वायवीयसंहिता पूर्वभागः - अध्यायः १६

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


वायुरुवाच
अथ देवो महादेवो महाजलदनादया ॥१॥
वाचा मधुरगंभीरशिवदश्लक्ष्णवर्णया ॥१॥
अर्थसंपन्नपदया राजलक्षणयुक्तया ॥२॥
अशेषविषयारंभरक्षाविमलदक्षया ॥२॥
मनोहरतरोदारमधुरस्मितपूर्वया ॥३॥
संबभाषे सुसंपीतो विश्वकर्माणमीश्वरः ॥३॥
ईश्वर उवाच
वत्स वत्स महाभाग मम पुत्र पितामह ॥४॥
ज्ञातमेव मया सर्वं तव वाक्यस्य गौरवम् ॥४॥
प्रजानामेव बृद्ध्यर्थं तपस्तप्तं त्वयाधुना ॥५॥
तपसा ऽनेन तुष्टोस्मि ददामि च तवेप्सितम् ॥५॥
इत्युक्त्वा परमोदारं स्वभावमधुरं वचः ॥६॥
ससर्ज वपुषो भागाद्देवीं देववरो हरः ॥६॥
यामाहुर्ब्रह्मविद्वांसो देवीं दिव्यगुणान्विताम् ॥७
परस्य परमां शक्तिं भवस्य परमात्मनः ॥७॥
यस्यां न खलु विद्यंते जन्म मृत्युजरादयः ॥८॥
या भवानी भवस्यांगात्समाविरभवत्किल ॥८॥
यस्या वाचो निवर्तन्ते मनसा चेंद्रियैः सह ॥९॥
सा भर्तुर्वपुषो भागाज्जातेव समदृश्यत ॥९॥
या सा जगदिदं कृत्स्नं महिम्ना व्याप्य तिष्ठति ॥१०॥
शरीरिणीव स देवी विचित्रं समलक्ष्यत ॥१०॥
सर्वं जगदिदं चैषा संमोहयति मायया ॥११॥
ईश्वरात्सैव जाताभूदजाता परमार्थतः ॥११॥
न यस्या परमो भावः सुराणामपि गोचरः ॥१२॥
विश्वामरेश्वरी चैव विभक्ता भर्तुरंगतः ॥१२॥
तां दृष्ट्वा परमेशानीं सर्वलोकमहेश्वरीम् ॥१३॥
सर्वज्ञां सर्वगां सूक्ष्मां सदसद्व्यक्तिवर्जिताम् ॥१३॥
परमां निखिलं भासा भासयन्तीमिदं जगत् ॥१४॥
प्रणिपत्य महादेवीं प्रार्थयामास वै विराट् ॥१४॥
ब्रह्मोवाच
देवि देवेन सृष्टो ऽहमादौ सर्वजगन्मयि ॥१५॥
प्रजासर्गे नियुक्तश्च सृजामि सकलं जगत् ॥१५॥
मनसा निर्मिताः सर्वे देवि देवादयो मया ॥१६॥
न वृद्धिमुपगच्छन्ति सृज्यमानाः पुनः पुनः ॥१६॥
मिथुनप्रभवामेव कृत्वा सृष्टिमतः परम् ॥१७॥
संवर्धयितुमिच्छामि सर्वा एव मम प्रजाः ॥१७॥
न निर्गतं पुरा त्वत्तो नारीणां कुलमव्ययम् ॥१८
तेन नारीकुलं स्रष्टुं शक्तिर्मम न विद्यते ॥१८॥
सर्वासामेव शक्तीनां त्वत्तः खलु समुद्भवः ॥१९॥
तस्मात्सर्वत्र सर्वेषां सर्वशक्तिप्रदायिनीम् ॥१९॥
त्वामेव वरदां मायां प्रार्थयामि सुरेश्वरीम् ॥२०॥
चराचरविवृद्ध्यर्थमंशेनैकेन सर्वगे ॥२०॥
दक्षस्य मम पुत्रस्य पुत्री भव भवार्दिनि ॥२१॥
एवं सा याचिता देवी ब्रह्मणा ब्रह्मयोनिना ॥२१॥
शक्तिमेकां भ्रुवोर्मध्यात्ससर्जात्मसमप्रभाम् ॥२२॥
तामाह प्रहसन्प्रेक्ष्य देवदेववरो हरः ॥२२॥
ब्रह्माणं तपसाराध्य कुरु तस्य यथेप्सितम् ॥२३॥
तामाज्ञां परमेशस्य शिरसा प्रतिगृह्य सा ॥२३॥
ब्रह्मणो वचनाद्देवी दक्षस्य दुहिताभवत् ॥२४॥
दत्त्वैवमतुलां शक्तिं ब्रह्मणे ब्रह्मरूपिणीम् ॥२४॥
विवेश देहं देवस्य देवश्चांतरधीयत ॥२५॥
तदा प्रभृति लोके ऽस्मिन् स्त्रियां भोगः प्रतिष्ठितः ॥२५॥
प्रजासृष्टिश्च विप्रेंद्रा मैथुनेन प्रवर्तते ॥२६॥
ब्रह्मापि प्राप सानन्दं सन्तोषं मुनिपुंगवाः ॥२६॥
एतद्वस्सर्वमाख्यातं देव्याः शक्तिसमुद्भवम् ॥२७॥
पुण्यवृद्धिकरं श्राव्यं भूतसर्गानुपंगतः ॥२७॥
य इदं कीर्तयेन्नित्यं देव्याः शक्तिसमुद्भवम् ॥२८॥
पुण्यं सर्वमवाप्नोति पुत्रांश्च लभते शुभान् ॥२८

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीशक्त्युद्भवो नाम षोडशो ऽध्यायः

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP