विश्वामित्रसंहिता - द्वितीयोऽध्याय:

विश्वामित्रसंहिता


काश्यप:---
भगवन् पञ्चराख्यं शास्त्रमस्तीति यत्त्वया ।
आख्यातं तस्य शब्दस्य कोऽर्थस्तत्किंपरं मुने ॥१॥
तस्य रूपं कतिविधं कीट्टशो ग्रन्थविस्तर: ।
एतत्सर्वं यथातत्त्वं संक्षेवपात् कथ्यतां मम ॥२॥
विश्वामित्र:---
श्रूयतामभिधास्यामि यत्पृष्टोऽस्मि त्वया मुने ।
पञ्चेन्द्रियाणि विषया: पञ्चभूतानि तद्गुणा: ॥३॥
पञ्चशब्दाभिधेयानि विद्वांसोऽप्याचचक्षिरे ।
रा इत्ययमपि प्रोक्तो धातुरादानवाचक: ॥४॥
विषयेन्द्रियभूतानादातारश्च पञ्चरा: ।
मनुप्या: पालनात्तेषां पञ्चरात्रमिति स्मृतम् ॥५॥
सांख्ययोगादय: पञ्च [रात्रा(त्री ?)] यन्तेऽस्य संनिधौ ।
तस्माद्वा पञ्चरात्रार्थ: प्रोच्यते सूरिसत्तमै: ॥६॥
अथवा रात्रयो यद्वत्[ संनिधौ पञ्चताय वै](?) ।
नीयन्ते तद्वन्यानि शस्त्राण्येतस्य संनिधौ ॥७॥
इति वा पञ्चरात्रार्थो विद्वदिभ: कथ्यते द्विज ।
सर्ववेदान्तवेद्यस्य सर्वदेवेश्वरस्य च ॥८॥
विष्णोराराधनपरं शास्त्रमेतत् प्रकीर्तितम् ।
भवार्णवनिमग्रानां पुंसां सिद्धिकरं परम् ॥९॥
वासुदेवस्य देवस्य परस्य परमत्मन: ।
परस्य परतो ज्योते: परतत्त्वखरूपिण: ॥१०॥
शास्त्रं भगवतो विष्णो: मुखाम्बुजविनिर्गतम् ।
पञ्चरात्राख्यममृतं पुण्यं पापविनाशनम् ॥११॥
यथा सर्वेषु देवेषु परो नारायण: स्मृत: ।
तथा सर्वेषु शास्त्रेषु पञ्चरात्रं परं स्मूतम् ॥१२॥
पञ्चरात्रोक्तविधिना योऽर्चयेत् पुरुषोत्तमम् ।
तस्य सांसारिकं दु:खं न भवेन्नात्र संशय: ॥१३॥
नरायणमुखाच्छ्रुत्वा यथास्वमतिवैभवम् ।
[अवधार्य प्रवक्तॄणां भेदोऽनन्तस्य कर्हिचित्] ॥१४॥
[विद्यन्ते तत्र भेदानां(?) लोके कश्यपनन्दन] ।
तथापि तन्त्राणधुना प्राधान्येन स्मृतानि वै ॥१५॥
कथ्यन्ते कानिचिद्विप्र श्रृणुप्वावहितो मुने ।
विष्णुसिद्धान्तमात्रयं परमा विश्वसंहिता ॥१६॥
सनत्कुमारं सत्याख्यं विश्वामित्रीयमित्यपि ।
सा?ह्मं जया सात्त्वतं च पौष्करं पुरुषोत्तमम् ॥१७॥
श्रीप्रश्रं च महीप्रश्रं मायावैभविकं तथा ।
माहेन्द्रसंहिता पञ्चप्रश्राख्यं श्रीकरं तथा ॥१८॥
पह्मोदभवं नारदीयं नलूबरमित्यति ।
त्रैलोक्यमोहनं तन्त्रं वासिष्ठं सनकं तथा ॥१९॥
अहिर्बुध्न्यं चान्द्रमसं तत्त्वसागरसंज्ञितम् ।
विष्वक्सेनं विहङ्गेन्द्रसंहिता भार्गवं तथा ॥२०॥
पारमेश्वरमौपेन्द्रं मारीचं दक्षसंहिता ।
शौनकीयं पुष्टितन्त्रं कपिञ्जलमत: परम् ॥२१॥
जैमिनं वामनं तन्त्रं ब्रह्मसिद्धान्तमेव च ।
वैयासं चैव हैरण्यं पाराशर्यं च शाम्बरम् ॥२२॥
वीरमङ्गलिकं चैव प्रह्लादं मूलसंहिता ।
मार्कण्डेयं महालक्ष्मीसंहिता कापिलं तथा ॥२३॥
ब्राह्मं नारायणाख्यं च याज्ञवल्वयं नृकेसरि ।
सांवर्तं श्रीकरं सौरं सौम्यं भागवतं तथा ॥२४॥
बार्हस्पत्यं जामदम्न्यं याम्यसंज्ञात्मकं तथा ।
विष्णुसदभावसंज्ञं च तेजोद्रविणमित्यपि ॥२५॥
धनदीयं यच कौमारं विष्णुवैभविकं तथा ।
विष्णुपूर्वहस्यं च तथैवानन्दसंज्ञितम् ॥२६॥
हारीतं योगहृदयं तथैवोशनसाह्वयम् ।
परपौरुषसंज्ञं च पौलस्त्यं गौतमं तथा ॥२७॥
शाक्लयं चापि जाबालं कात्यायनमत: परम् ।
औपगायनसंज्ञं च तथा वाल्मीकिसंहिता ॥२८॥
बोधायनमथागस्त्यं काष्णर्यं शातातपं तथा ।
भारद्वाजं पैङ्गलं च त्रैलोक्यविजयं तथा ॥२९॥
आग्नेयं वारुणं चैन्द्रं ब्रह्मनारदसंहिता ।
उमामहेश्वरं शुक्रं रुद्राख्यं पार्षसंहिता ॥३०॥
संकर्षणं च प्रद्युग्नं नन्दाख्यं शर्वसंहिता ।
प्राचेतसं राघवं च कल्किसंज्ञं तथैव च ॥३१॥
महासनत्कुमाराख्यं रुद्राख्यं स्कन्दसंहिता ।
वाराहं मिहिराख्यं च तथैवामृतसंहिता ॥३२॥
इत्येवमुक्तं तन्त्राणां शतमष्टोत्तरं मुने ।
एतानि तन्त्रनामानि योजानाति स मुक्तिभाक् ॥३३॥
एतेषां ग्रन्थसंख्या च शतकोटिप्रमाणत: ।
युगक्रमवशाद्विप्र वृद्धिं हासं च गच्छति ॥३४॥
[ब्रह्मणा पूर्वमाख्यातमयुतग्रन्थसंख्यया] (?) ।
तत्पुनर्मतिमान्द्यने [मया पञ्चसहस्त्रकै: (?)] ॥३५॥
ज्ञातव्यं तात वक्ष्यामि संक्षेपात् कश्यपात्मज ।
सहस्त्रयमानेन सुग्रहत्वाय सुव्रत ॥३६॥
एतत् श्रुत्वा गुरुमुखात् दीक्षामासाद्य यत्नत: ।
कर्षणादिप्रतिष्ठान्तं सर्वं कर्म समाचरेत् ॥३७॥
इह लोकेऽखिलान् भोगान् पुत्रपौत्रादिभि: सह ।
भुक्त्वान्ते परमं दिव्यं पदं वैष्णवमाप्नुयात् ॥३८॥
॥ इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां
[पञ्चरात्रनिर्वचनं नाम] द्वितीयोऽध्याय:॥

N/A

References : N/A
Last Updated : January 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP