वायवीयसंहिता पूर्वभागः - अध्यायः १५

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


वायुरुवाच
यदा पुनः प्रजाः सृष्टा न व्यवर्धन्त वेधसः ॥१॥
तदा मैथुनजां सृष्टिं ब्रह्मा कर्तुममन्यत ॥१॥
न निर्गतं पुरा यस्मान्नारीणां कुलमीश्वरात् ॥२॥
तेन मैथुनजां सृष्टिं न शशाक पितामहः ॥२॥
ततस्स विदधे बुद्धिमर्थनिश्चयगामिनीम् ॥३॥
प्रजानमेव वृद्ध्यर्थं प्रष्टव्यः परमेश्वर ॥३॥
प्रसादेन विना तस्य न वर्धेरन्निमाः प्रजाः ॥४॥
एवं संचिन्त्य विश्वात्मा तपः कर्तुं प्रचक्रमे ॥४॥
तदाद्या परमा शक्तिरनंता लोकभाविनी ॥५॥
आद्या सूक्ष्मतरा शुद्धा भावगम्या मनोहरा ॥५॥
निर्गुणा निष्प्रपञ्चा च निष्कला निरुपप्लवा ॥६॥
निरंतरतरा नित्या नित्यमीश्वरपार्श्वगा ॥६॥
तया परमया शक्त्या भगवंतं त्रियम्बकम् ॥७॥
संचिन्त्य हृदये ब्रह्मा तताप परमं तपः ॥७॥
तीव्रेण तपसा तस्य युक्तस्य परमेष्ठिनः ॥८॥
अचिरेणैव कालेन पिता संप्रतुतोष ह ॥८॥
ततः केनचिदंशेन मूर्तिमाविश्य कामपि ॥९॥
अर्धनारीश्वरो भूत्वा ययौ देवस्स्वयं हरः ॥९॥
तं दृष्ट्वा परमं देवं तमसः परमव्ययम् ॥१०॥
अद्वितीयमनिर्देश्यमदृश्यमकृतात्मभिः ॥१०॥
सर्वलोकविधातारं सर्वलोकेश्वरेश्वरम् ॥११॥
सर्वलोकविधायिन्या शक्त्या परमया युतम् ॥११॥
अप्रतर्क्यमनाभासममेयमजरं ध्रुवम् ॥१२॥
अचलं निर्गुणं शांतमनंतमहिमास्पदम् ॥१२॥
सर्वगं सर्वदं सर्वसदसद्व्यक्तिवर्जितम् ॥१३॥
सर्वोपमाननिर्मुक्तं शरण्यं शाश्वतं शिवम् ॥१३॥
प्रणम्य दंडवद्ब्रह्मा समुत्थाय कृतांजलिः ॥१४॥
श्रद्धाविनयसंपन्नैः श्राव्यैः संस्करसंयुतैः ॥१४॥
यथार्थयुक्तसर्वार्थैर्वेदार्थपरिबृंहितैः ॥१५॥
तुष्टाव देवं देवीं च सूक्तैः सूक्ष्मार्थगोचरैः ॥१५॥
ब्रह्मोवाच
जय देव महादेव जयेश्वर महेश्वर ॥१६॥
जय सर्वगुण श्रेष्ठ जय सर्वसुराधिप ॥१६॥
जय प्रकृति कल्याणि जय प्रकृतिनायिके ॥१७॥
जय प्रकृतिदूरे त्वं जय प्रकृतिसुन्दरि ॥१७॥
जयामोघमहामाय जयामोघ मनोरथ ॥१८॥
जयामोघमहालील जयामोघमहाबल ॥१८॥
जय विश्वजगन्मातर्जय विश्वजगन्मये ॥१९॥
जय विश्वजगद्धात्रि जय विश्वजगत्सखि ॥१९॥
जय शाश्वतिकैश्वर्ये जय शाश्वतिकालय ॥२०॥
जय शाश्वतिकाकार जय शाश्वतिकानुग ॥२०॥
जयात्मत्रयनिर्मात्रि जयात्मत्रयपालिनि ॥२१॥
जयात्मत्रयसंहर्त्रि जयात्मत्रयनायिके ॥२१॥
जयावलोकनायत्तजगत्कारणबृंहण ॥२२॥
जयोपेक्षाकटाक्षोत्थहुतभुग्भुक्तभौतिक ॥२२॥
जय देवाद्यविज्ञेये स्वात्मसूक्ष्मदृशोज्ज्वले ॥२३॥
जय स्थूलात्मशक्त्येशेजय व्याप्तचराचरे ॥२३॥
जय नामैकविन्यस्तविश्वतत्त्वसमुच्चय ॥२४॥
जयासुरशिरोनिष्ठश्रेष्ठानुगकदंबक ॥२४॥
जयोपाश्रितसंरक्षासंविधानपटीयसि ॥२५॥
जयोन्मूलितसंसारविषवृक्षांकुरोद्गमे ॥२५॥
जय प्रादेशिकैश्वर्यवीर्यशौर्यविजृंभण ॥२६॥
जय विश्वबहिर्भूत निरस्तपरवैभव ॥२६॥
जय प्रणीतपञ्चार्थप्रयोगपरमामृत ॥२७॥
जय पञ्चार्थविज्ञानसुधास्तोत्रस्वरूपिणि ॥२७॥
जयति घोरसंसारमहारोगभिषग्वर ॥२८॥
जयानादिमलाज्ञानतमःपटलचंद्रिके ॥२८॥
जय त्रिपुरकालाग्ने जय त्रिपुरभैरवि ॥२९॥
जय त्रिगुणनिर्मुक्ते जय त्रिगुणमर्दिनि ॥२९॥
जय प्रथमसर्वज्ञ जय सर्वप्रबोधिक ॥३०॥
जय प्रचुरदिव्यांग जय प्रार्थितदायिनि ॥३०॥
क्व देव ते परं धाम क्व च तुच्छं च नो वचः ॥३१॥
तथापि भगवन् भक्त्या प्रलपंतं क्षमस्व माम् ॥३१॥
विज्ञाप्यैवंविधैः सूक्तैर्विश्वकर्मा चतुर्मुखः ॥३२॥
नमश्चकार रुद्राय रद्राण्यै च मुहुर्मुहुः ॥३२॥
इदं स्तोत्रवरं पुण्यं ब्रह्मणा समुदीरितम् ॥३३॥
अर्धनारीश्वरं नाम शिवयोर्हर्षवर्धनम् ॥३३॥
य इदं कीर्तयेद्भक्त्या यस्य कस्यापि शिक्षया ॥३४॥
स तत्फलमवाप्नोति शिवयोः प्रीतिकारणात् ॥३४॥
सकलभुवनभूतभावनाभ्यां जननविनाशविहीनविग्रहाभ्याम् ॥३५॥
नरवरयुवतीवपुर्धराभ्यां सततमहं प्रणतोस्मि शंकराभ्याम् ॥३५॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पू शिवशिवास्तुतिवर्णनं नाम पञ्चदशो ऽध्यायः

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP