वायवीयसंहिता पूर्वभागः - अध्यायः १३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषय ऊचुः
भवता कथिता सृष्टिर्भवस्य परमात्मनः ॥१॥
चतुर्मुखमुखात्तस्य संशयो नः प्रजायते ॥१॥
देवश्रेष्ठो विरूपाक्षो दीप्तश्शूलधरो हरः ॥२॥
कालात्मा भगवान् रुद्रः कपर्दी नीललोहितः ॥२॥
सब्रह्मकमिमं लोकं सविष्णुमपि पावकम् ॥३॥
यः संहरति संक्रुद्धो युगांते समुपस्थिते ॥३॥
यस्य ब्रह्मा च विष्णुश्च प्रणामं कुरुतो भयात् ॥४॥
लोकसंकोचकस्यास्य यस्य तौ वशवर्तिनौ ॥४॥
यो ऽयं देवः स्वकादंगाद्ब्रह्मविष्णू पुरासृजत् ॥५॥
स एव हि तयोर्नित्यं योगक्षेमकरः प्रभुः ॥५॥
स कथं भगवान् रुद्र आदिदेवः पुरातनः ॥६॥
पुत्रत्वमगमच्छंभुर्ब्रह्मणो ऽव्यक्तजन्मनः ॥६॥
प्रजापतिश्च विष्णुश्च रुद्रस्यैतौ परस्परम् ॥७॥
सृष्टौ परस्परस्यांगादिति प्रागपि शुश्रुम ॥७॥
कथं पुनरशेषाणां भूतानां हेतुभूतयोः ॥८॥
गुणप्रधानभावेन प्रादुर्भावः परस्परात् ॥८॥
नापृष्टं भवता किंचिन्नाश्रुतं च कथंचन ॥९॥
भगवच्छिष्यभूतेन भवता सकलं स्मृतम् ॥९॥
तत्त्वं वद यथा ब्रह्मा मुनीनामवदद्विभुः ॥१०॥
वयं श्रद्धालवस्तात श्रोतुमीश्वरसद्यशः ॥१०॥
वायुरुवाच
स्थाने पृष्टमिदं विप्रा भवद्भिः प्रश्नकोविदैः ॥११॥
इदमेव पुरा पृष्टो मम प्राह पितामहः ॥११॥
तदहं सम्प्रवक्ष्यामि यथा रुद्रसमुद्भवः ॥१२॥
यथा च पुनरुत्पत्तिर्ब्रह्मविष्ण्वोः परस्परम् ॥१२॥
त्रयस्ते कारणात्मानो जतास्साक्षान्महेश्वरात् ॥१३॥
चराचरस्य विश्वस्य सर्गस्थित्यंतहेतवः ॥१३॥
परमैश्वर्यसंयुक्ताः परमेश्वरभाविताः ॥१४॥
तच्छक्त्याधिष्ठिता नित्यं तत्कार्यकरणक्षमाः ॥१४॥
पित्रा नियमिताः पूर्वं त्रयोपि त्रिषु कर्मसु ॥१५॥
ब्रह्मा सर्गे हरिस्त्राणे रुद्रः संहरणे तथा ॥१५॥
तथाप्यन्योन्यमात्सर्यादन्योन्यातिशयाशिनः ॥१६॥
तपसा तोषयित्वा स्वं पितरं परमेश्वरम् ॥१६॥
लब्ध्वा सर्वात्मना तस्य प्रसादात्परमेष्ठिनः ॥१७॥
ब्रह्मनारायणौ पूर्वं रुद्रः कल्पान्तरे ऽसृजत् ॥१७॥
कल्पान्तरे पुनर्ब्रह्मा रुद्रविष्णू जगन्मयः ॥१८॥
विष्णुश्च भगवान्रुद्रं ब्रह्माणमसृजत्पुनः ॥१८॥
नारायणं पुनर्ब्रह्मा ब्रह्माणमसृजत्पुनः ॥१९॥
एवं कल्पेषु कल्पेषु ब्रह्मविष्णुमहेश्वराः ॥१९॥
परस्परेण जायंते परस्परहितैषिणः ॥२०॥
तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः ॥२०॥
प्रभावः कथ्यते तेषां परस्परसमुद्भवात् ॥२१॥
शृणु तेषां कथां चित्रां पुण्यां पापप्रमोचिनीम् ॥२१॥
कल्पे तत्पुरुषे वृत्तां ब्रह्मणः परमेष्ठिनः ॥२२॥
पुरा नारायणो नाम कल्पे वै मेघवाहने ॥२२॥
दिव्यं वर्षसहस्रं तु मेघो भूत्वावहद्धराम् ॥२३॥
तस्य भावं समालक्ष्य विष्णोर्विश्वजगद्गुरुः ॥२३॥
सर्वस्सर्वात्मभावेन प्रददौ शक्तिमव्ययाम् ॥२४॥
शक्तिं लब्ध्वा तु सर्वात्मा शिवात्सर्वेश्वरात्तदा ॥२४॥
ससर्ज भगावन् विष्णुर्विश्वं विश्वसृजा सह ॥२५॥
विष्णोस्तद्वैभवं दृष्ट्वा सृष्टस्तेन पितामहः ॥२५॥
ईर्ष्यया परया ग्रस्तः प्रहसन्निदमब्रवीत् ॥२६॥
गच्छ विष्णो मया ज्ञातं तव सर्गस्य कारणम् ॥२६॥
आवयोरधिकश्चास्ति स रुद्रो नात्र संशयः ॥२६॥
तस्य देवाधिदेवस्य प्रसादात्परमेष्ठिनः ॥२७॥
स्रष्टा त्वं भगवानाद्यः पालकः परमार्थतः ॥२७॥
अहं च तपसाराध्य रुद्रं त्रिदशनायकम् ॥२८॥
त्वया सह जगत्सर्वं स्रक्ष्याम्यत्र न संशयः ॥२८॥
एवं विष्णुमुपालभ्य भगवानब्जसम्भवः ॥२९॥
एवं विज्ञापयामास तपसा प्राप्य शंकरम् ॥२९॥
भगवन् देवदेवेश विश्वेश्वर महेश्वर ॥३०॥
तव वामांगजो विष्णुर्दक्षिणांगभवो ह्यहम् ॥३०॥
मया सह जगत्सर्वं तथाप्यसृजदच्युतः ॥३१॥
स मत्सरादुपालब्धस्त्वदाश्रयबलान्मया ॥३१॥
मद्भावान्नाधिकस्तेति भावस्त्वयि महेश्वरे ॥३२॥
त्वत्त एव समुत्पत्तिरावयोस्सदृशी यतः ॥३२॥
तस्य भक्त्या यथापूर्वं प्रसादं कृतवानसि ॥३३॥
तथा ममापि तत्सर्वं दातुमर्हसि शंकर ॥३३॥
इति विज्ञापितस्तेन भगवान् भगनेत्रहा ॥३४॥
न्यायेन वै ददौ सर्वं तस्यापि स घृणानिधिः ॥३४॥
लब्ध्वैवमीश्वरादेव ब्रह्मा सर्वात्मतां क्षणात् ॥३५॥
त्वरमाणोथ संगम्य ददर्श पुरुषोत्तमम् ॥३५॥
क्षीरार्णवालये शुभ्रे विमाने सूर्यसंनिभे ॥३६॥
हेमरत्नान्विते दिव्ये मनसा तेन निर्मिते ॥३६॥
अनंतभोगशय्यायां शयानं पंकजेक्षणम् ॥३७॥
चतुर्भुजमुदारांगं सर्वाभरणभूषितम् ॥३७॥
शंखचक्रधरं सौम्यं चन्द्रबिंबसमाननम् ॥३८॥
श्रीवत्सवक्षसं देवं प्रसन्नमधुरस्मितम् ॥३८॥
धरामृदुकरांभोजस्पर्शरक्तपदांबुजम् ॥३९॥
क्षीरार्णवामृतमिव शयानं योगनिद्रया ॥३९॥
तमसा कालरुद्राख्यं रजसा कनकांडजम् ॥४०॥
सत्त्वेन सर्वगं विष्णुं निर्गुणत्वे महेश्वरम् ॥४०॥
तं दृष्ट्वा पुरुषं ब्रह्मा प्रगल्भमिदमब्रवीत् ॥४१॥
ग्रसामि त्वामहं विष्णो त्वमात्मानं यथा पुरा ॥४१॥
तस्य तद्वचनं श्रुत्वा प्रतिबुद्ध्य पितामहम् ॥४२॥
उदैक्षत महाबाहुस्स्मितमीषच्चकार च ॥४२॥
तस्मिन्नवसरे विष्णुर्ग्रस्तस्तेन महात्मना ॥४३॥
सृष्टश्च ब्रह्मणा सद्यो भ्रुवोर्मध्यादयत्नतः ॥४३॥
तस्मिन्नवसरे साक्षाद्भगवानिन्दुभूषणः ॥४४॥
शक्तिं तयोरपि द्रष्टुमरूपो रूपमास्थितः ॥४४॥
प्रसादमतुलं कर्तुं पुरा दत्तवरस्तयोः ॥४५॥
आगच्छत्तत्र यत्रेमौ ब्रह्मनारायणौ स्थितौ ॥४५॥
अथ तुष्टुवतुर्देवं प्रीतौ भीतौ च कौतुकात् ॥४६॥
प्रणेमतुश्च बहुशो बहुमानेन दूरतः ॥४६॥
भवोपि भगवानेतावनुगृह्य पिनाकधृक् ॥४७॥
सादरं पश्यतोरेव तयोरंतरधीयत ॥४७

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं नाम त्रयोदशो ऽध्यायः

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP