वायवीयसंहिता पूर्वभागः - अध्यायः १९

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषय ऊचुः
कथं दक्षस्य धर्मार्थं प्रवृत्तस्य दुरात्मनः ॥१॥
महेशः कृतवान् विघ्नमेतदिच्छाम वेदितुम् ॥१॥
वायुरुवाच
विश्वस्य जगतो मातुरपि देव्यास्तपोबलात् ॥२॥
पितृभावमुपागम्य मुदिते हिमवद्गिरौ ॥२॥
देवे ऽपि तत्कृतोद्वाहे हिमवच्छिखरालये ॥३॥
संकीडति तया सार्धं काले बहुतरे गते ॥३॥
वैवस्वते ऽंतरे प्राप्ते दक्षः प्राचेतसः स्वयम् ॥४॥
अश्वमेधेन यज्ञेन यक्ष्यमाणो ऽन्वपद्यत ॥४॥
ततो हिमवतः पृष्ठे दक्षो वै यज्ञमाहरत् ॥५॥
गंगाद्वारे शुभे देशे ऋषिसिद्धनिषेविते ॥५॥
तस्य तस्मिन्मखेदेवाः सर्वे शक्र पुरोगमाः ॥६॥
गमनाय समागम्य बुद्धिमापेदिरे तदा ॥६॥
आदित्या वसवो रुद्रास्साध्यास्सह मरुद्गणैः ॥७॥
ऊष्मपाः सोमपाश्चैव आज्यपा धूमपास्तथा ॥७॥
अश्विनौ पितरश्चैव तथा चान्ये महर्षयः ॥८॥
विष्णुना सहिताः सर्वे स्वागता यज्ञभागिनः ॥८॥
दृष्ट्वा देवकुलं सर्वमीश्वरेण विनागतम् ॥९॥
दधीचो मन्युनाविष्टो दक्षमेवमभाषत ॥९॥
दधीच उवाच
अप्रपूज्ये चैव पूजा पूज्यानां चाप्य पूजने ॥१०॥
नरः पापमवाप्नोति महद्वै नात्र संशयः ॥१०॥
असतां संमतिर्यत्र सतामवमतिस्तथा ॥११॥
दंडो देवकृतस्तत्र सद्यः पतति दारुणः ॥११॥
एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत ॥१२॥
पूज्यं तु पशुभर्तारं कस्मान्नार्चयसे प्रभुम् ॥१२॥
दक्ष उवाच
संति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः ॥१३॥
एकादशावस्थिता ये नान्यं वेद्मि महेश्वरम् ॥१३॥
दधीच उवाच
किमेभिरमरैरन्यैः पूजितैरध्वरे फलम् ॥१४॥
राजा चेदध्वरस्यास्य न रुद्रः पूज्यते त्वया ॥१४॥
ब्रह्मविष्णुमहेशानां स्रष्टा यः प्रभुरव्ययः ॥१५॥
ब्रह्मादयः पिशाचांता यस्य कैंकर्यवादिनः ॥१५॥
प्रकृतीनां परश्चैव पुरुषस्य च यः परः ॥१६॥
चिंत्यते योगविद्वद्भि ऋषिभिस्तत्त्वदर्शिभिः ॥१६॥
अक्षरं परमं ब्रह्म ह्यसच्च सदसच्च यत् ॥१७॥
अनादिमध्यनिधनमप्रतर्क्यं सनातनम् ॥१७॥
यः स्रष्टा चैव संहर्ता भर्ता चैव महेश्वरः ॥१८॥
तस्मादन्यं न पश्यामि शंकरात्मानमध्वरे ॥१८॥
दक्ष उवाच
एतन्मखेशस्य सुवर्णपात्रे हविः समस्तं विधिमंत्रपूतम् ॥१९॥
विष्णोर्नयाम्यप्रतिमस्य भागं प्रभोर्विभज्यावहनीयमद्य ॥१९॥
दधीच उवाच
यस्मान्नाराधितो रुद्रस्सर्वदेवेश्वरेश्वरः ॥२०॥
तस्माद्दक्ष तवाशेषो यज्ञो ऽयं न भविष्यति ॥२०॥
इत्युक्त्वा वचनं क्रुद्धो दधीचो मुनिसत्तमः ॥२१॥
निर्गम्य च ततो देशाज्जगाम स्वकमाश्रमम् ॥२१॥
निर्गते ऽपि मुनौ तस्मिन्देवा दक्षं न तत्यजुः ॥२२॥
अवश्यमनुभावित्वादनर्थस्य तु भाविनः ॥२२॥
एतस्मिन्नेव काले तु ज्ञात्वैतत्सर्वमीश्वरात् ॥२३॥
दग्धुं दक्षाध्वरं विप्रा देवी देवमचोदयत् ॥२३
देव्या संचोदितो देवो दक्षाध्वरजिघांसया ॥२४॥
ससर्ज सहसा वीरं वीरभद्रं गणेश्वरम् ॥२४॥
सहस्रवदनं देवं सहस्रकमलेक्षणम् ॥२५॥
सहस्रमुद्गरधरं सहस्रशरपाणिकम् ॥२५॥
शूलटंकगदाहस्तं दीप्तकार्मुकधारिणम् ॥२६॥
चक्रवज्रधरं घोरं चंद्रार्धकृतशेखरम् ॥२६॥
कुलिशोद्योतितकरं तडिज्ज्वलितमूर्धजम् ॥२७॥
दंष्ट्राकरालं बिभ्राणं महावक्त्रं महोदरम् ॥२७॥
विद्युज्जिह्वं प्रलंबोष्ठं मेघसागरनिःस्वनम् ॥२८॥
वसानं चर्म वैयाघ्रं महद्रुधिरनिस्रवम् ॥२८॥
गण्डद्वितयसंसृष्टमण्डलीकृतकुण्डलम् ॥२९॥
वरामरशिरोमालावलीकलितशेखरम् ॥२९॥
रणन्नूपुरकेयूरमहाकनकभूषितम् ॥३०॥
रत्नसंचयसंदीप्तं तारहारावृतोरसम् ॥३०॥
महाशरभशार्दूलसिंहैः सदृशविक्रमम् ॥३१॥
प्रशस्तमत्तमातंगसमानगमनालसम् ॥३१॥
शंखचामरकुंदेन्दुमृणालसदृशप्रभम् ॥३२॥
सतुषारमिवाद्रीन्द्रं साक्षाज्जंगमतां गतम् ॥३२॥
ज्वालामालापरिक्षिप्तं दीप्तमौक्तिकभूषणम् ॥३३॥
तेजसा चैव दीव्यंतं युगांत इव पावकम् ॥३३॥
स जानुभ्यां महीं गत्वा प्रणतः प्रांजलिस्ततः ॥३४॥
पार्श्वतो देवदेवस्य पर्यतिष्ठद्गणेश्वरः ॥३४॥
मन्युना चासृजद्भद्रां भद्रकालीं महेश्वरीम् ॥३५॥
आत्मनः कर्मसाक्षित्वे तेन गंतुं सहैव तु ॥३५॥
तं दृष्ट्वावस्थितं वीरभद्रं कालाग्निसन्निभम् ॥३६॥
भद्रया सहितं प्राह भद्रमस्त्विति शंकरः ॥३६॥
स च विज्ञापयामास सह देव्या महेश्वरम् ॥३७॥
आज्ञापय महादेव किं कार्यं करवाण्यहम् ॥३७॥
ततस्त्रिपुरहा प्राह हैमवत्याः प्रियेच्छया ॥३८॥
वीरभद्रं महाबाहुं वाचा विपुलनादया ॥३८॥
देवदेव उवाच
प्राचेतसस्य दक्षस्य यज्ञं सद्यो विनाशय ॥३९॥
भद्रकाल्या सहासि त्वमेतत्कृत्यं गणेश्वर ॥३९॥
अहमप्यनया सार्धं रैभ्याश्रमसपीपतः ॥४०॥
स्थित्वा वीक्षे गणेशान विक्रमं तव दुःसहम् ॥४०॥
वृक्षा कनखले ये तु गंगाद्वारसमीपगाः ॥४१॥
सुवर्णशृंगस्य गिरेर्मेरुमंदरसंनिभाः ॥४१॥
तस्मिन्प्रदेशे दक्षस्य युज्ञः संप्रति वर्तते ॥४२॥
सहसा तस्य यज्ञस्य विघातं कुरु मा चिरम् ॥४२
इत्युक्ते सति देवेन देवी हिमगिरीन्द्रजा ॥४३॥
भद्रं भद्रं च संप्रेक्ष्य वत्सं धेनुरिवौरसम् ॥४३॥
आलिंग्य च समाघ्राय मूर्ध्नि षड्वदनं यथा ॥४४॥
सस्मिता वचनं प्राह मधुरं मधुरं स्वयम् ॥४४॥
देव्युवाच
वत्स भद्र महाभाग महाबलपराक्रम ॥४५॥
मत्प्रियार्थं त्वमुत्पन्नो मम मन्युं प्रमार्जक ॥४५॥
यज्ञेश्वरमनाहूय यज्ञकर्मरतो ऽभवत् ॥४६॥
दक्षं वैरेण तं तस्माद्भिंधि यज्ञं गणेश्वर ॥४६॥
यज्ञलक्ष्मीमलक्ष्मीं त्वं भद्र कृत्वा ममाज्ञया ॥४७॥
यजमानं च तं हत्वा वत्स हिंसय भद्रया ॥४७॥
अशेषामिव तामाज्ञां शिवयोश्चित्रकृत्ययोः ॥४८॥
मूर्ध्नि कृत्वा नमस्कृत्य भद्रो गंतुं प्रचक्रमे ॥४८॥
अथैष भगवान्क्रुद्धः प्रेतावासकृतालयः ॥४९॥
वीरभद्रो महादेवो देव्या मन्युप्रमार्जकः ॥४९॥
ससर्ज रोमकूपेभ्यो रोमजाख्यान्गणेश्वरान् ॥५०॥
दक्षिणाद्भुजदेशात्तु शतकोटिगविश्वरान् ॥५०॥
पादात्तथोरुदेशाच्च पृष्ठात्पार्श्वान्मुखाद्गलात् ॥५१
गुह्याद्गुल्फाच्छिरोमध्यात्कंठादास्यात्तथोदरात् ॥५१॥
तदा गणेश्वरैर्भद्रैर्भद्रतुल्यपराक्रमैः ॥५२॥
संछादितमभूत्सर्वं साकाशविवरं जगत् ॥५२॥
सर्वे सहस्रहस्तास्ते सहस्रायुधपाणयः ॥५३॥
रुद्रस्यानुचरास्सर्वे सर्वे रुद्रसमप्रभाः ॥५३॥
शूलशक्तिगदाहस्ताष्टंकोपलशिलाधराः ॥५४॥
कालाग्निरुद्रसदृशास्त्रिनेत्राश्च जटाधराः ॥५४॥
निपेतुर्भृशमाकाशे शतशस्सिंहवाहनाः ॥५५॥
विनेदुश्च महानादाञ्जलदा इव भद्रजाः ॥५५॥
तैर्भद्रैर्भगवान्मद्रस्तथा परिवृतो बभौ ॥५६॥
कालानलशतैर्युक्तो यथांते कालभैरवः ॥५६॥
तेषां मध्ये समारुह्य वृषेंद्रं वृषभध्वजः ॥५७॥
जगाम भगवान्भद्रश्शुभमभ्रं यथा भवः ॥५७॥
तस्मिन्वृषभमारूढे भद्रे तु भसितप्रभः ॥५८॥
बभार मौक्तिकं छत्रं गृहीतसितचामरः ॥५८॥
स तदा शुशुभे पार्श्वे भद्रस्य भसितप्रभः ॥५९॥
भगवानिव शैलेन्द्रः पार्श्वे विश्वजगद्गुरोः ॥५९॥
सो ऽपि तेन बभौ भद्रः श्वेतचामरपाणिना ॥६०॥
बालसोमेन सौम्येन यथा शूलवरायुधः ॥६०॥
दध्मौ शंखं सितं भद्रं भद्रस्य पुरतः शुभम् ॥६१॥
भानुकंपो महातेजा हेमरत्नैरलंकृतः ॥६१॥
देवदुंदुभयो नेदुर्दिव्यसंकुलनिःस्वनाः ॥६२॥
ववृषुश्शतशो मूर्ध्नि पुष्पवर्षं बलाहकाः ॥६२॥
फुल्लानां मधुगर्भाणां पुष्पाणां गंधबंधवः ॥६३॥
मार्गानुकूलसंवाहा वबुश्च पथि मारुताः ॥६३॥
ततो गणेश्वराः सर्वे मत्ता युद्धबलोद्धताः ॥६४॥
ननृतुर्मुमुदुर्१ एदुर्जहसुर्जगदुर्जगुः ॥६४॥
तदा भद्रगणांतःस्थो बभौ भद्रः स भद्रया ॥६५॥
यथा रुद्रगणांतः स्थस्त्र्यम्बकोंबिकया सह ॥६५॥
तत्क्षणादेव दक्षस्य यज्ञवाटं रण्मयम् ॥६६॥
प्रविवेश महाबाहुर्वीरभद्रो महानुगः ॥६६॥
ततस्तु दक्षप्रतिपादितस्य क्रतुप्रधानस्य गणप्रधानः ॥६७॥
प्रयोगभूमिं प्रविवेश भद्रो रुद्रो यथांते भुवनं दिधक्षुः ॥६७

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वीरभद्रोत्पत्तिवर्णनं नामैकोनविंशो ऽध्यायः

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP