संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्|
प्रतिप्रस्थानपद्धतिः

श्रीपादुकासहस्रम् - प्रतिप्रस्थानपद्धतिः

श्रीमद्वेदान्तदेशिक विरचितम्


प्रशस्ते रामपादाभ्यां पादुके पर्युपास्महे ।
आनृशंस्यं ययोरासीदाश्रितेष्वनवग्रहम् ॥१२१॥
भृशातुरसहोदरप्रणयखण्डनस्वैरिणा
पदेन किमनेन मे वनमिहावनादिच्छता ।
इतीव परिहाय तन्निववृते स्वयं यत्पुरा
पदत्रमिदमाद्रिये धृतजगत्रयं रङ्गिणः ॥१२२॥
दशवदनविनाशं वाञ्छतो यस्य चक्रे
दशरथमनघोक्तिं दण्डकारण्ययात्रा ।
स च भरतविमर्दे सत्यसन्धस्त्वयाऽऽसीत्
रघुपतिपदरक्षे राजधानीं प्रयान्त्या ॥१२३॥
अभ्युपेतविनिवृत्तिसाहसा देवि रङ्गपतिरत्नपादुके ।
अत्यशेत भवती महीयसा पारतन्त्र्यविभवेन मैथिलीम् ॥१२४॥
अव्याहतां रघुपतेर्वहतः प्रतिज्ञा -
मंसाधिरोहणरसे विहते धरण्याः ।
प्रादान्निवृत्य भवती मणिपादरक्षे
स्पर्शं पदेन विगतव्यवधानखेदम् ॥१२५॥
मन्त्राभिषेकविरहाद्भजता विशुद्धिं
संस्कारवर्जनवशादभिसंस्कृतेन ।
मूर्ध्ना निनाय भरतो मणिपादुके त्वां
रामाज्ञया विनिहितामिव राज्यलक्ष्मीम् ॥१२६॥
रक्षार्थमस्य जगतो मणिपादरक्षे
रामस्य पादकमलं समये त्यजन्त्योः ।
किं दुष्करं तव विभूतिपरिग्रहो वा
किं वा विदेहदुहितुः कृपणा दशा सा ॥१२७॥
सीतासखस्य सहसा चरणारविन्दात्
भक्त्यानते कृतपदा भरतोत्तमाङ्गे ।
आरुह्य नागमभितो भवती वितेने
मायूरचामरभरं मणिरश्मिजालैः ॥१२८॥
मूर्ध्ना मुकुन्दपदरक्षिणि बिभ्रतस्त्वा -
माविर्मदस्य रघुवीरमदावलस्य ।
आमोदिभिः सपदि दानजलप्रवाहै -
र्लेभे चिराद्वसुमती रुचिरं विलेपम् ॥१२९॥
आशाः प्रसाधयितुमम्ब तदा भवत्यां
दैवादकाण्डशरदीव समुत्थितायाम् ।
स्तोकावशेषसलिलाः सहसा बभूवुः
साकेतयौवतविलोचनवारिवाहाः ॥१३०॥
अन्तेवसन्नचरमस्य कवेः स योगी
वन्यान् प्रगृह्य विविधानुपदाविशेषान् ।
आतस्थुषीं रघुकुलोचितमौपवाह्यं
प्रत्युज्जगाम भवतीं भरतोपनीताम् ॥१३१॥
मातस्त्वदागमनमङ्गलदर्शिनीनां
साकेतपक्ष्मलदृशां चटुलाक्षिभृङ्गैः ।
जातानि तत्र सहसा मणिपादरक्षे
वातायनानि वदनैः शतपत्रितानि ॥१३२॥
साकेतसीम्नि भवती मणिपादरक्षे
माङ्गल्यलाजनिकरैरवकीर्यमाणा ।
कीर्तिस्वयंवरपतेर्भरतस्य काले
वैवाहिकी जननि वह्निशिखेव रेजे ॥१३३॥
छत्रेन्दुमण्डलवती मणिपादुके त्वं
व्याधूतचामरकलापशरप्रसूना ।
सद्यो बभूविथ समग्रविकासहेतुः
साकेतपौरवनितानयनोत्पलानाम् ॥१३४॥
प्रैक्षन्त वक्त्रैर्मणिपादरक्षे शत्रुञ्जयं शैलमिवाधिरूढाम् ।
रामाभिधानप्रतिपन्नहर्षैरुत्तानितैरुत्तरकोसलास्त्वाम् ॥१३५॥
द्रष्टुं तदा राघवपादरक्षे सीतामिव त्वां विनिवर्तमानाम् ।
आसन्नयोध्यापुरसुन्दरीणामौत्सुक्यलोलानि विलोचनानि ॥१३६॥
आस्थाय तत्र स्फुटबिन्दुनादं स्तम्बेरमं तादृशसन्निवेशम् ।
अदर्शयस्त्वं पुरमध्यभागे पादावनि त्वत्प्रणवाश्रयत्वम् ॥१३७॥
दशग्रीवस्तम्बेरमदलनदुर्दान्तहृदये
विहारस्वाच्छन्द्याद्विशति रघुसिंहे वनभुवम् ।
स्वावात्सल्यक्रोडीकृतभरतशाबैव भवती
निराबाधां पादावनि न विजहौ कोसलगुहाम् ॥१३८॥
कैकेयीवरदानदुर्दिननिरालोकस्य लोकस्य यत्
त्राणार्थं भरतेन भव्यमनसा साकेतमानीयत ।
रामत्यागसहैरसह्यविरहं रङ्गक्षितीन्द्रस्य तत्
पादत्राणमनन्यतन्त्रफणितेरापेडमीडीमहि ॥१३९॥
समुपस्थिते प्रदोषे सहसा विनिवृत्य चित्रकूटवनात् ।
अभजत पुनर्जनपदं वत्सं धेनुरिव पादुके भवती ॥१४०॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
॥ प्रतिप्रस्थानपद्धतिः पञ्चमी ॥

N/A

References : N/A
Last Updated : August 30, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP