विश्वामित्रसंहिता - अष्टमोऽध्याय:

विश्वामित्रसंहिता


काश्यप:----
भगवन् सर्वमन्त्राणामुद्धारस्तु स्वयेरित: ।
वर्णानां नामभेदा ये त्वयोक्ता मुनिपुंगव ॥१॥
न वेह्मि तानहं सर्वानुपदेष्टुं त्वमर्हसि ।
मयि प्रसादप्रवणं मानसं विदधासि चेत् ॥२॥
विश्वामित्र:---
वक्ष्यामि वर्णनानि क्रमशो मुनिसत्तम ।
येषु ज्ञातेषु मन्त्राणामुद्धार: सुकरो मवेत् ॥३॥
सुसमे भूमिभागे तु शुद्धे विरहिते जनै: ।
प्रशस्ते वातरहिते प्रोक्षिते पञ्चगव्यकै: ॥४॥
दर्पणोदरसंकाशं चतुङ्गुलमुच्छ्रितम् ।
हस्तद्वयप्रमाणं चतुरश्रं विधाय च ॥५॥
स्थण्डिलं शुद्धदेशोत्थमृदिभर्गोमयवारिणा ।
उपण्डिलं च संप्रोक्ष्य प्रणवेन विलिप्य च ॥६॥
द्वादशाक्षरमन्त्रेण दशकृत्वोऽभिजप्य च ।
तन्मध्ये मातृकाचक्रमरै: षोडशभिर्युतम् ॥७॥
संयुक्तं नाभिनेमिभ्यां कृत्वा चन्दनवारिणा ।
शुभनक्षत्रयोगे तु सुमुहूर्ते द्विजोत्तम ॥८॥
स्त्रत: शुक्लाम्बरयुगं परिधाय सुभूषित: ।
शुभचन्दनलिप्ताङ्ग शुक्लमाल्यविभूषित: ॥९॥
स्वदेहे मातृकां देवीं विन्यस्य गुरुचोदित: ।
बहवो मणय: सूत्रे यथा स्युर्द्विजसत्तम ॥१०॥
तथैव तस्मिन्नाकारे कर्तते वर्णमालिका ।
सूतेति(?) कृत्वा मनसि वर्णचक्रं समालिखेत् ॥११॥
मध्ये प्रणवमालिख्य स्वराप्यरभूमिषु ।
नाभिमध्ये तथा स्पर्शानादिनेमौ समालिखेत् ॥१२॥
आविर्णप्रक्लृप्ताङ्गां वर्णाभरणभूषिताम् ।
स्वरक्लृप्तमुखाम्भोजां कवर्गककरद्वयाम् ॥१३॥
टवर्गपादयुगलां पवर्गविहितोदराम् ।
यादिवर्णमयी(?) देवीं वलक्षहृदयप्रभाम् ॥१४॥
पाशङ्कुशधरां देवीं शुक्लवर्णविभूषिताम् ।
ध्यात्वैवं मातृकां देवीमर्चयेदर्ध्यपूर्वकै: ॥१५॥
उपचारै:षोडशभिस्तथा वै मूलविद्यया ।
वर्णात्मानं च पुरुषं पूजयेच्चक्रमध्यमे ॥१६॥
मन्त्रान् समुद्धरेत् पश्चाद् यथेष्टं भक्तियूर्वकम् ।
वर्णानां नामधेयानि शृणुष्वावहितो द्विज ॥१७॥
प्रणवो ब्रह्मकोशश्च ब्रह्म चोद्ग्रीथ इत्यपि ।
तारकश्छन्दसामादिशोंकास्याभिधा इमा: ॥१८॥
अकारश्चाप्रमेयश्च प्रथमो विष्णुरुच्यते ।
आकारश्चादिदेवश्च गोपनो मधुसूदन: ॥१९॥
इकार इष्ट [इन्ध](द्ध ?) रामो [बन्ध](न्धु ?)श्च कल्प्यते ।
ईकार: पञ्चबिन्दुश्च महामाया च वामन: ॥२०॥
[उकारादय - -व] (उकार उदयोद्दामौ ? ) श्रीधरो भुवनाह्वय: ।
उकारश्चोर्ध्वलोकेशो हृषीकेशो गुहालय: ॥२१॥
ऋकार ऋत[या माया] (धामा च ?) सत्यश्चैव तथाङ्कुश: ।
ॠकारो विष्टरो ज्वाला यो - (गी ?) दामोदरोऽपि च ॥२२॥
ल़ृकारो गोप्तृनामा स्यात् केशवश्च महेश्वर: ।
लॄकारो दीर्धघोणस्तु नारायणसमाह्वय: ॥२३॥
एकारो माधव[स्त्री]------(स्त्र्यश्र:?) संप्रसारणनामक: ।
ऐकारो गोधनो वीरसेनो गोविन्द - - -(संज्ञक: ?) ॥२४॥
ओकार ओतदेहश्च वासुदेवस्तथौदन: ।
औकार औषधश्चौर्व: संकर्षणसमाहृय: ॥२५॥
अंकारोऽनु-(स्व ?)रश्चैव प्रद्युम्र: कपिलाक्षक: ।
अ:कारश्च कलान्तोपसर्गश्चैवानिरुद्धक: ॥२६॥
ककारश्च करालश्च कमलो ब्रह्मसेज्ञक: ।
खकारश्चक्रिनामा च खर्वो गरुडवाहन: ॥२७॥
गकारश्च गदध्वंसी गदी पञ्चान्तक: स्मृत: ।
घकारो गजवाहश्च पञ्चात्मा पञ्च-(पह्मपा ?)णिक: ॥२८॥
ङकार एकदंष्ट्रश्च शार्ङ्ग्रपाणि: कपिध्वज: ।
चकारो वक्रतुण्डश्च खङ्गधृक् प्रेतनायक: ॥२९॥
छकारश्छलविध्वंसी स्वच्छन्द: कुण्डली तथा ।
जकारो जन्महन्ता च मुस[ली - - - षि[(ककुभोऽपि ?) च ॥३०॥
ह्मकारश्च ह्मषाशी च सामवेद: सुवर्णक: ।
ञकार: पाशपाणिश्च भृगुश्चन्द्रसित: स्मृत: ॥३१॥
टकारो हृदयाह्लादी पर्वत: खेटकी तथा ।
ठकारस्तोमरो मेघी कौस्तुभो दुष्प्रभ: स्मृत: ॥३२॥
डकार: पुण्डरीकाक्ष: भूमिर्वहि(न ?)निकेतन: ।
ढकार: टृढकर्मा च पुष्पभद्र: प्रर्दन: ॥३३॥
णकार: सुमुखश्चैव वनमाली प्रचण्डक: ।
तकार एकनेत्रश्च वैराजो विजयस्तथा ॥३४॥
थकार: सुप्रतिष्ठश्च रसात्मा सर्वशेधक: ।
दकारो वैधरो टृष्टिरत्रि: सर्वपुरान्तक: ॥३५॥
धकार: सुभग: पुण्यो धनदो मोहन - - ( नाशन: ?) ।
नकारो मा - - श(नुषेश ?)श्च विघ्रेशो भद्रपाणिक: ॥३६॥
पकारो पापहनन: पवित्र: पश्चिमानन: ।
फकार: फल्गु (फुल्ल ?) नयन: शिखण्डी च विकर्मण:(क: ?) ॥३७॥
बकारो मतिमान् हस्वो[ - - -वनेमि- - [ (जृम्भल: कालनेभिजित् ?) ।
भ - - - (ल्लातको ?) भकारश्च सुभद्र: सूक्ष्मलोचन:॥३८॥
मकारो माघवी दक्षो मन्दर: पाटलप्रिय: ।
यकार: पुरुषात्मा च शङ्खो वायुश्चतुर्गति: ॥३९॥
रेफोऽनलो महाज्वालो विश्वात्मा सर्वदाहक: ।
लकार: पुलहश्चैव माहेन्द्र: पीतवर्णक: ॥४०॥
वकारो वरुण: कुम्भ: पीयूषात्मा सुधारस: ।
शकार: शुभदो लक्ष्मी: श्रीवत्सो वित्तवर्धन: ॥४१॥
षकार: क्रोधरूपी स्यादुग्रात्मा शत्रुदाहक: ।
सकार: पूर्णचन्द्रश्च कालात्मा शुल्लनामक: ॥४२॥
इकारो द्वादशात्मा स्याद् भास्करो दीप्तिसंस्कृत: ।
ळकारो डुण्डुभो गर्भो विष्कम्भो विषसंज्ञक: ॥४३॥
क्षकारो नृहरि: कृट अनन्तो गरुडात्मवान्
अनुस्वारो ध्रुवो बिन्दुश्चन्द्रार्धो यष्टिसंज्ञक: ॥४४॥
स्वाकारो हुतान्तश्च ठठेति परिकीर्तित: ।
 नमस्कारो नति: प्रोक्तो वर्णसंज्ञा इति स्मृता: ॥४५॥
चक्रमध्यस्थवर्णानां देवता: क्रमश: शृणु ।
प्रणवस्य परब्रह्मा देवतेति निरूपित: ॥४६॥
सर्वकारणरूपत्वात् विष्णुस्तस्याधिदवतम् ।
[द्वयार्णाद्या मधुद्वेप्या] देवता: परिकीर्तिता: ॥४७॥
[नवर्णाद्या: केशवाद्या: चत्वारो देवता: स्मृता] ।
[त्रयोदशान्ता वर्णाद्या देवता: प्रवदामि ते] ॥४८॥
[चत्वारो वासुदेवाद्या: षोडशैते प्रकीर्तिता:] ।
स्पर्शनां शृणु देवा: स्यु: क्रमेण मुनिपुंगव ॥४९॥
विधि: सुदर्शनो वाणी शार्ङ्गो नन्दक इष्यते ।
गदायमौ च मुसली तथा चैवाङ्कुशो भृणु: ॥५०॥
मुमेरु: कौस्तुभो भूमिर्वामनो वनमालिका ।
दंष्ट्री रसोऽत्रिर्धनदो विघ्रराज: पवित्रक: ॥५१॥
शिखण्डवान् जृम्भलश्च सुभद्रो दक्षदेवता: ।
यकारान्तस्थवाय्वग्रिदेवेन्द्रवरुणा: स्मृता: ॥५२॥
उष्मणां श्री: क्रोधरूपश्चन्द्र: सूर्यश्च देवता: ।
भद्रो नृसिंह इत्येते कथिता देवता: क्रमात् ॥५३॥

इति पञ्चरात्रे महोपनिषदि विश्वामित्र---
संहितायां [वर्णसंज्ञाविधिर्नाम]अष्टमोऽध्याय: ।

N/A

References : N/A
Last Updated : January 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP