वायवीयसंहिता पूर्वभागः - अध्यायः २३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


वायुरुवाच
इति सञ्छिन्नभिन्नांगा देवा विष्णुपुरोगमाः ॥१॥
क्षणात्कष्टां दशामेत्य त्रेसुः स्तोकावशेषिता ॥१॥
त्रस्तांस्तान्समरे वीरान् देवानन्यांश्च वै गणाः ॥२॥
प्रमथाः परमक्रुद्धा वीरभद्रप्रणोदिताः ॥२॥
प्रगृह्य च तथा दोषं निगडैरायसैर्दृढैः ॥३॥
बबन्धुः पाणिपादेषु कंधरेषूदरेषु च ॥३॥
तस्मिन्नवसरे ब्रह्मा भद्रमद्रीन्द्रजानुतम् ॥४॥
सारथ्याल्लब्धवात्सल्यः प्रार्थयन् प्रणतो ऽब्रवीत् ॥४॥
अलं क्रोधेन भगवन्नष्टाश्चैते दिवौकसः ॥५॥
प्रसीद क्षम्यतां सर्वं रोमजैस्सह सुव्रत ॥५॥
एवं विज्ञापितस्तेन ब्रह्मणा परमेष्ठिना ॥६॥
शमं जगाम संप्रीतो गणपस्तस्य गौरवात् ॥६॥
देवाश्च लब्धावसरा देवदेवस्य मंत्रिणः ॥७
धारयन्तो ऽञ्जलीन्मूर्ध्नि तुष्टुवुर्विविधैः स्तवैः ॥७॥
देवा ऊचुः
नमः शिवाय शान्ताय यज्ञहन्त्रे त्रिशूलिने ॥८॥
रुद्रभद्राय रुद्राणां पतये रुद्रभूतये ॥८॥॥
कालाग्निरुद्ररूपाय कालकामांगहारिणे ॥९॥
देवतानां शिरोहन्त्रे दक्षस्य च दुरात्मनः ॥९॥
संसर्गादस्य पापस्य दक्षस्याक्लिष्टकर्मणः ॥१०॥
शासिताः समरे वीर त्वया वयमनिन्दिता ॥१०॥
दग्धाश्चामी वयं सर्वे त्वत्तो भीताश्च भो प्रभो ॥११॥
त्वमेव गतिरस्माकं त्राहि नश्शरणागतान् ॥११॥
वायुरुवाच
तुष्टस्त्वेवं स्तुतो देवान् विसृज्य निगडात्प्रभुः ॥१२॥
आनयद्देवदेवस्य समीपममरानिह ॥१२॥
देवोपि तत्र भगवानन्तरिक्षे स्थितः प्रभुः ॥१३॥
सगणः सर्वगः शर्वस्सर्वलोकमहेश्वरः ॥१३॥
तं दृष्ट्वा परमेशानं देवा विष्णुपुरोगमाः ॥१४॥
प्रीता अपि च भीताश्च नमश्चक्रुर्महेश्वरम् ॥१४॥
दृष्ट्वा तानमरान्भीतान्प्रणतार्तिहरो हरः ॥१५॥
इदमाह महादेवः प्रहसन् प्रेक्ष्य पार्वतीम् ॥१५॥
महादेव उवाच
माभैष्ट त्रिदशास्सर्वे यूयं वै मामिकाः प्रजाः ॥१६॥
अनुग्रहार्थमेवेह धृतो दंडः कृपालुना ॥१६॥
भवतां निर्जराणां हि क्षान्तो ऽस्माभिर्व्यतिक्रमः ॥१७॥
क्रुद्धेष्वस्मासु युष्माकं न स्थितिर्न च जीवितम् ॥१७॥
वायुरुवाच
इत्युक्तास्त्रिदशास्सर्वे शर्वेणामिततेजसा ॥१८॥
सद्यो विगतसन्देहा ननृतुर्विबुधा मुदा ॥१८॥
प्रसन्नमनसो भूत्वानन्दविह्वलमानसाः ॥१९॥
स्तुतिमारेभिरे कर्तुं शंकरस्य दिवौकसः ॥१९॥
देवा ऊचुः
त्वमेव देवाखिललोककर्ता पाता च हर्ता परमेश्वरो ऽसि ॥२०॥
कविष्णुरुद्राख्यस्वरूपभेदै रजस्तमस्सत्त्वधृतात्ममूर्ते ॥२०॥
सर्वमूर्ते नमस्ते ऽस्तु विश्वभावन पावन ॥२१॥
अमूर्ते भक्तहेतोर्हि गृहीताकृतिसौख्यद ॥२१॥
चंद्रो ऽगदो हि देवेश कृपातस्तव शंकर ॥२२॥
निमज्जनान्मृतः प्राप सुखं मिहिरजाजलिः ॥२२॥
सीमन्तिनी हतधवा तव पूजनतः प्रभो ॥२३॥
सौभाग्यमतुलं प्राप सोमवारव्रतात्सुतान् ॥२३॥
श्रीकराय ददौ देवः स्वीयं पदमनुत्तमम् ॥२४॥
सुदर्शनमरक्षस्त्वं नृपमंडलभीतितः ॥२४॥
मेदुरं तारयामास सदारं च घृणानिधिः ॥२५॥
शारदां विधवां चक्रे सधवां क्रियया भवान् ॥२५॥
भद्रायुषो विपत्तिं च विच्छिद्य त्वमदाः सुखम् ॥२६॥
सौमिनी भवबन्धाद्वै मुक्ता ऽभूत्तव सेवनात् ॥२६॥
विष्णुरुवाच
त्वं शंभो कहरीशाश्च रजस्सत्त्वतमोगुणैः ॥२७॥
कर्ता पाता तथा हर्ता जनानुग्रहकांक्षया ॥२७॥
सर्वगर्वापहारी च सर्वतेजोविलासकः ॥२८॥
सर्वविद्यादिगूढश्च सर्वानुग्रहकारकः ॥२८॥
त्वत्तः सर्वं च त्वं सर्वं त्वयि सर्वं गिरीश्वर ॥२९॥
त्राहि त्राहि पुनस्त्राहि कृपां कुरु ममोपरि ॥२९॥
अथास्मिन्नन्तरे ब्रह्मा प्रणिपत्य कृतांजलिः ॥३०॥
एवं त्ववसरं प्राप्य व्यज्ञापयत शूलिने ॥३०॥
ब्रह्मोवाच
जय देव महादेव प्रणतार्तिविभंजन ॥३१॥
ईदृशेष्वपराधेषु को ऽन्यस्त्वत्तः प्रसीदति ॥३१॥
लब्धमानो भविष्यंति ये पुरा निहिता मृधे ॥३२॥
प्रत्यापत्तिर्न कस्य स्यात्प्रसन्ने परमेश्वरे ॥३२॥
यदिदं देवदेवानां कृतमन्तुषु दूषणम् ॥३३॥
तदिदं भूषणं मन्येत अंगीकारगौरवात् ॥३३॥
इति विज्ञाप्यमानस्तु ब्रह्मणा परमेष्ठिना ॥३४॥
विलोक्य वदनं देव्या देवदेवस्स्मयन्निव ॥३४॥
पुत्रभूतस्य वात्सल्याद्ब्रह्मणः पद्मजन्मनः ॥३५॥
देवादीनां यथापूर्वमंगानि प्रददौ प्रभुः ॥३५॥
प्रथमाद्यैश्च या देव्यो दंडिता देवमातरः ॥३६॥
तासामपि यथापूर्वाण्यंगानि गिरिशो ददौ ॥३६॥
दक्षस्य भगवानेव स्वयं ब्रह्मा पितामहः ॥३७॥
तत्पापानुगुणं चक्रे जरच्छागमुखं मुखम् ॥३७॥
सो ऽपि संज्ञां ततो लब्ध्वा स दृष्ट्वा जीवितः सुधी ॥३८॥
भीतः कृताञ्जलिः शंभुं तुष्टाव प्रलपन्बहु ॥३८॥
दक्ष उवाच
जय देव जगन्नाथ लोकानुग्रहकारक ॥३९॥
कृपां कुरु महेशानापराधं मे क्षमस्व ह ॥३९॥
कर्ता भर्ता च हर्ता च त्वमेव जगतां प्रभो ॥४०॥
मया ज्ञातं विशेषेण विष्ण्वादिसकलेश्वरः ॥४०॥
त्वयैव विततं सर्वं व्याप्तं सृष्टं न नाशितम् ॥४१॥
न हि त्वदधिकाः केचिदीशास्ते ऽच्युतकादयः ॥४१॥
वायुरुवाच
तं तथा व्याकुलं भीतं प्रलपंतं कृतागसम् ॥४२॥
स्मयन्निवावदत्प्रेक्ष्य मा भैरिति १ घृणानिधिः ॥४२॥
तथोक्त्वा ब्रह्मणस्तस्य पितुः प्रियचिकीर्षया ॥४३॥
गाणपत्यं ददौ तस्मै दक्षायाक्षयमीश्वरः ॥४३॥
ततो ब्रह्मादयो देवा अभिवंद्य कृत २ ंजलिः ॥४४॥
तुष्टुवुः प्रश्रया वाचा शंकरं गिरिजाधिपम् ॥४४॥
ब्रह्मादय ऊचुः
जय शंकर देवेश दीनानाथ महाप्रभो ॥४५॥
कृपां कुरु महेशानापराधं नो क्षमस्व वै ॥४५॥
मखपाल मखाधीश मखविध्वंसकारक ॥४६॥
कृपां कुरु मशानापराधं नः क्षमस्व वै ॥४६॥
देवदेव परेशान भक्तप्राणप्रपोषक ॥४७॥
दुष्टदण्डप्रद स्वामिन्कृपां कुरु नमो ऽस्तु ते ॥४७॥
त्वं प्रभो गर्वहर्ता वै दुष्टानां त्वामजानताम् ॥४८॥
रक्षको हि विशेषेण सतां त्वत्सक्तचेतसाम् ॥४८॥
अद्भुतं चरितं ते हि निश्चितं कृपया तव ॥४९॥
सर्वापराधः क्षंतव्यो विभवो दीनवत्सलाः ॥४९॥
वायुरुवाच
इति स्तुतो महादेवो ब्रह्माद्यैरमरैः प्रभुः ॥५०॥
स भक्तवत्सलस्स्वामी तुतोष करुणोदधिः ॥५०॥
चकारानुग्रहं तेषां ब्रह्मादीनां दिवौकसाम् ॥५१॥
ददौ नरांश्च सुप्रीत्या शंकरो दीनवत्सलः ॥५१॥
स च ततस्त्रिदशाञ्छरणागतान् परमकारुणिकः परमेश्वरः ॥५२॥
अनुगतस्मितलक्षणया गिरा शमितसर्वभयः समभाषत ॥५२॥
शिव उवाच
यदिदमाग इहाचरितं सुरैर्विधिनियोगवशादिव यन्त्रितैः ॥५३॥
शरणमेव गतानवलोक्य वस्तदखिलं किल विस्मृतमेव नः ॥५३॥
तदिह यूयमपि प्रकृतं मनस्यविगणय्य विमर्दमपत्रपाः ॥५४॥
हरिविरिंचिसुरेन्द्रमुखास्सुखं व्रजत देवपुरं प्रति संप्रति ॥५४॥
इति सुरानभिधाय सुरेश्वरो निकृतदक्षकृतक्रतुरक्रतुः ॥५५॥
सगिरिजानुचरस्सपरिच्छदः स्थित इवाम्बरतोन्तरधाद्धरः ॥५५॥
अथ सुरा अपि ते विगतव्यथाः कथितभद्रसुभद्रपराक्रमाः ॥५६॥
सपदि खेन सुखेन यथासुखं ययुरनेकमुखाः मघवन्मुखाः ॥५६॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे गिरिशानुनयो नाम त्रयोविंशो ऽध्यायः

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP