संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्|
निर्वेदपद्धतिः

श्रीपादुकासहस्रम् - निर्वेदपद्धतिः

श्रीमद्वेदान्तदेशिक विरचितम्


प्रपद्ये पादुकां देवी परविद्यामिव स्वयम् ।
यामर्पयति दीनानां दयमानो जगद्गुरुः ॥९५१॥
अपि जन्मनि पादुके परस्मि -
न्ननघैः कर्मभिरीदृशो भवेयम् ।
य इमे विनयेन रङ्गभर्तुः
समये त्वां पदयोः समर्पयन्ति ॥९५२॥
परिवर्तयिता पितामहादीन् ।
त्वमिवानन्तमसौ वहत्यनेहा ।
अधुनाऽपि न शौरिपादुके त्वा -
मनघालम्बनमभ्युपैति चित्तम् ॥९५३॥
कमलाध्युषिते निधौ निरीहे
सुलभे तिष्ठति रङ्गकोशमध्ये ।
त्वयि तत्प्रतिलम्भने स्थितायां
परमन्विच्छति पादुके मनो मे ॥९५४॥
यद्यप्यहं तरलधीस्तव न स्मरेयं
न स्मर्तुमर्हसि कथं भवती स्वयं मे ।
वत्से विहारकुतुकं कलयत्यवस्था
का नाम केशवपदावनि वत्सलायाः ॥९५५॥
मातर्मुकुन्दकरुणामपि निह्नुवानात्
किं वा परं किमपि किल्बिषतो मदीयात् ।
गाढं गृहीतचरणा गमनापदेशात्
तत्प्रेरणप्रणयिनी तव चेन्न लीला ॥९५६॥
क्षीबाऽसि काञ्चनपदावनि कैटभारेः
पादारबिन्दमकरन्दनिषेवणेन ।
देवि त्वदन्तिकजुषः कथमन्यथा मे
दीनाक्षराणि न श्रृणोषि दयाधिका त्वम् ॥९५७॥
मातस्त्वदर्पितभरस्य मुकुन्दपादे
भद्रेतराणि यदि नाम भवन्ति भूयः ।
कीर्तिः प्रपन्नपरिरक्षणदीक्षितायाः
किं न त्रपेत तव काञ्वनपादरक्षे ॥९५८॥
दौवारिकद्विरसनप्रबलान्तरायै -
र्दूये पदावनि दुराढ्यबिलप्रवेशैः ।
तद्रङ्गधामनिरपायधनोत्तरायां
त्वय्येव विश्रमय मङ्क्षु मनोरथं मे ॥९५९॥
व्यामुह्यतां त्रिविधतापमये निदाघे
मायाविशेषजनितासु मरीचिकासु ।
संस्पृष्टशौरिचरणा चरणावनि त्वं
स्थेया स्वयं भवसि नश्चरमे पुमर्थे ॥९६०॥
अच्छेद्यया विषयवागुरया निबद्धान्
दीनान् जनार्द्नपदावनि सत्पथस्था ।
प्रायः क्रमेण भवती परिगृह्य मौलौ
कालेन मोचयति नः कृपया सनाथा ॥९६१॥
संवाहिका चरणयोर्मणिपादरक्षे
देवस्य रङ्गवसतेर्दयिता ननु त्वम् ।
कस्त्वां निवारयितुमर्हति योजयन्तीं
मातः स्वयं गुणगणेषु ममापराधान् ॥९६२॥
किं वा भविष्यति परं कलुशैकवृत्ते -
रेतावताऽप्यनुपजातमनेहसा मे ।
एकं तदस्ति यदि पश्यसि पादुके ते
पद्मासहायपदपङ्कजभोगसाम्यम् ॥९६३॥
विविधविषयचिन्तासन्तताभिश्चिरं मां
जनितकलुषमित्थं देवि दुर्वासनाभिः ।
पदसरसिजयोत्स्वं पादुके रङ्गभर्तुः
परिमलपरिवाहैः पावनैर्वासयेथाः ॥९६४॥
शरणमधिगतस्त्वां शार्ङ्गिणः पादरक्षे
सकृदपि विनियुक्तं त्वत्सपर्याधिकारे ।
पुनरपि कथमेनं हस्तमुत्तानयेयं
धनमदमुदितानां मानवानां समाजे ॥९६५॥
यदि किमपि समीहे कर्म कर्तुं यथावत्
प्रतिपदमुपजातैः प्रत्यवेयां निमित्तैः ।
अवधिरसि यदि त्वं तत्र नैमित्तिकानां
शरणमिह न किं मे शौरिपादावनि स्याः ॥९६६॥
अन्तर्लीनैरघपरिकरैराविला चित्तवृत्तिः
शब्दादीनां परवशतया दुर्जयानीन्द्रियाणि ।
विष्णोः पादप्रणयिनि चिरादस्य मे दुःखसिन्धोः
पारं प्रपयं भवति परया विद्यया वा त्वया वा ॥९६७॥
गोमायूनां मलयपवने तस्कराणां हिमांशौ
दुर्वृत्तानां सुचरितमये सत्पथे त्वत्सनाथे ।
तत्त्वज्ञाने तरलमनसां शार्ङ्गिणः पादरक्षे
नित्योद्वेगो भवति नियतेरीदृशी दुर्विनीतिः ॥९६८॥
काले जन्तून् कलुषकरणे क्षिप्रमाकारयन्त्या
घोरं नाहं यमपरिषदो घोषमाकर्णयेयम् ।
श्रीमद्रङ्गेश्वरचरनयोरन्तरङ्गैः प्रयुक्तं
सेवाह्वानं सपदि श्रृणुयां पादुकासेवकेति ॥९६९॥
पाषाणकल्पमन्ते परिचितगौतमपरिग्रहन्यायात् ।
पतिपदपरिचरणार्हं परिणमय मुकुन्दपादरक्षिणि माम् ॥९७०॥

N/A

References : N/A
Last Updated : September 03, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP