वायवीयसंहिता पूर्वभागः - अध्यायः ९

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


मुनय ऊचुः
कथं जगदिदं कृत्स्नं विधाय च निधाय च ॥१॥
आज्ञया परमां क्रीडां करोति परमेश्वरः ॥१॥
किं तत्प्रथमसंभूतं केनेदमखिलं ततम् ॥२॥
केना वा पुनरेवेदं ग्रस्यते पृथुकुक्षिणा ॥२॥
वायुरुवाच
शक्तिः प्रथमसम्भूता शांत्यतीतपदोत्तरा ॥३॥
ततो माया ततो ऽव्यक्तं शिवाच्छक्तिमतः प्रभोः ॥३॥
शान्त्यतीतपदं शक्तेस्ततः शान्तिपदक्रमात् ॥४॥
ततो विद्यापदं तस्मात्प्रतिष्ठापदसंभवः ॥४॥
निवृत्तिपदमुत्पन्नं प्रतिष्ठापदतः क्रमात् ॥५॥
एवमुक्ता समासेन सृष्टिरीश्वरचोदिता ॥५॥
आनुलोम्यात्तथैतेषां प्रतिलोम्येन संहृतिः ॥६॥
अस्मात्पञ्चपदोद्दिष्टात्परस्स्रष्टा समिष्यते ॥६॥
कलाभिः पञ्चभिर्व्याप्तं तस्माद्विश्वमिदं जगत् ॥७॥
अव्यक्तं कारणं यत्तदात्मना समनुष्ठितम् ॥७॥
महदादिविशेषांतं सृजतीत्यपि संमतम् ॥८॥
किं तु तत्रापि कर्तृत्वं नाव्यक्तस्य न चात्मनः ॥८॥
अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरुषस्य च ॥९॥
प्रधानपरमाण्वादि यावत्किञ्चिदचेतनम् ॥९॥
तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना ॥१०॥
जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः ॥१०॥
तस्माच्छक्तस्स्वतन्त्रो यः सर्वशक्तिश्च सर्ववित् ॥११॥
अनादिनिधनश्चायं महदैश्वर्यसंयुतः ॥११॥
स एव जगतः कर्ता महादेवो महेश्वराः ॥१२॥
पाता हर्ता च सर्वस्य ततः पृथगनन्वयः ॥१२॥
परिणामः प्रधानस्य प्रवृत्तिः पुरुषस्य च ॥१३॥
सर्वं सत्यव्रतस्यैव शासनेन प्रवर्तते ॥१३॥
इतीयं शाश्वती निष्ठा सतां मनसि वर्तते ॥१४॥
न चैनं पक्षमाश्रित्य वर्तते स्वल्पचेतनः ॥१४
यावदादिसमारंभो यावद्यः प्रलयो महान् ॥१५॥
तावदप्येति सकलं ब्रह्मणः शारदां शतम् ॥१५
परमित्यायुषो नाम ब्रह्मणो ऽव्यक्तजन्मनः ॥१६
तत्पराख्यं तदर्धं च परार्धमभिधीयते ॥१६॥
परार्धद्वयकालांते प्रलये समुपस्थिते ॥१७॥
अव्यक्तमात्मनः कार्यमादायात्मनि तिष्ठति ॥१७
आत्मन्यवस्थिते ऽव्यक्ते विकारे प्रतिसंहृते ॥१८॥
साधर्म्येणाधितिष्ठेते प्रधानपुरुषावुभौ ॥१८॥
तमः सत्त्वगुणावेतौ समत्वेन व्यवस्थितौ ॥१९॥
अनुद्रिक्तावनन्तौ तावोतप्रोतौ परस्परम् ॥१९॥
गुणसाम्ये तदा तस्मिन्नविभागे तमोदये ॥२०॥
शांतवातैकनीरे च न प्राज्ञायत किंचन ॥२०॥
अप्रज्ञाते जगत्यस्मिन्नेक एव महेश्वरः ॥२१॥
उपास्य रजनीं कृत्स्नां परां माहेश्वरीं ततः ॥२१॥
प्रभातायां तु शर्वर्यां प्रधानपुरुषावुभौ ॥२२॥
प्रविश्य क्षोभयामास मायायोगान्महेश्वरः ॥२२॥
ततः पुनरशेषाणां भूतानां प्रभवाप्ययात् ॥२३॥
अव्यक्तादभवत्सृष्टिराज्ञया परमेष्ठिनः ॥२३॥
विश्वोत्तरोत्तरविचित्रमनोरथस्य यस्यैकशक्तिशकले सकलस्समाप्तः ॥२४॥
आत्मानमध्वपतिमध्वविदो वदंति तस्मै नमः सकललोकविलक्षणाय ॥२४॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वभागे सृष्टिपालनप्रलयकर्तृत्ववर्णनं नाम नवमोऽध्यायः

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP