विश्वक्सेनासंहिता - एकोनविंशोऽध्याय:

विश्वामित्रसंहिता


काश्यप:----
बहुश: स्त्रपं कार्यमिति प्राक्तिं त्वया गुरो ।
तस्य प्रकारं भगवन् संक्षिप्य त्वं प्रचक्ष्व मे ॥१॥
विश्वामित्र:----
रूपनस्य विधिं ब्रह्मन् प्रवक्ष्यामि समाहित: ।
श्रोतुमर्हसि चैतत् त्वं सावधानेन चेतसा ॥२॥
विषुवायनयोर्युग्मे ग्रहणे चन्द्रसूर्ययो: ।
व्यतीषाते च रोहिण्यां पुनर्वस्वोर्द्विजोत्तम ॥३॥
उत्पातेषु च ट्टष्टेषु दुर्भिक्षे व्याधिपीडने ।
यजमानस्य जन्मर्क्षे शान्तिके पौष्टिके तथा ॥४॥
अत्सवाद्यन्तयो: स्नानं स्त्रपनं कारयेद् बुध: ।
स्त्रपनं त्रिपिधं प्रोक्तमुत्तमं मध्यमं तथा ॥५॥
अधमं चेति शास्त्रज्ञैर्यथाविभवविस्तरम् ।
समयानुगुणं चैव त्रिष्वेकं कारयेद् बुध: ॥६॥
पूर्वस्मिन् दिवसे कुर्यादङ्कुराणां समर्पणम् ।
बध्वा च कौतुकं पश्चादधिवासनमाचरेत् ॥७॥
उत्सवोक्तेन विधिना शयनादि प्रकल्पयेत् ।
सद्यो वा सकलं कुर्याद्बिम्बे स्त्रपनूर्वके ॥८॥
अलाभे पूर्वबिम्बस्य तैर्थिकं वाधिवासयेत् ।
औत्सवं बिम्बमथवा बल्यर्चामथवा द्विज ॥९॥
कर्मार्चामथवा तत्र [न तेष्वपि च कूर्चकम् (?)] ।
कुर्यात् प्रासादकस्याग्रे मण्डपं स्त्रपनार्थकम् ॥१०॥
विंशद्धस्तसमायामं तदर्धेनैव विस्तृतम् ।
द्वारं चतुर्षु दिक्षु स्यात् प्रतिद्वारं च तोरणम् ॥११॥
विन्यसेत् कुम्भयुगलं संपूर्णं द्वारपार्श्वयो: ।
प्राच्यां वा मण्डपं कुर्यादवकाशोदये सति ॥१२॥
त्रिधा विभक्ते तत्रापि पश्चिर्मेऽशे प्रकल्पयेत् ।
हस्तोत्सेधां चतुर्हस्तां वेदिकां स्त्रानकारणात् ॥१३॥
तन्मध्ये चतुरश्रं वा वृत्तं वा चतुरङ्गुलम् ।
समुन्नतं त्रितालेन विस्तारायामयो: समम् ॥१४॥
अश्वभ्रभूमिकुल्यां च वेदिकोपरि कल्पयेत् ।
बेरान्तरांसंभवे तु ?बहिर्वेदिं न कल्पयेत् ॥१५॥
मण्डपं सर्वतोदिक्लं(क्ष ?) क्षौमवस्त्रैर्वितानयेत् ।
संवेष्टय दर्भमालभिलैम्बयेमौ?क्तिकस्त्रज: ॥१६॥
आलिप्य गोमयजलैश्चूर्णै: सौधैश्च रेखयेत् ।
साङ्कुरा पालिका न्यस्य स्थापयेच्चापि दीपिका: ॥१७॥
कटाहं च जलद्रोणीं स्थापयेदीशकोणके ।
पूरयेद्‌ग्रालितै: स्वच्छै: सलिलैश्च सुगगन्धिभि: ॥१८॥

N/A

References : N/A
Last Updated : January 18, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP