वायवीयसंहिता पूर्वभागः - अध्यायः ३०

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषय ऊचुः
चरितानि विचित्राणि गृह्याणि गहनानि च ॥१॥
दुर्विज्ञेयानि देवैश्च मोहयंति मनांसि नः ॥१॥
शिवयोस्तत्त्वसम्बन्धे न दोष उपलभ्यते ॥२॥
चरितैः प्राकृतो भावस्तयोरपि विभाव्यते ॥२॥
ब्रह्मादयो ऽपि लोकानां सृष्टिस्थित्यन्तहेतवः ॥३॥
निग्रहानुग्रहौ प्राप्य शिवस्य वशवर्तिनः ॥३॥
शिवः पुनर्न कस्यापि निग्रहानुग्रहास्पदम् ॥४॥
अतो ऽनायत्तमैश्वर्यं तस्यैवेति विनिश्चितम् ॥४॥
यद्येवमीदृशैश्वर्यं तत्तु स्वातन्त्र्यलक्षणम् ॥५॥
स्वभावसिद्धं चैतस्य मूर्तिमत्तास्पदं भवेत् ॥५॥
न मूर्तिश्च स्वतंत्रस्य घटते मूलहेतुना ॥६॥
मूर्तेरपि च कार्यत्वात्तत्सिद्धिः स्यादहैतुकी ॥६॥
सर्वत्र परमो भावो ऽपरमश्चान्य उच्यते ॥७॥
परमापरमौ भावौ कथमेकत्र संगतौ ॥७॥
निष्फलो हि स्वभावो ऽस्य परमः परमात्मनः ॥८॥
स एव सकलः कस्मात्स्वभावो ह्यविपर्ययः ॥८॥
स्वभावो विपरीतश्चेत्स्वतंत्रः स्वेच्छया यदि ॥९॥
न करोति किमीशानो नित्यानित्यविपर्ययम् ॥९॥
मूर्तात्मा सकलः कश्चित्स चान्यो निष्फलः शिवः ॥१०॥
शिवेनाधिष्ठितश्चेति सर्वत्र लघु कथ्यते ॥१०॥
मूर्त्यात्मैव तदा मूर्तिः शिवस्यास्य भवेदिति ॥११॥
तस्य मूर्तौ मूर्तिमतोः पारतंत्र्यं हि निश्चितम् ॥११॥
अन्यथा निरपेक्षेण मूर्तिः स्वीक्रियते कथम् ॥१२॥
मूर्तिस्वीकरणं तस्मान्मूर्तौ साध्यफलेप्सया ॥१२॥
न हि स्वेच्छाशरीरत्वं स्वातंत्र्यायोपपद्यते ॥१३॥
स्वेच्छैव तादृशी पुंसां यस्मात्कर्मानुसारिणी ॥१३॥
स्वीकर्तुं स्वेच्छया देहं हातुं च प्रभवन्त्युत ॥१४॥
ब्रह्मादयः पिशाचांताः किं ते कर्मातिवर्तिनः ॥१४॥
इच्छया देहनिर्माणमिन्द्रजालोपमं विदुः ॥१५॥
अणिमादिगुणैश्वर्यवशीकारानतिक्रमात् ॥१५॥
विश्वरूपं दधद्विष्णुर्दधीचेन महर्षिणा ॥१६॥
युध्यता समुपालब्धस्तद्रूपं दधता स्वयम् ॥१६॥
सर्वस्मादधिकस्यापि शिवस्य परमात्मनः ॥१७॥
शरीरवत्तयान्यात्मसाधर्म्यं प्रतिभाति नः ॥१७॥
सर्वानुग्राहकं प्राहुश्शिवं परमकारणम् ॥१८॥
स निर्गृह्णाति देवानां सर्वानुग्राहकः कथम् ॥१८॥
चिच्छेद बहुशो देवो ब्रह्मणः पञ्चमं शिरः ॥१९॥
शिवनिन्दां प्रकुर्वंतं पुत्रेति कुमतेर्हठात् ॥१९॥
विष्णोरपि नृसिंहस्य रभसा शरभाकृतिः ॥२०॥
बिभेद पद्भ्यामाक्रम्य हृदयं नखरैः खरैः ॥२०॥
देवस्त्रीषु च देवेषु दक्षस्याध्वरकारणात् ॥२१॥
वीरेण वीरभद्रेण न हि कश्चिददण्डितः ॥२१॥
पुरत्रयं च सस्त्रीकं सदैत्यं सह बालकैः ॥२२॥
क्षणेनैकेन देवेन नेत्राग्नेरिंधनीकृतम् ॥२२॥
प्रजानां रतिहेतुश्च कामो रतिपतिस्स्वयम् ॥२३॥
क्रोशतामेव देवानां हुतो नेत्रहुताशने ॥२३॥
गावश्च कश्चिद्दुग्धौघं स्रवन्त्यो मूर्ध्नि खेचराः ॥२४॥
सरुषा प्रेक्ष्य देवेन तत्क्षणे भस्मसात्कृतः ॥२४॥
जलंधरासुरो दीर्णश्चक्रीकृत्य जलं पदा ॥२५॥
बद्ध्वानंतेन यो विष्णुं चिक्षेप शतयोजनम् ॥२५॥
तमेव जलसंधायी शूलेनैव जघान सः ॥२६॥
तच्चक्रं तपसा लब्ध्वा लब्धवीर्यो हरिस्सदा ॥२६॥
जिघांसतां सुरारीणां कुलं निर्घृणचेतसाम् ॥२७॥
त्रिशूलेनान्धकस्योरः शिखिनैवोपतापितम् ॥२७॥
कण्ठात्कालांगनां सृष्ट्वा दारको ऽपि निपातितः ॥२८॥
कौशिकीं जनयित्वा तु गौर्यास्त्वक्कोशगोचराम् ॥२८
शुंभस्सह निशुंभेन प्रापितो मरणं रणे ॥२९॥
श्रुतं च महदाख्यानं स्कान्दे स्कन्दसमाश्रयम् ॥२९॥
वधार्थे तारकाख्यस्य दैत्येन्द्रस्येन्द्रविद्विषः ॥३०॥
ब्रह्मणाभ्यर्थितो देवो मन्दरान्तःपुरं गतः ॥३०॥
विहृत्य सुचिरं देव्या विहारा ऽतिप्रसङ्गतः ॥३१॥
रसां रसातलं नीतामिव कृत्वाभिधां ततः ॥३१॥
देवीं च वंचयंस्तस्यां स्ववीर्यमतिदुर्वहम् ॥३२॥
अविसृज्य विसृज्याग्नौ हविः पूतमिवामृतम् ॥३२॥
गंगादिष्वपि निक्षिप्य वह्निद्वारा तदंशतः ॥३३॥
तत्समाहृत्य शनकैस्तोकंस्तोकमितस्ततः ॥३३
स्वाहया कृत्तिकारूपात्स्वभर्त्रा रममाणया ॥३४॥
सुवर्णीभूतया न्यस्तं मेरौ शरवणे क्वचित् ॥३४॥
संदीपयित्वा कालेन तस्य भासा दिशो दश ॥३५॥
रञ्जयित्वा गिरीन्सर्वान्कांचनीकृत्य मेरुणा ॥३५॥
ततश्चिरेण कालेन संजाते तत्र तेजसि ॥३६॥
कुमारे सुकुमारांगे कुमाराणां निदर्शने ॥३६॥
तच्छैशवं स्वरूपं च तस्य दृष्ट्वा मनोहरम् ॥३७॥
सह देवसुरैर्लोकैर्विस्मिते च विमोहिते ॥३७॥
देवो ऽपि स्वयमायातः पुत्रदर्शनलालसः ॥३८॥
सह देव्यांकमारोप्य ततो ऽस्य स्मेरमाननम् ॥३८॥
पीतामृतमिव स्नेहविवशेनान्तरात्मना ॥३९॥
देवेष्वपि च पश्यत्सु वीतरागैस्तपस्विभिः ॥३९॥
स्वस्य वक्षःस्थले स्वैरं नर्तयित्वा कुमारकम् ॥४०॥
अनुभूय च तत्क्रीडां संभाव्य च परस्परम् ॥४०॥
स्तन्यमाज्ञापयन्देव्याः पाययित्वामृतोपमम् ॥४१॥
तवावतारो जगतां हितायेत्यनुशास्य च ॥४१॥
स्वयन्देवश्च देवी च न तृप्तिमुपजग्मतुः ॥४२
ततः शक्रेण संधाय बिभ्यता तारकासुरात् ॥४२
कारयित्वाभिषेकं च सेनापत्ये दिवौकसाम् ॥४३॥
पुत्रमन्तरतः कृत्वा देवेन त्रिपुरद्विषा ॥४३॥
स्वयमंतर्हितेनैव स्कन्दमिन्द्रादिरक्षितम् ॥४४॥
तच्छक्त्या क्रौञ्चभेदिन्या युधि कालाग्निकल्पया ॥४४॥
छेदितं तारकस्यापि शिरश्शक्रभिया सह ॥४५॥
स्तुतिं चक्रुर्विशेषेण हरिधातृमुखाः सुराः ॥४५॥
तथा रक्षोधिपः साक्षाद्रावणो बलगर्वितः ॥४६॥
उद्धरन्स्वभुजैर्दीर्घैः कैलासं गिरिमात्मनः ॥४६॥
तदागो ऽसहमानस्य देवदेवस्य शूलिनः ॥४७॥
पदांगुष्ठपरिस्पन्दान्ममज्ज मृदितो भुवि ॥४७॥
बटोः केनचिदर्थेन स्वाश्रितस्य गतायुषः ॥४८॥
त्वरयागत्य देवेन पादांतं गमितोन्तकः ॥४८॥
स्ववाहनमविज्ञाय वृषेन्द्रं वडवानलः ॥४९॥
सगलग्रहमानीतस्ततो ऽस्त्येकोदकं जगत् ॥४९
अलोकविदितैस्तैस्तैर्वृत्तैरानन्दसुन्दरैः ॥५०॥
अंगहारस्वसेनेदमसकृच्चालितं जगत् ॥५०॥
शान्त एव सदा सर्वमनुगृह्णाति चेच्छिवः ॥५१॥
सर्वाणि पूरयेदेव कथं शक्तेन मोचयेत् ॥५१॥
अनादिकर्म वैचित्र्यमपि नात्र नियामकम् ॥५२॥
कारणं खलु कर्मापि भवेदीश्वरकारितम् ॥५२॥
किमत्र बहुनोक्तेन नास्तिक्यं हेतुकारकम् ॥५३॥
यथा ह्याशु निवर्तेत तथा कथय मारुत ॥५३॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वप्रश्नो नाम त्रिंशो ऽध्यायः

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP