वायवीयसंहिता पूर्वभागः - अध्यायः २६

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


वायुरुवाच
उत्पाद्य कौशिकीं गौरी ब्रह्मणे प्रतिपाद्य ताम् ॥१॥
तस्य प्रत्युपकाराय पितामहमथाब्रवीत् ॥१॥
देव्युवाच
दृष्टः किमेष भवता शार्दूलो मदुपाश्रयः ॥२॥
अनेन दुष्टसत्त्वेभ्यो रक्षितं मत्तपोवनम् ॥२॥
मय्यर्पितमना एष भजते मामनन्यधीः ॥३॥
अस्य संरक्षणादन्यत्प्रियं मम न विद्यते ॥३॥
भवितव्यमनेनातो ममान्तःपुरचारिणा ॥४॥
गणेश्वरपदं चास्मै प्रीत्या दास्यति शंकरः ॥४॥
एनमग्रेसरं कृत्वा सखीभिर्गन्तुमुत्सहे ॥५॥
प्रदीयतामनुज्ञा मे प्रजानां पतिना त्वया ॥५॥
इत्युक्तः प्रहसन्ब्रह्मा देवीम्मुग्धामिव स्मयन् ॥६॥
तस्य तीव्रैः पुरावृत्तैर्दौरात्म्यं समवर्णयत् ॥६॥
ब्रह्मोवाच
पशौ देवि मृगाः क्रूराः क्व च ते ऽनुग्रहः शुभः ॥७॥
आशीविषमुखे साक्षादमृतं किं निषिच्यते ॥७॥
व्याघ्रमात्रेण सन्नेष दुष्टः को ऽपि निशाचरः ॥८॥
अनेन भक्षिता गावो ब्राह्मणाश्च तपोधनाः ॥८॥
तर्पयंस्तान्यथाकामं कामरूपी चरत्यसौ ॥९॥
अवश्यं खलु भोक्तव्यं फलं पापस्य कर्मणः ॥९॥
अतः किं कृपया कृत्यमीदृशेषु दुरात्मसु ॥१०॥
अनेन देव्याः किं कृत्यं प्रकृत्या कलुषात्मना ॥१०॥
देव्युवाच॥
यदुक्तं भवता सर्वं तथ्यमस्त्वयमीदृशः ॥११॥
तथापि मां प्रपन्नो ऽभून्न त्याज्यो मामुपाश्रितः ॥११॥
ब्रह्मोवाच
अस्य भक्तिमविज्ञाय प्राग्वृत्तं ते निवेदितम् ॥१२॥
भक्तिश्चेदस्य किं पापैर्न ते भक्तः प्रणश्यति ॥१२॥
पुण्यकर्मापि किं कुर्यात्त्वदीयाज्ञानपेक्षया ॥१३॥
अजा प्रज्ञा पुराणी च त्वमेव परमेश्वरी ॥१३॥
त्वदधीना हि सर्वेषां बंधमोक्षव्यवस्थितिः ॥१४॥
त्वदृते परमा शक्तिः संसिद्धिः कस्य कर्मणा ॥१४॥
त्वमेव विविधा शक्तिः भवानामथ वा स्वयम् ॥१५॥
अशक्तः कर्मकरणे कर्ता वा किं करिष्यति ॥१५॥
विष्णोश्च मम चान्येषां देवदानवरक्षसाम् ॥१६॥
तत्तदैश्वर्यसम्प्राप्त्यै तवैवाज्ञा हि कारणम् ॥१६॥
अतीताः खल्वसंख्याता ब्रह्माणो हरयो भवाः ॥१७॥
अनागतास्त्वसंख्यातास्त्वदाज्ञानुविधायिनः ॥१७॥
त्वामनाराध्य देवेशि पुरुषार्थचतुष्टयम् ॥१८॥
लब्धुं न शक्यमस्माभिरपि सर्वैः सुरोत्तमैः ॥१८॥
व्यत्यासो ऽपि भवेत्सद्यो ब्रह्मत्वस्थावरत्वयोः ॥१९॥
सुकृतं दुष्कृतं चापि त्वयेव स्थापितं यतः ॥१९॥
त्वं हि सर्वजगद्भर्तुश्शिवस्य परमात्मनः ॥२०॥
अनादिमध्यनिधना शक्तिराद्या सनातनी ॥२०॥
समस्तलोकयात्रार्थं मूर्तिमाविश्य कामपि ॥२१॥
क्रीडसे २ विविधैर्भावैः कस्त्वां जानाति तत्त्वतः ॥२१॥
अतो दुष्कृतकर्मापि व्याघ्रो ऽयं त्वदनुग्रहात् ॥२२॥
प्राप्नोतु परमां सिद्धिमत्र कः प्रतिबन्धकः ॥२२॥
इत्यात्मनः परं भावं स्मारयित्वानुरूपतः ॥२३॥
ब्रह्मणाभ्यर्थिता गौरी तपसो ऽपि न्यवर्तत ॥२३॥
ततो देवीमनुज्ञाप्य ब्रह्मण्यन्तर्हिते सति ॥२४॥
देवीं च मातरं दृष्ट्वा मेनां हिमवता सह ॥२४॥
प्रणम्याश्वास्य बहुधा पितरौ विरहासहौ ॥२५॥
तपः प्रणयिनो देवी तपोवनमहीरुहान् ॥२५॥
विप्रयोगशुचेवाग्रे पुष्पबाष्पं विमुंचतः ॥२६॥
तत्तुच्छाखासमारूढविहगो दीरितै रुतैः ॥२६॥
व्याकुलं बहुधा दीनं विलापमिव कुर्वतः ॥२७॥
सखीभ्यः कथयंत्येवं सत्त्वरा भर्तृदर्शने ॥२७॥
पुरस्कृत्य च तं व्याघ्रं स्नेहात्पुत्रमिवौरसम् ॥२८॥
देहस्य प्रभया चैव दीपयन्ती दिशो दश ॥२८॥
प्रययौ मंदरं गौरी यत्र भर्ता महेश्वरः ॥२९॥
सर्वेषां जगतां धाता कर्ता पाता विनाशकृत् ॥२९॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे व्याघ्रगतिवर्णनं नाम षड्विंशो ऽध्यायः

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP