संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्|
चित्र पद्धतिः

श्रीपादुकासहस्रम् - चित्र पद्धतिः

श्रीमद्वेदान्तदेशिक विरचितम्


प्रतिष्ठां सर्वचित्राणाम प्रपद्ये मणिपादुकाम् ।
विचित्रजगदाधारो विष्णुर्यत्र प्रतिष्ठितः ॥९११॥
शृणु ते पादुके चित्रं चित्राभिर्मणिभिर्विभोः
युगक्रमभुवो वर्णान् युगपद्धहसे स्वयम् ॥९१२॥
सुरासुरार्चिता धन्या तुङ्गमङ्गलपालिका ।
चराचरार्चिता मान्या रङ्गपुङवपादुका ॥९१३॥
पद्मेव मङ्गलसरित्पारं संसारसन्ततेः ।
दुरितक्षेपिका भूयात् पादुका रङ्गभूपतेः ॥९१४॥
अनन्यशरणः सीदुन्ननन्तक्लेशसागरे ।
शरणं चरणत्राणं रङ्गनाथस्य संश्रये ॥९१५॥
प्रतिभायाः परं तत्वं बिभ्रती पद्मलोचनम् ।
पश्चिमायामवस्थायां पादुके मुह्यतो मम ॥९१६॥
यामः श्रयति यां धत्ते येन यात्याय याच्च या ।
या‍ऽस्य मानाय यैवान्या सा मामवतु पादुका ॥९१७॥
चर्या नः शौरिपादु त्वं प्रायश्चित्तेष्वनुत्तमा ।
निवेश्यसे ततः सद्भिः प्रायश्चित्तेष्वनुत्तमा ॥९१८॥
रामपादगता भासा सा भातागदपामरा ।
कादुपानञ्च कासह्या ह्यासकाञ्चनपादुका ॥९१९॥
बाढाघाळीझाटतुच्छे गाथाभानाय फुल्लखे ।
समाधौ शठजिच्चूडां वृणोषि हरिपादुके ॥९२०॥
सा भूपा रामपारस्था विभूपास्तिसपारता ।
तारपा सकृपा दुष्टिपूरपा रामपादुका ॥९२१॥
कारिका न न यात्रया यागेयास्यस्यभानुभा ।
पादपा हह सिद्धासि यज्ञाय मम साञ्जसा ॥९२२॥
सराघवा श्रुतौ दृष्टा पादुका सनृपासना ।
सलाघवा गतौ श्लिष्टा स्वादुर्मे सदुपासना ॥९२३॥
काव्यायाश्चित मावर्ग व्याजयातगमार्गका
कामदा जगतः स्थित्यै रङ्गपुङवपादुका ॥९२४॥
सुरकार्यकारी देवी रङ्गधुर्यस्य पादुका ।
कामदा कलितादेशा चरन्ती साधुवर्त्मसु ॥९२५॥
भरताराधितां तारां वन्दे राघवपादुकाम् ।
भवतापाधितान्तानां वन्द्यां राजीवमेदुराम् ॥९२६॥
कादुपास्य सदालोका कालोदाहृतदामका ।
कामदाध्वरिरंसाकाऽकासा रङ्गेशपादुका ॥९२७॥
पापाकूपारपालीपा त्रिपादीपादपादपा ।
कृपारूपा जपालापा स्वापा माऽपान्नृपाधिपा ॥९२८॥
स्थिरागसां सदाराध्या विहताकततामता  ।
सत्पादुके सरासामा रङ्गराजपदं नय ॥९२९॥
स्थिता समयराजपत्पा गतरामादके गवि ।
दुरंहसां सन्नतादा साध्या तापकरासरा ॥९३०॥
लोकतारा कामचारा कविराजदुरावचा ।
तारा गते पादराम राजते रामपादुका ॥९३१॥
जयामपापामयाजयामहे दुदुहेव मया ।
महेशकाकाशहेम पादुका मम कादुपा ॥९३२॥
पापादपापादपापा पादपाददपादपा ।
दपादपापादपाद पादपा ददपादपा ॥९३३॥
कोपोद्दीपकपापेऽपि कृपापाकोपपादिका ।
पूदपादोदकापादोद्दीपिका काऽपि पादुका ॥९३४॥
ततातत्तातितत्तेता ताततीतेतितातितुत् ।
तत्तत्तत्ताततितता ततेतातेततातुता ॥९३५॥
यायायायायायायाया यायायायायायायाया
यायायायायायायाया यायायायायायायाया ॥९३६॥
रघुपतिचरणावनी तदा विरचितसञ्चरणा वनीपथे ।
कृतपरिचरणा वनीपकैर्निगममुखैश्च रणावनीगता ॥९३७॥
दत्तकेलिं जगत्कल्पनानाटिका -
रङ्गिणा रङ्गिणा रङ्गिणा रङ्गिणा ।
तादृशे गाधिपुत्राध्वरे त्वां विनाऽ -
पादुक अपादुका पादुका पादुका ॥९३८॥
पादपापादपापादपापादपा पादपापादपापादपापादपा ।
पादपापादपापाद्पापादपा पादपापादपापादपापादपा ॥९३९॥
साकेतत्रानवेलाजनितततनिजप्राङ्कणश्रीप्रभासा
साभाप्रश्रीरटव्यामियमममयमिव्यापदुच्छेदिलासा ।
सालादिच्छेदतिग्माहवरुरुरुवह ह्रीकरस्यामरासा -
सा रामस्याङ्ध्रिमभ्याजतिनननतिजस्थूलमुत्रातकेसा ॥९४०॥
रम्ये वेश्मनि पापराक्षसभिदास्वासक्तधीनायिका
नन्तुं कर्मजदुर्मदालसधियां सा हन्तनाथीकृता ।
सद्वाटभ्रमिकासु तापसतपोविस्रम्भभूयन्त्रिका
काचित्स्वैरगमेन केलिसमये कामव्रता पादुका ॥९४१॥
श्रीसंवेदनकर्मकृद्वसु तव स्यामृद्धधैर्यस्फुटः
श्रीपादावनि विस्तृतासि सुखिनी त्वं गेययातायना ।
वेदान्तानुभवातिपातिसुतनुः सान्द्रेड्यभावप्रथेऽ -
ङ्कस्था चाच्युतदिव्यदास्यसुमतिः प्राणस्थसीताधन ॥९४२॥
[ श्री श्रीवेङ्कटनाथेन वेदान्ताचार्यतावता ।
कविवादिमृगेन्द्रेण कृता पादावनीनुतिः ॥ ]
कनकपीठनिविष्टतनुस्तदा सुमतिदायिनिजानुभवस्मृता ।
विधिशिवप्रमुखैरभिवन्दिता विजयते रघुपुङ्गवपादुका ॥९४३॥
दीनगोपीजनि क्लिष्टभीनुत्सदा
रामपादावनि स्वानुभावस्थिता ।
एधि मेऽवश्यमुत्तारभावश्रिता
तेजसा तेन घुष्टिं गता पालिका ॥९४४॥
धामनिराकृत तामसलोका धातृमुखैर्विनता निजदासैः ।
पापमशेषमपाकुरुषे मे पादु विभूषितराघवपादा ॥९४५॥
कृपानघत्रातसुभूरदुष्टा
मेध्या रुचा पारिषदामभूपा ।
पदावनि स्त्यानसुखैर्न तृप्ता
कान्त्या समेताधिकृताऽनिरोधा ॥९४६॥
सारससौख्यसमेता ख्याता पदपा भुवि स्वाज्ञा ।
साहसकार्यवनाशा धीरा वसुदा नवन्यासा ॥९४७॥
सान्याऽवनदा सुरवराऽधीशाना वर्यका सहसा ।
ज्ञा स्वा विभुपादपताख्याता मे सख्यसौ सरसा ॥९४८॥
तारस्फारतरस्वररसभररा सा पदावनी सारा ।
धीरस्वैरचरस्थिर रघुपुरवासरतिरामसवा ॥९४९॥
चरमचरं च नियन्तुश्चरणावनिदम्परेतरा शौरेः ।
चरमपुरुषार्थचित्रौ चरणावनि दिशसि चत्वरेषु सताम् ॥९५०॥

N/A

References : N/A
Last Updated : September 03, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP