संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्|
बहुरत्नपद्धतिः

श्रीपादुकासहस्रम् - बहुरत्नपद्धतिः

श्रीमद्वेदान्तदेशिक विरचितम्


मुखबाहूरुपादेभ्यो वर्णान् सृष्टवतः प्रभोः ।
प्रपद्ये पादुकां रत्नैर्व्यक्तवर्णव्यवस्थितिम् ॥५३१॥
मणिभिः सितरक्तपीतकृष्णैर्भवती काञ्चनपादुके विचित्रा ।
युगभेदविकल्पितं मुरारेर्युगपद्दर्शयतीव वर्णभेदम् ॥५३२॥
नवरत्नविचित्रिता मुरारेः पदयोस्त्वं मणिपादुके विभासि ।
नवखण्डवती वसुन्धरेव प्रणयाज्जन्मपदं सयाश्रयन्ती ॥५३३॥
सहसा विनिवेद्य सापराधा
त्वदधीनस्वपदे मुकुन्दपादे ।
अरुणोपलसक्तमौक्तिकश्रीः
स्मयमानेव विभासि पादुके त्वम् ॥५३४॥
बहुरत्नसमुद्भवं मयूखं तव मन्ये मणिपादुके मुरारेः ।
चरणोपगतं मयूरपिञ्छं मकुटारोहणसाहसं प्रमार्ष्टुम् ॥५३५॥
प्रभया हरिनीलमौक्तिकानां
विकसन्त्या दिशसीव पादुके त्वम् ।
मधुभिच्चरणारविन्दलक्ष्म्याः
स्रजमिन्दीवरपुण्डरीकबद्धाम् ॥५३६॥
तव माधवपादुके मणीनां प्रभया देवि सितासितारुणानाम् ।
वहते गिरिशस्य मौलिगङ्गा कुमुदेन्दीवरपद्मकाननानि ॥५३७॥
पृथग्विधानां द्युतिभिर्मणीनां त्वां पाद्के लोहितशुक्लकृष्णाम् ।
विहारहेतोरिह रङ्गभर्तुः पादानुषक्तां प्रकृतिं प्रतीमः ॥५३८॥
तमालनीलद्युतिमिन्द्रनीलैर्मुक्तानुविद्धां मणिपादुके त्वाम् ।
अवैमि रङ्गेश्वरकान्तिसिन्धोर्वेलामविश्रान्तगतागतार्हाम् ॥५३९॥
अवैमि रङ्गेश्वरपादुकाभ्यामकालकाल्यं विभवं विधातुम् ।
वज्रेन्द्रनीलव्यपदेशदृश्यं बन्दीकृतं नूनमहस्स्त्रियामम् ॥५४०॥
पदस्य गोप्त्री भवती मुरारेर्मणिस्पृशा मौक्तिकरत्नभासा ।
अन्तर्दृशं साञ्जनया मुनीनामनक्ति कर्पूरशलाकयेव ॥५४१॥
मुक्तामयूखप्रकरैः सुभद्रा कृष्णा महेन्द्रोपलरश्मिजालैः ।
मान्या मुरारेर्मणिपादुके त्वं विहारयुक्ता विजयं वृणोषि ॥५४२॥
विचित्रवर्णां मणिपादुके त्वां
छन्दोमयीं सामनिबद्धगीतिम् ।
मुनीन्द्रजुष्टां द्विपदां मुरारेः
प्रत्यायिकां काञ्चिदृचं प्रतीमः ॥५४३॥
प्रसेदुषी गोत्रभिदः प्रणामैः पुष्णासि रङ्गेश्वरपादुके त्वम् ।
मणिप्रभासंवलनापदेशात्प्रयस्तदर्हाणि शरासनानि ॥५४४॥
शोणाश्मनां तव हरिन्मणिरश्मिभिन्नं
बालातपं बलिविमर्दनपादरक्षे ।
श्यामीकृतं शुकशकुन्तगणप्रवेशा -
च्छङ्के सतां किमपि शालिवनं विपक्कम् ॥५४५॥
सम्भिद्यमानमणिविद्रुममौक्तिकश्रीः ।
सैरन्ध्रिकेव भवती मणिपादरक्षे ।
प्रस्तौति रङ्गनृपतेश्चरणारविन्दे
कस्तूरिकाघुसृणचन्दनपङ्कचर्चाम् ॥५४६॥
आतन्वतीमसुरमर्दनपादरक्षे
शुद्धान्तपक्ष्मलदृशां मदनेन्द्रजालम् ।
वैहारिकीं विविधरत्नमयूखलक्षा -
न्मन्ये समुद्वहसि मोहनपिञ्छिकां त्वम् ॥५४७॥
रत्नैर्व्यवस्थितसितासितशोणवर्णै -
रालोकवद्भिरजहच्छ्रुतिसन्निकर्षैः ।
द्रष्टुं मुकुन्दचरणावनिमेषदृश्यौ
सन्दृश्यसे जननि सम्भृतनेत्रपङ्क्तिः ॥५४८॥
गारुत्मतान्तरितमौक्तिकपङ्क्तिलक्षाद्
दूर्वामधूकरचितं दुरितोपशान्त्यै ।
मातः स्वयं बहसि मुग्धधियां प्रजानां
मङ्गल्यमाल्यमिव माधवपादुके त्वम् ॥५४९॥
रङ्गाधिराजपदरक्षिणि राजते ते
वज्रोपसङ्घतितमौक्तिकविद्रुमश्रीः ।
सक्ता चिरं मनसि संयमिनां निवासात्
सूर्येन्दुवह्निमयमण्डलवासनेव ॥५५०॥
आसक्तवासवशिलाशकलास्त्वदीयाः
पद्मासहायपदरक्षिणि पद्मरागाः ।
प्रत्यक्षयन्ति कमपि भ्रमराभिलीनं
पादारविन्दकमरन्दरसप्रवाहम् ॥५५१॥
अन्तःपुराणि समयेष्वभिगन्तुमेका
रङ्गेशितुर्ज्ञपयसीव पदावनि त्वम् ।
मुक्तांशुजालमिलनाद्रुचिरैः प्रवालै -
र्बिम्बाधरं स्मितविशेषयुतं प्रियाणाम् ॥५५२॥
रङ्गेश्वरस्य मृगयोश्चरणावसक्तां
रक्षःकपीन्द्रमकुटेषु निवेशयोग्याम् ।
मन्ये पदावनि निबद्धविचित्ररत्नां
मायामृगस्य रचितामिव चर्मणा त्वम् ॥५५३॥
बध्नासि रङ्गपतिविभ्रमपादुके त्वं
मायाकिरातमकुटे नवबर्हमालाम् ।
आकृष्टवासवधनुश्शकलैर्मणीना -
मन्योन्यसङ्घटितकर्बुरितैर्मयूखैः ॥५५४॥
अन्योन्यबन्धुरहरिन्मणिपद्मरागा
रङ्गेश्वरस्य चरणावनि राजसे त्वम् ।
आत्मोपमानविभवाच्चरितार्थयन्ती
शैलात्मजागिरिशयोरिव मूर्तिमेकाम् ॥५५५॥
तापत्रयप्रशमनाय समाश्रितानां
सन्दर्शितारुनसितासितरत्नपङ्क्तिः ।
पुष्णासि रङ्गनृपतेर्मणिपादुके त्वं
प्रायः सरोजकुमुदोत्पलकाननानि ॥५५६॥
देहद्युतिं प्रकटयन्ति महेन्द्रनीलाः
शौरेः पदाम्बुजरुचिं तव पद्मरागाह ।
अन्योन्यलब्धपरभागतया त्वमीषा -
माभाति कान्तिरपरा कणिपादरक्षे ॥५५७॥
आकीर्णमौक्त्कहरिन्मणिपद्मरागा -
मम्भोजलोचनपदावनि भावये त्वाम् ।
तत्पादविश्रमजुषां श्रुतिसुन्दरीणां
वर्णोपधानमिव मौलिनिवेशयोग्यम् ॥५५८॥
आसनवासवशिलाशकलास्त्वदीयाः
पद्मेक्षणस्य पदरक्षिणि पद्मरागाः ।
सम्भावयन्ति समये क्कचिदुष्णभानोः
सद्यःप्रसूतयमुनासुभगामास्थाम् ॥५५९॥
मुक्तेन्द्रनीलमणिभिर्विहिते भवत्याः
पङ्क्ती दृढे परमपूरुषपादरक्षे ।
मन्ये समाश्रितजनस्य तवानुभावा -
दुन्मोचिते सुकृतदुष्कृतश्रृङ्खले द्वे ॥५६०॥
उद्गीर्णगाढतमसो हरिनीलभङ्गा -
स्ताराविशेषरुचिराणि च मौक्तिकानि ।
त्वत्सङ्गमात्सरसिजेक्षणपादरक्षे
संयोजयन्ति निशया भवमौलिचन्द्रम् ॥५६१॥
विष्णोः पदेन घटिता मणिपादुके त्वं
व्यक्तेन्द्रनीलरुचिरुज्ज्वलमौक्तिकश्रीः ।
कालेषु दीव्यसि मरुद्भिरुदीर्यमाणा
कादम्बिनीव परितः स्फुटवारिबिन्दुः ॥५६२॥
भासा स्वयं भगवतो मणिपादरक्षे
मुक्तान्विता मरतकोपलपद्धतिस्ते ।
नित्यावगाहनसहं सकलस्य जन्तो -
र्गङ्गान्वितं जनयतीव समुद्रमन्यम् ॥५६३॥
सूर्यात्मजा हरिशिलामणिपङ्क्तिलक्षात्
त्वां नित्यमाश्रितवती मणिपादरक्षे ।
आदौ जनार्दनपदे क्शणमात्रलग्ना -
मासन्नमौक्तिकरुचा हसतीव गङ्गाम् ॥५६४॥
पर्यन्तसङ्घिटितभासुरपद्मरागाः
पद्मोदाभ्रमकान्तिमुशस्त्वदीयाः ।
त्वत्संश्रयेण चरणावनि शक्रनीलाः
पीताम्बरेण पुरुषेण तुलां लभन्ते ॥५६५॥
शङ्के पदावनि सदा परिचिन्वती त्वं
रङ्गेशितुश्चरणपङ्कजसौकुमार्यम् ।
अग्रे महोभिररुणोपलमौक्तिकानां
प्राज्यां विनिक्षिपसि पल्लवपुष्पपङ्क्तिम् ॥५६६॥
निर्गच्छता चरणरक्षिणि नीयमाना
रङ्गेश्वरेण भवती रणदीक्षितेन ।
सूते सुरारिसुभटीनयनाम्बुजानां
ज्यौत्स्नीं निशामिव सितासितरत्नभासा ॥५६७॥
मरतकहरिताङ्गी मेदुरा पद्मरागै -
रभिनवजलबिन्दुव्यक्तमुक्ताफलश्रीः ।
कलयसि पदरक्षे कृष्णमेघप्रचारत्
कनकसरिदनूपे शाद्वलं सेन्द्रगोपम् ॥५६८॥
विरचितसुरसिन्धोविष्णुपादरविन्दात्
समधिकमनुभावं पादुके दर्शयन्ती ।
वलभिदुपलमुक्तापद्मरागप्रकाशैः
परिणमयसि नूनं प्राप्तशोणं प्रयागम् ॥५६९॥
विविधमणिमयूखैर्व्यक्तपक्षां विचित्रै -
र्जलनिधिदुहितुस्त्वां वेद्मि लीलाचकोरीम् ।
अनिशमविकलानां पादुके रङ्गभर्तु -
श्चरणनखमणीनां चन्द्रिकामापिबन्तीम् ॥५७०॥
चरणमकलसेवासङ्गिनां रङ्गभर्तु -
र्विनयगरिमभाजां वर्जितैरातपत्रैः ।
पुनरपि पदरक्षे पुष्यसि त्वं सुराणां
बहुविधमणिकान्त्या बर्हिपिञ्छातपत्रम् ॥५७१॥
मरतकरुचिपत्रा मौक्तिकस्मेरपुष्पा
स्फुटकिसलयशोभाभासुरैः पद्मरागैः ।
फलमखिलमुदारा रङ्गनाथस्य पादे
कलयति भवती नः कल्पवल्लीव काचित् ॥५७२॥
बहुमणिरुचिराङ्गीं रङ्गनाथस्य पादा -
न्निजशिरसि गिरीशो निक्षिपन् पादुके त्वाम् ।
स्मरति ललितमन्तर्लालनीयं भवान्या -
स्तरलघनकलापं शण्मुखस्यौपवाह्यम् ॥५७३॥
विविधमणिसमुत्थैर्व्यक्तमापादयन्तीं
दिवसरजनिसन्ध्यायौगपद्ये मयूखैः ।
उपनिशदुपगीतां पादुके रङ्गिणस्त्वा -
मघटितघटनार्हां शक्तिमालोचयामः ॥५७४॥
सकलमिदमवन्ध्ये शासने स्थापयन्ती
मुरमथनपदस्था मौक्तिकादिप्रकारा ।
प्रकटयसि विशुद्धश्यामरक्तादिरूपान्
फलपरिणतिभेदान् प्राणिनां पादुके त्वम् ॥५७५॥
प्रदिशति मुदमक्ष्णोः पादुके देहभाजां
शतमखमणिपङ्क्तिः शार्ङ्गिणस्तुल्यवर्णा ।
परिसरनिहितैरते पद्मरागप्रदी पै -
र्घनतरपरिणद्धा कज्जलश्यामिकेव ॥५७६॥
कलयाऽपि हानिरहितेषु सदा
तव मौक्तिकेषु परितः प्रथते ।
उपरज्यमानहरिणाङ्कुतुला
हरिपादुके हरिशिलामहसा ॥५७७॥
मरतकपत्रला रुचिरविद्रुमपल्लविता
पृथुतरमौक्तिकस्तबकिता निगमैः सुरभिः ।
उपवनदेवतेव चरणावनि रङ्गपते -
रभिलषतो विहारमभिगम्य पदं स्पृशसि ॥५७८॥
सदोत्तुङ्गे रङ्गक्षितिरमणपादप्रणयिनि
त्वदालोके तत्तन्मणिकिरणसम्भेदकलुषे ।
प्रतिस्रोतोवृत्त्या प्रथितरुचिभेदं न सहते
नवाम्भःस्वाच्छन्द्यं नमदमरकोटीरमकरः ॥५७९॥
जनयसि पदावनि त्वं मुक्ताशोणमणिशक्रनीलरुचा ।
नखरुचिसन्ततिरुचिरां नन्दकनिस्त्रिंशसम्पदं शौरेः ॥५८०॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
॥ बहुरत्नपद्धतिःषोडशी ॥

N/A

References : N/A
Last Updated : September 03, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP