वायवीयसंहिता पूर्वभागः - अध्यायः १७

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


वायुरुवाच
एवं लब्ध्वा परां शक्तिमीश्वरादेव शाश्वतीम् ॥
मैथुनप्रभवां सृष्टिं कर्तृकामः प्रजापतिः ॥१॥
स्वयमप्यद्भुतो नारी चार्धेन पुरुषो ऽभवत् ॥
यार्धेन नारी सा तस्माच्छतरूपा व्यजायत ॥२॥
विराजमसृजद्ब्रह्मा सो ऽर्धन पुरुषो ऽभवत् ॥
स वै स्वायंभुवः पूर्वं पुरुषो मनुरुच्यते ॥३॥
सा देवी शतरूपा तु तपः कृत्वा सुदुश्चरम् ॥
भर्तारं दीप्तयशसं मनुमेवान्वपद्यत ॥४॥
तस्मात्तु शतरूपा सा पुत्रद्वयमसूयत ॥
प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ ॥५॥
कन्ये द्वे च महाभागे याभ्यां जातास्त्विमाः प्रजाः ॥
आकूतिरेका विज्ञेया प्रसूतिरपरा स्मृता ॥६॥
स्वायंभुवः प्रसूतिं च ददौ दक्षाय तां प्रभुः ॥
रुचेः प्रजापतिश्चैव चाकूतिं समपादयत् ॥७॥
आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् ॥
यज्ञश्च दक्षिणा चैव याभ्यां संवर्तितं जगत् ॥८॥
स्वायंभुवसुतायां तु प्रसूत्यां लोकमातरः ॥
चतस्रो विंशतिः कन्या दक्षस्त्वजनयत्प्रभुः ॥९॥
श्रद्धा लक्ष्मीर्धृतिः पुष्टिस्तुष्टिर्मेधा क्रिया तथा ॥
बुद्धिर्लज्जा वपुः शांतिस्सिद्धिः कीर्तिस्त्रयोदशी ॥१०॥
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ॥
ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ॥११॥
ख्यातिः सत्यर्थसंभूतिः स्मृतिः प्रीतिः क्षमा तथा ॥
सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥१२॥
भृगुश्शर्वो मरीचिश्च अंगिराः पुलहः क्रतुः ॥
पुलस्त्यो ऽत्रिर्विशिष्ठश्च पावकः पितरस्तथा ॥१३॥
ख्यात्याद्या जगृहुः कन्यामुनयो मुनिसत्तमाः ॥
कामाद्यास्तु यशोंता ये ते त्रयोदश सूनवः ॥१४॥
धर्मस्य जज्ञिरे तास्तु श्रद्धाद्यास्सुसुखोत्तराः ॥
दुःखोत्तराश्च हिंसायामधर्मस्य च संततौ ॥१५॥
निकृत्यादय उत्पन्नाःपुत्राश्च धर्मलक्षणाः ॥
नैषां भार्याश्च पुत्रा वा सर्वे त्वनियमाः स्मृताः ॥१६॥
स एष तामसस्सर्गो जज्ञे धर्मनियामकः ॥
या सा दक्षस्य दुहिता रुद्रस्य दयिता सती ॥१७॥
भर्तृनिन्दाप्रसंगेन त्यक्त्वा दाक्षायिणीं तनुम् ॥
दक्षं च दक्षभार्यां च विनिंद्य सह बन्धुभिः ॥१८॥
सा मेनायामाविरभूत्पुत्री हिमवतो गिरेः ॥
रुद्रस्तु तां सतीं दृष्ट्वा रुद्रांस्त्वात्मसमप्रभान् ॥१९॥
यथासृजदसंख्यातांस्तथा कथितमेव च ॥
भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया ॥२०॥
देवौ धातृविधातारौ मन्वंतरविधारिणौ ॥
तयोर्वै पुत्रपौत्राद्याश्शतशो ऽथ सहस्रशः ॥२१॥
स्वायंभुवे ऽंतरे नीताः सर्वे ते भार्गवा मताः ॥
मरीचेरपि संभूतिः पौर्णमासमसूयत ॥२२॥
कन्याचतुष्टयं चैव महीयांसस्तदन्वयाः ॥
येषां वंशे समुत्पन्नो बहुपुत्रस्य कश्यपः ॥२३॥
स्मृतिश्चांगिरसः पत्नी जनयामास वै सुतौ ॥
आग्नीध्रं शरभञ्चैव तथा कन्याचतुष्टयम् ॥२४॥
तदीयाः पुत्रपौत्राश्च येतीतास्ते सहस्रशः ॥
प्रीत्यां पुलस्त्यभार्यायां दन्तोग्निरभवत्सुतः ॥
पूर्वजन्मनि योगस्त्यस्स्मृतः स्वायंभुवे ऽ तरे ॥२५॥
तत्संततीया बहवः पौलस्त्या इति विश्रुताः ॥
क्षमा तु सुषुवे पुत्रान्पुलहस्य प्रजापतेः ॥२६॥
कर्दमश्च सुरिश्चैव सहिष्णुश्चेति ते त्रयः ॥
त्रेताग्निवर्चसस्सर्वे येषां वंशः प्रतिष्ठितः ॥२७॥
क्रतोः क्रतुसमान्भार्या सन्नतिस्सुषुवे सुतान् ॥
नैषां भार्याश्च पुत्राश्च सर्वे ते ह्यूर्ध्वरेतसः ॥२८॥
षष्टिस्तानि सहस्राणि वालखिल्या इति स्मृताः ॥
अनूरोरग्रतो यांति परिवार्य दिवाकरम् ॥२९॥
अत्रेर्भार्यानुसूया च पञ्चात्रेयानसूयत ॥
कन्यकां च श्रुतिं नाम माता शंखपदस्य च ॥३०॥
सत्यनेत्रश्च हव्यश्च आपोमूर्तिश्शनैश्चरः ॥
सोमश्च पञ्चमस्त्वेते पञ्चात्रेयाः प्रकीर्तिताः ॥३१॥
तेषां पुत्राश्च पौत्राश्च ह्यात्रेयाणां महात्मनाम् ॥
स्वायंभुवे ऽंतरे ऽतीताः शतशो ऽथ सहस्रशः ॥३२॥
ऊर्जायां तु वसिष्ठस्य पुत्रा वै सप्त जज्ञिरे ॥
ज्यायसी च स्वसा तेषां पुंडरीका सुमध्यमा ॥३३॥
रजो गात्रोर्ध्वबाहू च सवनश्चानयश्च यः ॥
सुतपाश्शुक्र इत्येते सप्त सप्तर्षयः स्मृताः ॥३४॥
गोत्राणि नामभिस्तेषां वासिष्ठानां महात्मनाम् ॥
स्वायंभुवे ऽंतरे ऽतीतान्यर्बुदानि शतानि च ॥३५॥
इत्येष ऋषिसर्गस्तु सानुबंधः प्रकीर्तितः ॥
समासाद्विस्तराद्वक्तुमशक्यो ऽयमिति द्विजाः ॥३६॥
यो ऽसौ रुद्रात्मको बह्निब्रह्मणो मानसस्सुतः ॥
स्वाहा तस्य प्रिया लेभे पुत्रांस्त्रीनमितौजसः ॥३७॥
पावकः पवमानश्च शुचिरित्येष ते त्रयः ॥
निर्मंथ्यः पवमानस्स्याद्वैद्युतः पावकस्स्मृतः ॥३८॥
सूर्ये तपति यश्चासौ शुचिः सौर उदाहृतः ॥
हव्यवाहः कव्यवाहः सहरक्षा इति त्रयः ॥३९॥
त्रयाणां क्रमशः पुत्रा देवपितृसुराश्च ते ॥
एतेषां पुत्रपौत्राश्च चत्वारिंशन्नवैव ते ॥४०॥
काम्यनैमित्तिकाजस्रकर्मसु त्रिषु संस्थिताः ॥
सर्वे तपस्विनो ज्ञेयाः सर्वे व्रतभृतस्तथा ॥४१॥
सर्वे रुद्रात्मकश्चैव सर्वे रुद्रपरायणाः ॥
तस्मादग्निमुखे यत्तद्धुतं स्यादेव केनचित् ॥४२॥
तत्सर्वं रुद्रमुद्दिश्य दत्तं स्यान्नात्र संशयः ॥
इत्येवं निश्चयोग्नीनामनुक्रांतो यथातथम् ॥४३॥
नातिविस्तरतो विप्राः पितॄन्वक्ष्याम्यतः परम् ॥
यस्मात्षडृतवस्तेषां स्थानं स्थानाभिमानिनाम् ॥४४॥
ऋतवः पितरस्तस्मादित्येषा वैदिकी श्रुतिः ॥
युष्मादृतुषु सर्वे हि जायंते स्थास्नुजंगमा ॥४५॥
तस्मादेते पितर आर्तवा इति च श्रुतम् ॥
एवं पितॄणामेतेषामृतुकालाभिमानिनाम् ॥४६॥
आत्मैश्वर्या महात्मानस्तिष्ठंतीहाब्भ्रसंगमात् ॥
आग्निष्वात्ता बर्हिषदः पितरो द्विविधाः स्मृताः ॥४७॥
अयज्वानश्च यज्वानः क्रमात्ते मृहमेधिनः ॥
स्वधासूत पितृभ्यश्च द्वे कन्ये लोकविश्रुते ॥४८॥
मेनां च धरणीं चैव याभ्यां विश्वमिदं धृतम् ॥
अग्निष्वात्तसुता मेना धरणी बर्हिषत्सुता ॥४९॥
मेना हिमवतः पत्नी मैनाकं क्रौंचमेव च ॥
गौरीं गंगां च सुषुवे भवांगाश्लेषपावनीम् ॥५०॥
मेरोस्तु धरणी पत्नी दिव्यौषधिसमन्वितम् ॥
मंदरं सुषुवे पुत्रं चित्रिसुन्दरकन्धरम् ॥५१॥
स एव मंदरः श्रीमान्मेरुपुत्रस्तपोबलात् ॥
साक्षाच्छ्रीकंठनाथस्य शिवस्यावसथं गतः ॥५२॥
सासूता धरणी भूयस्त्रिंशत्कन्याश्च विश्रुताः ॥
वेलां च नियतिं चैव तृतीयामपि चायतिम् ॥५३॥
आयतिर्नियतिश्चैव पत्न्यौ द्वे भृगुपुत्रयोः ॥
स्वायंभुवे ऽंतरे पूर्वं कथितस्ते तदन्वयः ॥५४॥
सुषुवे सागराद्वेला कन्यामेकामनिंदिताम् ॥
सवर्णां नाम सामुद्रीं पत्नीं प्राचीनबर्हिषः ॥५५॥
सामुद्री सुषुवे पुत्रान्दश प्राचीनबर्हिषः ॥
सर्वे प्राचेतसा नाम धनुर्वेदस्य पारगाः ॥५६॥
येषां स्वायंभुवे दक्षः पुत्रत्वमगमत्पुरा ॥
त्रियम्बकस्य शापेन चाक्षुषस्यांतरे मनोः ॥५७॥
इत्येते ब्रह्मपुत्राणां धर्मादीनाम्महात्मनाम् ॥
नातिसंक्षेपतो विप्रा नाति विस्तरतः क्रमात् ॥५८॥
वर्णिता वै मया वंशा दिव्या देवगणान्विताः ॥
क्रियावंतः प्रजावंतो महर्धिभिरलंकृताः ॥५९॥
प्रजानां संनिवेशो ऽयं प्रजापतिसमुद्भवः ॥
न हि शक्यः प्रसंख्यातुं वर्षकोटिशतैरपि ॥६०॥
राज्ञामपि च यो वंशो द्विधा सो ऽपि प्रवर्तते ॥
सूर्यवंशस्सोमवंश इति पुण्यतमः क्षितौ ॥६१॥
इक्ष्वाकुरम्बरीषश्च ययातिर्नाहुषादयः ॥
पुण्यश्लोकाः श्रुता ये ऽत्र ते पि तद्वंशसंभवाः ॥६२॥
अन्ये च राजऋषयो नानावीर्यसमन्विता ॥
किं तैः फलमनुत्क्रांतैरुक्तपूर्वैः पुरातनैः ॥६३॥
किं चेश्वरकथा वृत्ता यत्र तत्रान्यकीर्तनम् ॥
न सद्भिः संमतं मत्वा नोत्सहे बहुभाषितुम् ॥६४॥
प्रसंगादीश्वरस्यैव प्रभावद्योतनादपि ॥
सर्गादयो ऽपि कथिता इत्यत्र तत्प्रविस्तरैः ॥६५॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिकथनं नाम सप्तदशो ऽध्यायः

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP