वायवीयसंहिता पूर्वभागः - अध्यायः २८

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषय ऊचुः
देवीं समादधानेन देवेनेदं किमीरितम् ॥१॥
अग्निषोमात्मकं विश्वं वागर्थात्मकमित्यपि ॥१॥
आज्ञैकसारमैश्वर्यमाज्ञा त्वमिति चोदितम् ॥२॥
तदिदं श्रोतुमिच्छामो यथावदनुपूर्वशः ॥२॥
वायुरुवाच
अग्निरित्युच्यते रौद्री घोरा या तैजसी तनुः ॥३॥
सोमः शाक्तो ऽमृतमयः शक्तेः शान्तिकरी तनुः ॥३॥
अमृतं यत्प्रतिष्ठा सा तेजो विद्या कला स्वयम् ॥४॥
भूतसूक्ष्मेषु सर्वेषु त एव रसतेजसी ॥४
द्विविधा तेजसो वृत्तिसूर्यात्मा चानलात्मिका ॥५॥
तथैव रसवृत्तिश्च सोमात्मा च जलात्मिका ॥५॥
विद्युदादिमयन्तेजो मधुरादिमयो रसः ॥६॥
तेजोरसविभेदैस्तु धृतमेतच्चराचरम् ॥६॥
अग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते ॥७॥
अत एव हि विक्रान्तमग्नीषोमं जगद्धितम् ॥७॥
हविषे सस्यसम्पत्तिर्वृष्टिः सस्याभिवृद्धये ॥८॥
वृष्टेरेव हविस्तस्मादग्नीषोमधृतं जगत् ॥८॥
अग्निरूर्ध्वं ज्वलत्येष यावत्सौम्यं परामृतम् ॥९॥
यावदग्न्यास्पदं सौम्यममृतं च स्रवत्यधः ॥९॥
अत एव हि कालाग्निरधस्ताच्छक्तिरूर्ध्वतः ॥१०॥
यावदादहनं चोर्ध्वमधश्चाप्लावनं भवेत् ॥१०॥
आधारशक्त्यैव धृतः कालाग्निरयमूर्ध्वगः ॥११॥
तथैव निम्नगः सोमश्शिवशक्तिपदास्पदः ॥११॥
शिवश्चोर्ध्वमधश्शक्तिरूर्ध्वं शक्तिरधः शिवः ॥१२
तदित्थं शिवशक्तिभ्यान्नाव्याप्तमिह किञ्चन ॥१२॥
असकृच्चाग्निना दग्धं जगद्यद्भस्मसात्कृतम् ॥१३॥
अग्नेर्वीर्यमिदं चाहुस्तद्वीर्यं भस्म यत्ततः ॥१३॥
यश्चेत्थं भस्मसद्भावं ज्ञात्वा स्नाति च भस्मना ॥१४॥
अग्निरित्यादिभिर्मन्त्रैर्बद्धः पाशात्प्रमुच्यते ॥१४॥
अग्नेर्वीर्यं तु यद्भस्म सोमेनाप्लावितम्पुनः ॥१५॥
अयोगयुक्त्या प्रकृतेरधिकाराय कल्पते ॥१५॥
योगयुक्त्या तु तद्भस्म प्लाव्यमानं समन्ततः ॥१६॥
शाक्तेनामृतवर्षेण चाधिकारान्निवर्तयेत् ॥१६॥
अतो मृत्युंजयायेत्थममृतप्लावनं सदा ॥१७॥
शिवशक्त्यमृतस्पर्शे लब्धं येन कुतो मृतिः ॥१७॥
यो वेद दहनं गुह्यं प्लावनं च यथोदितम् ॥१८॥
अग्नीषोमपदं हित्वा न स भूयो ऽभिजायते ॥१८॥
शिवाग्निना तनुं दग्ध्वा शक्तिसौम्या मृतेन यः ॥१९॥
प्लावयेद्योगमार्गेण सो ऽमृतत्वाय कल्पते ॥१९॥
हृदि कृत्वेममर्थं वै देवेन समुदाहृतम् ॥२०॥
अग्नीषोमात्मकं विश्वं जगदित्यनुरूपतः ॥२०॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे भस्मतत्त्ववर्णनं नामाष्टाविंशो ऽध्यायः

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP