं यथापूर्वमुदाहृतम् ॥३६॥
पात्रेष्वष्टसु धान्यानि प्रत्येकं भारसंख्याय ।
स्थापयित्वा च कदलीपनसाम्रफलान्यपि ॥३७॥
नालिकेरी(?)मातुलुङ्गपूगीफलयुतान्यपि ।
ताम्बूल(लं?) पूगिकाभिश्च घटेषु विनिवेश्य च ॥३८॥
आर्द्रा हरिद्रा: पात्रस्थं मङ्ग्रलाष्टकमेव च ।
प्रत्येकं निष्कमानेन विहितं कनकेन च ॥३९॥
मण्डलोत्तरदिग्भागे वह्लिकुण्डं विधाय च ।
सभेखलं सयोनिं च कुम्भैरष्टाभिरावृतम् ॥४०॥
सतन्तुभिश्च सक्षौभेरन्तर्विन्यस्तरत्नकै: ।
सपल्लवै: सकूर्चैश्च सविता(सापिधा ?)नै: समन्तत: ॥४१॥
चतुर्षु द्वादेशेषु मण्डपस्य पार्श्वयो: ।
घटानाष्टौ यथापूर्वं तन्तुभि: संवृतानपि ॥४२॥
प्रत्येकं वस्त्रयुग्मेन वेष्टयित्वा सरत्नकान् ।
स्थापयेत् कलशान् सम्यक् पूर्वस्यां दिश काश्या ॥४३॥
प्रत्येकं धान्यपीठेषु शतमष्टोत्तरं तु वा ।
एकशीतिमथैकोनपञ्चाशतमथापि वा ॥४४॥
पूरितान् गन्धतोयेन सकूर्चन् सापिधानाकन् ।
सूक्ष्मैर्नवैश्च सुश्लक्षणैरम्बरै: कलशानपि ॥४५॥
छादियत्वा च सद्रव्यान् यथापूर्वमुदीरितम् ।
वासांस्यप्यहतान्यत्र कुम्भीदिषु महामते ॥४६॥
नानाकौशेयवल्कानि (?) यदि संप्रोक्ष्य वेष्टयेत् ।
फलानि यदि संक्षाल्य रोमाण्यपि परीक्ष्य च ॥४७॥
आतपे शोषयित्वा च विनियुञ्ज्याद् द्विजोत्तम ।
दमनीमालिकासंधं पात्रेषु ?विनिवेश्य च ॥४८॥
मूर्तिपैरानयित्वा(?)च धान्योपरि निवेष्य च ।
आचार्यो मूर्तिपुयत: स्त्रात: शुक्लाम्बरावृत: ॥४९॥
सुगन्धिना चन्दनेन विलिप्ताङ्ग्र: सुभूषित: ।
घृतोर्ध्वपुण्ड्र: सोष्णीष: श्वेतमापल्यपरिष्कृत: ॥५०॥
सोत्तरीय: पवित्राढ्य: साङ्गलीयकभूषण: ।
ला??ञ्छितश्चक्रशङ्खैर्दिव्यैरायुधपञ्चकै: ॥५१॥
यजमानेन सहित: सायाह्ले मन्दिरान्तरम् ।
प्रविश्य देवं विज्ञाप्य बिम्बमौत्सवमादरात् ॥५२॥
आरोप्य शिबिकां धाम परिभ्राम्य प्रदक्षिणम् ।
आनीय मण्डपं देवमारोप्योत्तमविष्टरे ॥५३॥
सभाजयित्वा चाध्यौ: पुण्याहं वाचयेत्तत: ।
देवस्य कौतुकं हेमनिष्केण रचितं शुभम् ॥५४॥
देव्योरपि तदर्धेन पृथङ्निर्माय काश्यप ।
आचास्यार्धनिष्केण रचितं बन्धयेत्तत: ॥५५॥
क्रमेणानेन बध्रीयात् कौतुकानां चतुष्टयम् ।
द्वारदैवतपूर्वं च पूजां निर्वर्त्य दिशिक: ॥५६॥
कलशानर्चयित्वा च निशाचूर्णघटं तत: ।
कलशोत्तरदिग्भागे ताडुलद्रोणमूर्धनि ॥५७॥
निहितं कूर्चसहितं मध्यवेष्टितवस्त्रकम् ।
तत्रावाह्म श्रियं देवीं समराध्य विधाय च ॥५८॥
कुम्भान्त:स्थं जगन्नाथं नैवेद्यान्तं समर्च्य च ।
मण्डलेऽपि समाराध्य देवं लक्ष्मी?पतिं प्रभुम् ॥५९॥
निवेद्य पायसं तस्मै कुण्डेऽग्निं संनिधाय च ।
गर्भाधानादिसंस्कारगणं सर्वं समाप्य च ॥६०॥
देवं सभाज्य तदनु मन्त्रासनविधानत: ।
निवेद्य मधुपर्कं च वेदिं समधिरोप्य च ॥६१॥
तत्राप्याराध्य कलशै: स्त्रापयित्वा विधानत: ।
अलंकृत्य जगन्नाथ निवेद्यान्नं चतुर्विधम् ॥६२॥
मुखवाससमायुक्तं ताम्बूलं संनिवेद्य च ।
वह्लिमध्यगतं देवमभ्यर्च्य विधिना तत: ॥६३॥
समिदिभ: सप्तभिर्हुत्वा दमनं घृतसंप्लतम् ।
अष्टोत्तरसहस्त्रं च हुत्वा पूर्णां विधाय च ॥६४॥
देवेशमर्चयित्वा च हवनं विधिना कृतम् ।
इन्द्रादीनां च पुरतो बलिं ?दत्याष्टदिक्ष्वपि ॥६५॥
अधिवासनामालां च कुम्भमण्डलयो?रपि ।
सशक्तिकस्य देवस्य मूलबेरादिकस्य च ॥६६॥
एकैकां संनिवेश्याथ शयने च जगद्गुरुम् ।
शययित्वा च संप्राश्य हुतशेषं चरुं तत: ॥६७॥
तदादिभिर्विनोदैश्च स्वध्यायपठनै: सह ।
गेयनृत्तादिभिश्चैव जागरेण निशां नयेत् ॥६८॥
तत: प्रभाते सुस्त्रात: परिधायांशुकं नवम् ।
यथापूर्वमलंकृत्य मण्डपान्त: प्रविश्य च ॥६९॥
कृत्वा न्यासादिसकलमर्ध्यादि परिकल्प्य च ।
द्वारेषु पूजनं कृत्वा तिष्ठन्नासीन एव वा ॥७०॥
अर्चयित्वा च सकलान् कुम्भमाण्डलगं विभुम् ।
आराध्य च निवेद्यान्तमग्रिसंस्थं जगद्गुरुम् ॥७१॥
सभाजयित्वा देवं च संपूज्य स्त्रापयेत् क्रमात् ।
अलंकृत्य ततो देवं निपेद्य च माहवि: ॥७२॥
देव्यो?रपि निवेद्यान्नं पायसादि चतुर्विधम् ।
मूलबेरादिबिन्बेषु सविशेषं सभाजनम् ॥७३॥
विधाय च निवेद्यान्ते हुत्वा सप्तसमितद्ग्रणम् ।
मुहूर्ते शोभने प्राप्ते यजमानसुखावहे ॥७४॥
कुम्भे च मण्डले चैव कुण्डे चार्यास्वपि द्विज ।
मूलदिषु समस्तेषु देव्योरपि पृथक् पृथक् ॥७५॥
प्रदाय दमनीमालां देवं विज्ञाप्य देशिक: ।
कुम्भमण्डलवह्लिस्थं देवमुद्धास्य वै द्विज ॥७६॥
धान्यपात्रणि सर्वाणि मङ्गलाष्टकमेव च ।
फलानि च समस्तनि दर्श्यायित्वा च विष्णवे ॥७७॥
आचार्याय प्रदाद्याच्च धान्यसंचयमेव च ।
क्षौमाणां निचयं सर्वमन्यच्चानीतमत्र्?ा च ॥७८॥
तत्सर्वं देशिक: कृत्वा चात्मसात् स्वगृहं नयेत् ।
देव(बेर ?)मुत्सवसंज्ञं च वाहने विनिवेश्य च ॥७९॥
सर्वालंकारसंयुक्तं परिभ्राम्य प्रदक्षिणम् ।
प्रवेशयेदालयान्त: स्वस्थाने विनिवेशयेत् ॥८०॥
यजमानेन सहित: ऋत्विग्भिरपि देशिक: ।
प्रणम्य देवदेवस्य पादब्जयुगलं द्विज ॥८१॥
गृहीत्वा पाणियुग्मेन देवं विज्ञापयेदिदम् ।
अत्सवं देवदेवेश दमनीदलकल्पितम् ॥८२॥
अस्मासु दयया देव गृहाण परमेश्वर ।
इति विज्ञापनं कृत्वा सर्वदेवाधिदैवतम् ॥८३॥
प्रसाद्य देवदेवेशं वर्धसयेदेनमाशिषा ।
यजमतानोऽपि गुरवे दक्षिणां प्रतिदापयेत् ॥८४॥
शतनिष्कं तदर्धं वा वासांसि विविधानि च ।
रत्नोर्मिका: पशून् कामान् गृहाणि सुमाहन्त्यपि ॥८५॥
क्षमापयेत् संप्रदाय ऋत्विमग्भश्च तदर्धकम् ।
परिवारक?विप्राणामन्येषां सहकारिणाम् ॥८६॥
सदस्यानां सेवकानां गीतनृत्तरतात्मनाम् ।
भेर्यादिवादकानां च तत्तत्कर्मानुरूपत: ॥८७॥
प्रदापयेद्धनगणं सस्त्रौधं धान्यसंचयम् ।
वितीर्य भोजयेद्विद्वान् यथाशक्ति महामते ॥८८॥
कारयेत् प्रतिवर्षं यो दमनीपत्रपूजनम् ।
देवस्य वासवुदेवस्य श्रद्धया परया युत: ॥८९॥
तस्य विध्यन्ति सकला: संपदस्तत्प्रसादत: ।
इह प्राप्य परमृद्धिं वितॄनुत्तार्यं सर्वत: ॥८९॥
पूर्पानप्यप(व ?)रान् सप्त स्वदेहस्य समन्तत: ।
प्राप्रुयाद्वैष्णवं धाम सर्वयोगीन्द्रदुर्लभम् ॥९०॥

इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां
दमनारोपणविधिर्नाम षङ्विंशोऽध्याय:॥

N/A

References : N/A
Last Updated : January 18, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP