संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्|
समाख्या पद्धतिः

श्रीपादुकासहस्रम् - समाख्या पद्धतिः

श्रीमद्वेदान्तदेशिक विरचितम्

वन्दे विष्णुपदासक्तं तमृषिं तां च पादुकाम् ।
यथार्था शठजित्संज्ञा मच्चित्तविजयाद्ययोः ॥२१॥
द्रमिडोपनिषन्निवेशशून्यानपि लक्ष्मीरमणाय रोचयिष्यन् ।
ध्रुवमाविशति स्म पादुकात्मा शठकोपः स्वयमेव माननीयः ॥२२॥
नियतं मणिपादुके दधानः स मुनिस्ते शठकोप इत्यभिख्याम् ।
त्वदुपाश्रितपादजातवंशप्रतिपत्यै परमाततान रूपम् ॥२३॥
मुनिना मणिपादुके त्वया च प्रथिताभ्यां शठकोपसंज्ञयैव ।
द्वितयं सकलोपजीव्यमासीत् प्रथमेन श्रुतिरन्यतस्तदर्थः ॥२४॥
आकर्ण्य कर्णामृतमात्मवन्तो गाथासहस्रं शठकोपसूरेः ।
मञ्जुप्रणादां मणिपादुके त्वां तदेकनामानमनुस्मरन्ति ॥२५॥
यः सप्तपर्वव्यवधानतुङ्गां शेषत्वकाष्ठामभजन्मुरारेः ।
तस्यापि नामोद्वहनात् त्वयोऽसौ लघूकृतोऽभूच्छठकोपसूरिः ॥२६॥
शय्यात्मना मधुरिपोरसि शेषभूता
पादाश्रयेण च पुनर्द्विगुणीकृतं तत् ।
भूयोऽपि भागवतशेषतया तदेव
व्यङ्क्तुं पदावनि शठारिपदं बिभर्षि ॥२७॥
पद्येन देवि शठकोपमुनिस्तवासीत्
तस्यापि नामवहनान्मणिपाद्के त्वम् ।
शेषीबभूव युवयोरपि शेषशाये
शेषं त्वशेषमपि शेषपदे स्थितं वः ॥२८॥
विन्ध्यस्तम्भादविहतगतेर्विष्वगाचान्तसिन्धोः
कुम्भीसूनोरसुरकबलग्रासिनः स्वैरभाषा ।
नित्यं जाता शठरिपुतनोर्निष्पतन्ती मुखात् ते
प्राचीनानां श्रुतिपरिषदां पादुके पूर्वगण्या ॥२९॥
शठकोप इति समाख्या तव रङ्गधुरीणपादुके युक्ता ।
सूते सहस्रमेवं सूक्तीः स्वयमेव यन्मया भवती ॥३०॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
॥ समाख्यापद्धतिर्द्वितीया ॥

N/A

References : N/A
Last Updated : August 30, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP