संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः|
चतुर्विंशो‍ऽध्यायः

शिवाख्यः चतुर्थाम्शः - चतुर्विंशो‍ऽध्यायः

श्रीशिवरहस्यम्


स्कन्दः -
औद्दालको रिटिः पूर्वं भक्त्याऽऽराधितवान् हरम् । पित्रा स ताडितः पूर्वं मूढेन्युक्तो जगाम ह ॥१॥
वनं तुङ्गं महासालतमालकदलीयुतम् । नीले तदा गिरिवरे रम्यसानुशिवालये ॥२॥
तताप परया भक्त्या भस्मरुद्राक्षभूषणः । शिवार्चनैकसंपन्नशिवनैवेद्यभोजनः ॥३॥
तस्यैवं वर्तमानस्य ईशो नीलेश्वरस्तदा । देव्या च युक्तो भगवान् नीलकण्ठ उमापतिः ॥४॥
जगाम दर्शने तस्य शिवः सवृषभस्तदा । व्यालशोभिमहाहारो देवः शशिकलाधरः ॥५॥
स दृष्ट्वा देवदेवेशं शिवालोकनतुष्टधीः । प्रणम्यास्तुवदीशानं रिटिरुद्दालकात्मजः ॥६॥
रिटिः -
असमकुसुमबाणपाणितातैंकबाणः असुमतिभवहीनः सोमधामाललामः ( ? ) ॥७॥
सामस्तोमैकभूमा रविशशिहुतभुग्धाम सीमा त्वमात्मा
सर्वेषां भूरिकामप्रदवरदगिरौ देवदेवोऽसि सोमः ।
उर्वीमौर्वीक दर्वीकर रथगिरिधृक् बाणबाणासनं ते
विष्णुर्जिष्णुस्त्वमेवागमवरतुरगोत्तुङ्गहेषैरपीड्यः ॥८॥
धाता यन्ता सुरान्ये तव हर सुकराः किंकराः शङ्कर त्वां
स्तोतुं ज्ञातुं किलेशं मम वरकरणे कारणं त्वं महेश ॥९॥
वामदेव जितकाम सामजस्तोमसीम सुदिधीतिललाम ।
व्योमकेश कुशकाशपूजितोतकृष्टकोशगणपञ्चकदूर ॥१०॥
अज गजवरमौलिकृत्तिधारिन् सुरगजराजसमर्चिताब्जपाद ।
अजगजकरणेषु कारण त्वां भजतां नास्ति भवो भव प्रपन्ने ॥११॥
मयि कुरु करुणां पिनाकपाणे भवभावेषु निमग्नमेनमीश ।
सुदयारससारया दृशा कृशमाद्याऽद्य विलोकयेन्दुचूड ॥१२॥
तस्तोत्रतुष्टो भगवांस्तस्मै स रिटये शिवः । गाणपत्यं ददौ देवो देव्याः पुत्रोऽपि कल्पितः ॥१३॥
स नमस्कृत्य देवेशं गृहमभागतः पितुः । प्रणम्य पितरं तत्र जटामुकुटकुन्दधृक् ॥१४॥
अनुज्ञाप्य स्वपितरौ कैलासशिखरे तदा । शिवस्यानुचरस्तस्थौ शिवसारूप्यभागभूत् ॥१५॥
राजत्कपर्दविलसद्गङ्गाचन्द्रकलाधरः । त्रिनेत्रो नीलकण्ठश्च भस्मरुद्राक्षपुण्ड्रकः ॥१६॥
संशोभितमहावाताशनहारो गणोत्तमः । गणैर्लक्षपरिमितैस्तादृशैरेव सेवितः ॥१७॥
शिवं प्रणम्य तुष्टाव रिटिः स्तोत्रेण शङ्करम् ॥१८॥
रिटिः -
स्वर्णवर्णकृतनेत्रकर्णजापरिहार गगन र्णवसंस्थ ।
ऊर्णनाभिरिव जागतमेतत् त्वद्गतं विसृजसेऽत्सि च तूर्णम् ॥१९॥
शर्व सर्वपरिपूरिपूरितकामस्तोमबाणगणना करुणाढ्य ।
लोकनेऽपि कलनेऽपि कालतः कामकोपदमनाव्ययमूर्ते ॥२०॥
श्रीमत्त्रियंबक सदाशिव वेदवेद्य वैद्योत्तम प्रमथनाथ सुरासुरेड्य ।
विश्वनाथ मम नाथ पाहि मां माम नाथ गिरिजाधव नाथ ॥२१॥
सूतः -
तत्स्तुत्याऽऽतीव सन्तुष्टो गणेन्द्राय महेश्वरः ।
ददौ संप्रार्थितान् कामान् ब्रह्मविष्ण्वादिदुर्लभान् ॥
गाणपत्यं च संप्राप शिवनामप्रभावतः ॥२२॥
भस्माभ्यक्ततनुर्भवामि सितयुक्पुन्ट्राङ्कगात्रोऽभवं रुद्राक्षादिविभूषितः शिवमनुव्याहारमात्रादरः ।
रुद्राध्यायजपानुरक्तहृदयो लिङ्गार्चनात्यादरो भूयाज्जन्मशतेषु एष विहितस्त्वत्पादपद्मेऽञ्जलिः ॥२३॥
इत्थं तद्वचसा सुनन्दितहृदा स्मेराननः शङ्करः
प्राहाऽऽनन्दभरेण वाक्यमधुना संवीक्ष्य तं वै शिवः ।
तन्मूर्ध्नि स्वकराम्बुजं च व्यदधादुच्चैर्वदन्तं हरः
सर्वेषामुपश्रृण्वतां सुरगणेन्द्राणां मुनीनामपि ॥२४॥
ईश्वरः -
स्कन्दं विघ्नाधिपं वा तव सदृशगुणं नाभिनन्दामि पुत्रं
विश्वानन्दो रिटिस्त्वं मम गणपवरो दैवसंघैकवन्द्यः ।
गौर्याश्चापि प्रियस्त्वं तव वरतपसा नामजाप्यप्रियं मां
विद्धि त्वय्येव रक्तं गणवर विनुतः सत्यमद्य ब्रुवेऽहम् ॥२५॥
मत्सारूप्यधरो वसात्र भुवने कैलासमौलौ मम
कुर्वन् मत्पदपूजनं सुविहितश्चन्द्रोत्तमाङ्गो भव ।
विष्णुब्रह्ममहेन्द्रमुख्यमुकुटीनीराजितं मे पदं
ध्यायन् भृङ्गिसखो भवाशु गणपश्रेष्ठः सदा मत्पुरः ॥२६॥
एवंप्रभावः स मुनेः सुतोऽभवत् स धूर्जटिप्रेमयुतो रिटिस्तदा ।
ललाटनेत्रेण तदैव वीक्षितः कटाक्षकोट्या स भवद्गणोत्तमः ॥२७॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे रिटीतिहासवर्णनं नाम चतुर्विशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP