विश्वामित्रसंहिता - षोडशोऽध्याय:

विश्वामित्रसंहिता


काशयप:----
भगवन् गाधितनय देवस्य हरिमेधस: ।
विशेषदिवसे पूजा विहिता यदि मे गुरो ॥१॥
वक्तुमर्हसि सर्वज्ञ करुणाकर सांप्रतम् ।
विश्वामित्र:----
देवदेवस्य विष्णोस्तु विशेषदिवसार्चनम् ॥२॥
शृणु सानुग्रहं वित्तं मदीयं त्वयि वर्तते ।
मासे शुचौ सिते पक्षे दशम्यां द्विजपुंगव ॥३॥
कृत्वा प्रातस्तनं कार्यं स्त्रात: शुक्लाम्बरावृत: ।
धृतोर्ध्पुण्ड्रो भगवद्धाम गत्वा प्रणम्य च ॥४॥
विज्ञापयेज्जगन्नाथं देवदेवं श्रिय: पतिम् ।
भगवन् सर्वजगतामावास करुणानिधे ॥५॥
वासुदेव श्रिय: कान्त सर्वाधार जगन्मय ।
चातुर्मास्ये विशेषेण पूजा या भवतोदिता ॥६॥
तया देव समारद्धुमिच्छामि त्वां जनार्दन ।
जुषस्व तां प्रसीद त्वं शरणागतवत्सल ॥७॥
इति विज्ञाप्य देवेशं समाराध्य यथापुरम् ।
प्रणम्य दण्डवद् भूमौ स्तुत्वा स्तोत्रैरपि द्विज ॥८॥
प्राप्ते मध्याह्नसमये गत्वा च सरितं शुभाग् ।
तत्र मध्याह्नकीं सर्वा तत्क्रियां समवाप्य च ॥९॥
संप्राश्य पञ्चगव्यं च देवस्य निकटं व्रजेत् ।
तत्रापि च यथापूर्वं विधाय यजनं हरे: ॥१०॥
निर्गत्य मण्डपे तत्र यथापूर्वं स्वलंकृतम् ।
वितानध्वजमुक्तास्त्रक्सुमस्त्रग्भिर्विभूषिते ॥११॥
यज्ञवृक्षोदभवैश्चैव चतुर्भिस्तोरणैर्वृते ।
कुम्भाष्टकैश्च परित: पार्श्वयो: संस्थितैर्वृते ॥१२॥
चतुर्द्वारे तथा लिप्ते गोमयादिभ: समन्तत: ।
चित्रिते च सुधाचूर्णेर्मध्ये चक्राब्जमण्डले ॥१३॥
मण्डलेशानभागे च शालिभिस्तण्ङुलैस्तिलै: ।
मध्ये मध्ये च विस्तीर्णै: पटै: शुद्धै: समावृते ॥१४॥
माहेन्द्रमण्डले लिप्ते कुम्भं च शुभलक्षणम् ।
तन्तुभिर्वेष्ठितं चैव कालमण्डलवर्जितम् ॥१५॥
वेष्ठितं क्षौमयुग्मेन सुशुभेन नवेन च ।
सरत्नं च सहेमाब्जं सकूर्चं च सपल्लवम् ॥१६॥
सफलं सापिधानं च स्थापयित्वा समन्तत: ।
एवंविधं च करकं तस्य दक्षिणतो न्यसेत् ॥१७॥
कुम्भाष्टकं च ?परित: स्?थापयित्वाष्टदिक्ष्वथ ।
मण्डलस्योत्तरे भागे कुण्डं कृत्वा विधानत: ॥१८॥
तन्मध्ये वेदिसंस्थं तं प्रतिष्ठाप्य हरिं पुन: ।
कुम्भे च मण्डले चैव देवमावाह्म पूजयेत् ॥१९॥
अन्नं चतुर्विधं चैव निवेद्य परमात्मने ।
कुण्डसंस्थितदेवेशं समिदिभ: सप्तभि: क्रमात् ॥२०॥
आराध्य चरुशेषं च स्वयं प्राश्यापि वाग्यत: ।
अङ्कुरानर्पयित्वा च गत्वा देवस्य संनिधिम् ॥२१॥
पूजयित्वा च देवेशं यथापूर्वमतन्द्रित: ।
मण्डपे च समागत्य जपस्तोत्रादि?भिर्निशाम् ॥२२॥
नीत्वा जागरणेनैव प्रभाते स्त्रानपूर्वकम् ।
विधारयन् सान्धमपि चात्मनापि यतात्मवान् ॥२३॥
आगत्य मण्डपं तत्र द्वारतोरणपूर्वकम् ।
सभाजनं विधायाथ कुम्भमण्डलयोरपि ॥२४॥
निवेदनान्तं सकलं क्रियाजातां समाप्य च ।
विशेषयजनं कृत्वा देवदेवस्य वै हरै: ॥२५॥
सायंकाले तु संप्राप्ते कृत्वा सायंतनं विधिम् ।
आराध्य भगवन्तं च वासुदेवं सनातनम् ॥२६॥
कराब्जे शयनार्चाया ब्ध्वा मङ्लकौतुकम् ।
आत्मनश्च करे बध्वा कौतुकं स्वर्णनिर्मितम् ॥२७॥
प्रार्थयित्वा च तं देवं बहिर्निर्गमनाय च ।
आरोप्य यानं देवेशं धाम नीत्वा प्रदक्षिणम् ॥२८॥
आगत्य यागसदनं सौवर्णे विष्ठरोत्तमे ।
मण्डलाभिमुखं देवमध्यास्याथ सभाजयेत् ॥२९॥
परमान्नं निवेद्यैव कुग्भमण्डलयोरपि ।
हुत्वा ?चाष्टोत्तरशतं मूलमन्त्रेण मन्त्रवित् ॥३०॥
कुम्भाष्टके च परित: पूजयित्वेन्द्रपूर्वकान् ।
बलिं च कुमुदासदिभ्यो लाकेकपालेभ्य एव च ॥३१॥
दिक्ष्वष्टासु च विन्यस्य दिगीशेभ्यश्च सत्तम ।
स्थापयित्वा च कलशान् पञ्चविंशातिसंख्यकान् ॥३२॥
स्त्रापयित्वा च देवेशं शयने कलिप्ते पुरा ।
शलीनां पञ्चभिर्भा रैस्तण्डुलैश्च तिलैरपि ॥३३॥
विस्तीर्णप्रच्छदपटै: कल्पितै: कम्बलैरपि ।
नानावर्णैर्महार्घैश्च सोपधानचतुष्टयै: ॥३४॥
वयाध्रचर्म समास्तीर्य तस्योर्ध्वे क्षौमसंज्ञके ।
शाययित्वा जगन्नाथं रक्षार्थं चायुधाष्टकम् ॥३५॥
संस्थाप्य पूजयित्वाथ मुखवर्जं च वाससा ।
देवताच्छाद्य कुम्भं च शिर:स्थाने निवेश्य च ॥३६॥
नृत्तगीतादिभिश्चैव वेदानामपि घोषणै: ।
जागरेण नयेद्रात्रिमनश्रन्नेव काश्यप ॥३७॥
ब्राह्मे मुहूर्ते चोत्थाय कृत्वा [चैव प्रभातकम्] (प्राभातिकं तथा ?) ।
विधानं च स्वसूत्रोक्तं गत्वा यागार्थमण्डपम् ॥३८॥
द्वारावरणपूजादि सर्वं परिसमाप्य च ।
स्थापयित्वाथ कलशान् पञ्चविंशतिसंख्यकान् ॥३९॥
कुम्भमण्डलगं देवमाराध्य च जगन्मयम् ।
करकस्थं च ?हेतीशं सभाज्य च सुदर्शनम् ॥४०॥
कुम्भे चाष्टार्णमन्त्रेण हुत्वा चाज्यशताहुती: ।
उत्थाप्य शयनाद्देवं भवभञ्जकमव्ययम् ॥४१॥
वेद्यामानीयं संस्त्राप्य कलशै: स्थापितैरपि ।
परिवेष्ट्य यथाशोभं विष्ठरे चोपवेश्य च ॥४२॥
नीत्वा प्रदक्षिणं धाम कुर्यादुद्धोषणान्वितम् ।
प्रवेश्य भगवद्ग्रेहं सर्वरत्नविचित्रिते ॥४३॥
बाल[योगे](?)च पर्यङ्के मृद्वास्तरणसंस्कृते ।
चनगरुकर्पूरधूपिते वासितेऽपि च ॥४४॥
सुगन्धिभिश्च कुसुमैरामोदितदिगन्तरे ।
उपधानसमायुक्ते महार्धक्षौमसंस्थिते ॥४५॥
शाययित्वाथ तं देवं क्षौमेणाच्छादितोप(द्य चोप ?)रि ।
रक्षां कृत्वाथ देवस्य हेतीशै: परित: सिथतै: ॥४६॥
कुमुदादिगणेशांश्च स्थापयित्वा समन्तत: ।
विज्ञाप्य देवदेवं तं गाथया वक्ष्यमाणया ॥४७॥
लक्ष्मीनाथ जगन्नाथ सर्वलोकैकसंश्रय ।
भक्तानामार्तिहरणे सर्वदा दीक्षित प्रभो ॥४८॥
योगनिद्रां निषेवस्व देव मासचतुष्टयम् ।
सर्वलोकहितार्थाय कृतार्थीकुरु मां प्रभो ॥४९॥
इति विज्ञापनं कृत्वा प्रणम्य च गृहं व्रजेत् ।
तस्मिन् दिने प्रभाते च कल्याणार्चां महामते ॥५०॥
निर्गमय्य सभास्थाने सर्वशोभासमन्विते ।
विष्टरं संनिवेश्याथ पूजयित्वाभिषिच्य च ॥५१॥
महाहविर्निवेद्याथ सर्वव्यञ्चनसंयुतम् ।
माधवं यानमारोप्य सर्वभूषणभूषितम् ॥५२॥
ग्रामं परीत्य सर्वत्र धाम्रि (म्र: ?) सर्वावृतीरपि ।
प्रदक्षिणं परिभ्रम्य निवेश्य च यथापुरम् ॥५३॥
निर्गत्य स्वगृहं गत्वा सहितो वैष्णवैर्द्विजै: ।
भुक्त्वा यथेष्टं तेभ्याश्च दद्याच्छक्या च दक्षिणाम् ॥५४॥
आरम्य तस्माद्दिवसाच्छयान्स्य मधुद्विष: ।
विशेषाराधनं कुर्यादुत्थानाविधि काश्यप ॥५५॥
प्रतिमासं विधातव्यं सिते पक्षे श्रिय: पते: ।
द्वादश्यां देवदेवस्य चतु:स्थानसभाजनम् ॥५६॥
सिते पक्षे च नभसि द्वादश्यां परिवर्तनम् ।
पार्श्वयोदेवदेवस्य कारयित्वा सभाजयेत् ॥५७॥
ऐषस्य शुद्धद्धादश्यामासीनं च प्रकल्पयेत् ।
ऊर्जे मासि सिते पक्षे द्वादश्यां मधुसूदनम् ॥५८॥
चतु:स्क्थानेषु संपूज्य पूर्वोक्तेन विधानत: ।
उत्थाच यथापूर्वं कलशैरभिषिच्य च ॥५९॥
अलंकृत्य निवेद्यानतं सभाज्य च सुरेश्वरम् ।
सर्ववीथी: परिभ्राम्य मन्दिरान्त:(रं तु ?) प्रवेशयेत् ॥६०॥
श्याने जगतां नाथे व्रतानि शृणु काश्यप ।
कुशोदकं पञ्चगव्यं प्रापणं चानुसेवनम् ॥६१॥
वर्ज्यानि शृणु विप्रोदेर्दिवास्वाप: पराशनम् ।
योषित्सेवा तैलसेवा कांस्यपात्रे च भोजनम् ॥६२॥
मांसाशनममून्याहुर्वज्यांनि द्विज्पुंगव ।
वैष्णवांश्च यथाशक्ति भोजयेद्दक्षिणामपि ॥६३॥
दद्यात्तेभ्यश्च तत्प्रीत्या प्रति: स्यात् पुरुषोत्तम: ।
अथ कृष्णस्य विधिवदाराधनविधिं शृणु ॥६४॥
श्रावणे मासि पक्षे च कृष्णेऽष्टम्यां प्रजापते: ।
नक्षत्रे वसुदेवस्य देवक्यां भगवान् हरि: ॥६५॥
सर्वलोकहितार्थाय भूमेर्भारावतारणम् ।
कर्तुमाविरभूद् भूमौ मध्यरात्रे महामते ॥६६॥
तज्जन्मदिवसे पूजां सविशेषं समाचरेत् ।
तस्य पूर्वं सप्तमेऽहि पञ्चमे वाङ्कुरार्पणम् ॥६७॥
विधय मण्डपं कुर्याद्यथापूर्वमलंकृतम् ।
कुम्भमण्डलसंस्थानं यथापूर्वं विधाय च ॥६८॥
सप्तम्यामथ सायाह्ने समाराध्य जगद्गुरुम् ।
विज्ञाप्य देवदेवाय समाराधनकर्म तत् ॥६९॥
नवनीलघनच्छायहरेर्वा सर्वदेहिन: ।
चतुर्भुजस्य वा हस्ते देवकीतनुजन्मन: ॥७०॥
स्वर्णत्रिनिष्ककं सूत्रं बध्वा मङ्गलकौतुकम् ।
आरोष्य यानं सौवर्णं परिभ्राम्य प्रदक्षिणम् ॥७१॥
आनीय मण्डपं तत्र जाम्बूनदमये शुभे ।
सिंहसने समारोप्य सभाज्य च यथाक्रमम् ॥७२॥
द्वारतोरणकुम्भानां मण्डलस्य च पूजनम् ।
विधायोक्तविधानेन नैवेद्यान्ते विधाय च ॥७३॥
कुण्डेश(च?) द्वादशार्णेन मन्त्रेण विधिवच्चरेत् ।
स्थापयित्वा च कलशान् पञ्चविंशतिसंमितान् ॥७४॥
स्त्रापयित्वा च तैर्देवं यथापूर्वं प्रकल्पिते ।
शालीनां दशभारेण तत्प्रमाणैश्च तण्डुलै: ॥७५॥
तिलैरपि समास्तीर्णैर्नानावर्णैश्च कम्बलै: ।
आस्तृते शयने देवं शाययित्वा जगन्मयम् ॥७६॥
तत्समीपे समासीनो जितं त इतिपूर्पकै: ।
द्वादशार्णजपैव नीतनृत्तादिभिस्तथा ॥७७॥
रजनीं जागरेणैव नीत्वा प्रातश्च तद्दिने ।
स्त्रात: शुक्लाम्बरधर: स्त्रग्वी च समलंकृत: ॥७८॥
यागमण्डपमासाद्य द्वारपूजनपूर्वकम् ।
कुम्भमण्डलदेवस्य नैवेद्यान्तं सभाजनम् ॥७९॥
कृत्वा शयानं च विभुं पुण्डरीकायतेक्षणम् ।
श्यामलं बालपुषं सुस्मिताधरमच्युतम् ॥८०॥
उत्थाप्य जगतां नाथं मण्डपे विनिवेश्य च ।
महाहवि:प्रदानान्तं चतु:स्थानस्थितस्य च ॥८१॥
विधाय यजनं मूलबेरेऽपि सविशेषत:(?) ।
पूर्वाच्च द्विगुणैभोगैर्नैवेद्यान्तै: सभाजनम् ॥८२॥
कृत्वा च दिवसं सर्वं निशापूर्वार्धमेव च ।
गीतैर्नृत्तैर्बहुविधैर्देदानां श्रावणेन च ॥८३॥
इतिहासपुराणानि(नां?) वाचनेन क्षपां नयेत् ।
अर्धरात्रे स संप्राप्ते पूजयित्वा सुरेश्वरम् ॥८४॥
स्नानवेदिं समानीय गन्धतैलं सुसंस्कृतम् ।
उपाकृतं शातकुम्भद्रोणीषु द्विजपुंगव ॥८५॥
शालितण्डुलभाराणां दशकै: कल्पिते भुवि ।
राशौ सुनिहितं (ते?) पात्रे हेमकलृप्ते निषिच्य च ॥८६॥
पुण्याहं वाचयित्वा च वैष्णवैद्विजपुंगवै: ।
सशङ्खभेरीसंनादैर्देवमूध्रिं च सेचयेत् ॥८७॥
अवशिष्टं च सर्वेषां वैष्णवानां शिरस्स्वपि ।
गायकानां नर्तकानां ताण्डवानां च सर्वश: ॥८८॥
देशान्त[रगतानां च] (रादगतानां ?) वेश्यानामपि सर्वश: ।
हनूमदादिभक्तैश्च सह मामन्दिरेष्वपि ॥८९॥
निक्षिप्य हेमद्रोणीषु निषिच्चेत् परिचारकै: ।
ये धारयन्ति तत्तैलं शिरोभिर्मनुजा भुजि ॥९०॥
नीरोगा: सुसमृद्धाश्च सर्वे ते यावदायुषम् ।
इह? भोगान् परान् भुक्त्वा यान्ति चान्ते परं पदम् ॥९१॥
माषवचूर्णैश्च देवस्य कल्ययित्वाङ्गमर्दनाम् ।
तैलापनयनं कृत्वा गन्धामलकपूर्वकै: ॥९२॥
स्त्रापयित्वा तदन्ते च यथाशास्त्रं प्रकल्पिते ।
एकशीतिघटाम्भो?भिरभिषिच्य च तन्मय: ॥९३॥
यशाशेभमलंकृत्य कृष्णं यादवपुंगवम् ।
बलभद्रेण सहितमथवा केवलं द्विज ॥९४॥
कुम्भमण्डलपूर्वादि पूवनं कारयेद् द्विज ।
निवेद्य पायसादीनि सर्वाण्यन्नोत्तमानि च ॥ ९५॥
नवनीतं च सुबहु हेमपात्रे निवेद्य च ।
शुष्ठीपूर्वं (चूर्णं?) शर्करण मिलितं च निवेदयेत् ॥९६॥
क्षीरं घृतं च सुव्रहु कदल्यादिफलानि च ।
जाम्बवानि फला[न्यद्य(?) [यत्तत्संपाद्यते नरै: ॥९७॥
तत्सर्वं देवदेवाय देवकीसूनवे द्विज ।
निवेदयेदभक्तियुक्त: श्रद्धापूतेन चेतसा ॥९८॥
क्षीरं निवेदितं तस्मै तस्मिन् काले द्विजोत्तम ।
तावत्कालमनश्रन्त्य: स्नाता: शुद्धाम्बरा: स्त्रिय: ॥९९॥
पिबन्ति भक्तित्तसंयुक्ता वन्ध्योश्चत्तनयान् बहून् ।
अरोगांश्च सुरूपांश्च विदुषो जनयन्ति ता: ॥१००॥
देवं च यानमारोप्य शिबिकादिं स्वलंकृतम् ।
प्रदक्षिणं परिभ्राम्य ग्रामं मन्दिरमेव च ॥१०१॥
सर्वमङ्लसंयुक्तं तूर्यरावादिसंयुतम् ।
प्रवेशयेदभगृहं यथास्थानं निवेशयेत् ॥१०२॥
तत: प्रभृति (त आरभ्य?) दिवसान् त्रीन्वा पञ्चाथ सप्त वा ।
उत्सवं कारेयद्विद्वान् यथाश्रद्धं यथावसु ॥१०३॥
तथा वसन्तसमये मधुमासे द्विजोत्तम ।
सिते पक्षे नवम्यां च तारकेऽदितिदैवते ॥१०४॥
प्रादुर्भूतं च मध्याहे मुहूर्तेऽभिजिति द्विज ।
देव्या च सीतया सार्धं लक्ष्मणेनानुजेन च ॥१०५॥
आराधयेज्जगन्नाथं सर्वदेवेश्वरेश्वरम् ।
रामं दशरथाज्जातं कौसल्यायां महामते ॥१०६॥
रावणस्य वधार्थाय(र्थं तु?) राक्षसेशस्य काशयप ।
संभूतं मानुषे लोके बाणाबाडुं धनुर्धरम् ॥१०७॥
बाणबाणासनधरं राघवं लक्ष्मणाग्रजम् ।
पूर्वोक्तेन विधानेन तस्मिन् काले समर्चयेत् ॥१०८॥
इत्येवं तु भिदा पूर्वादवशिष्टं समं द्विज ।
तदे(थै?)व लक्ष्मीसहितं नृसिंहवपुषं हरिम् ॥१०९॥
[हिरण्याक्षासुरगणं धरण्या चाङ्कसंस्थया] (?) ।
[सार्धमुद्धृतया देव्या (?)] यजेत्सर्वार्थसिद्धये ॥११०॥
तपस्याश्वयुजे वापि सिते लक्षभीधरं हरिम् ।
यजेत विधना तेन पूर्वोक्तविधिना द्विज ॥१११॥
कार्तिके मासि च तथा पक्षे शुक्लेतरे(?)द्विज ।
द्वादश्यां देवदेवंशं प्रबोध्य पुरुषोत्तमम् ॥११२॥
अर्चयेचच यथा देवं कुम्भादिषु च काशयप ।
कार्तिक्यां पौर्णमास्यां च सर्वदेवेश्वरं हरिम् ॥११३॥
आराध्य जगतां नाथं संचोदितविधानत: ।
दीपिका दर्शयेच्चैव प्रदोषे शेषशायिने ॥११४॥
गोपुरेषु च सर्वेषु प्राकारवलयेषु च ।
द्वारदेशेषु सर्वेषु खात्वा(?)स्तम्भान् विशेषत: ॥११५॥
मण्डपेषु च सर्वेषु दीपानारोपयेत् प्रभो: ।
कल्पयित्वा च कूटादिमध्?ये मध्ये च दीपिका: ॥११६॥
गव्येनाज्येन चारोप्य देवदेवाय दर्शयेत् ।
मूलबेरस्य पुरत: पात्रं स्वर्णमयं द्विज ॥११७॥
गव्याज्याढकसंपूर्णं [फल(?)]तन्तुदशावृतम् ।
धान्यराशौ तु संस्?थाप्य तस्मिन् दीपं च पूजयेत् ॥११८॥
उपूपादीनि सर्वाणि भक्ष्याण्यपि निवेदयेत् ।
मासर्क्षेषु च सर्वेषु विषुवायनयोस्तथा ॥११९॥
संक्रान्तिषु च सर्वेषु(सर्वासु ?) द्वादशीषु विशेषत: ।
श्रवणे च पुनर्वस्वो: फल्गुनीषूत्तरेषु च ॥१२०॥
विशेषयजनं कार्यं विष्णोर्तिष्णो: सुरद्विषाम्॥

इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां
विशेषदिवसपूजा?[धिधिर्नाम] षोडशोऽध्याय:॥

N/A

References : N/A
Last Updated : January 18, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP