संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः|
त्रयोविंशोऽध्यायः

शिवाख्यः चतुर्थाम्शः - त्रयोविंशोऽध्यायः

श्रीशिवरहस्यम्


स्कन्दः -
तत्स्तुन्या तुष्ट ईशानो ददौ तद्बुद्धिकांक्षितम् । वृषारूढो महादेव्यो गणौधैः पुरतः स्थितः ॥१॥
तं प्रणम्य सुराधीशं स्तुत्वा विप्राध्वरेश्वरम् । जानुभ्यामवनिं गत्वा स्तोत्रमेतज्जगाद च ॥२॥
गङ्गाचन्द्रकलाधर त्रिजगतां कामान्नपूर्णार्धधृक्
तूर्णं मे हृदि चिन्तितं दिश विभो पाहीश मामर्भकम् ।
ऊर्णाचक्रनिकाशसंसृतिमहाचक्रेऽथ बद्धाङ्गकं
त्वामेवाभिमुखं प्रयामि शरणं मामद्य सांब प्रभो ॥३॥
अगुणं भगणाधिपैकचूडं त्रिगुणातीतगुणं च निर्गुणं तम् ।
अरुणाधिपकारणं सुराणं वरुणार्च्यं शरणं शरण्यमीड्यम् ॥४॥
धृतभसितभुजङ्गं भक्तचित्तैकसङ्गं करधृतसुकुरङ्गं तुङ्गलिङ्गैकसङ्गम् ।
मुनिजनभवभङ्गं कालकालं रथाङ्गप्रदमथ हरये तं संभजे शङ्गमीशम् ॥५॥
समुत्थाप्य तमाशीर्भिरभिनन्द्य सदाशिवः । कामं कामान्तकस्यैव प्रसादश्चास्तु शाश्वतः ॥६॥
स्वच्छन्दमरणं तेऽस्तु त्वं मे भक्तः सनातनम् । तत् प्रतिग्राह्य स मुनिरुवास निजकेतने ॥७॥
गोभिर्धान्यगणैर्धनादिविभवै रम्यैर्गृहैर्भूषणैः
स्वाद्वनैः शिवलिङ्गपूजनरतो विप्रोऽध्युवासाश्रमे ।
तच्छ्रुत्वा नृपतिः शिवप्रभवजं भाग्यं स विष्ण्वर्चना -
ल्लब्धां दर्शयितुं गजाश्वनिवहैरायान्मुनिं तं तदा ॥८॥
तेनान्नं बुभुजे सुषड्रसवरं संपूजितोऽसौ नृपः
द्रष्टुं तत्तपसः क्रियां तमाह विहसन् मौर्ख्यात् स विष्ण्वर्चनात् ।
प्राप्तं दर्शयदस्त्रजालनिकरं सो ( ? ) दर्भमुष्टया बलात्
निर्वीर्ये निजशस्त्रजालनिवहैर्मत्तेभसङ्गाश्वकैः ॥९॥
सैन्ये नाशमुपागते स हि मुनिर्जिग्ये यदा तं नृपं
विष्णुः शार्ङ्गसचक्रधारगदयाऽभ्यागान्मुनीन्द्रं च तम् ।
भक्तं स्वं शिवभक्तवीर्यनिहतं दर्भाग्रमुष्ट्यैकया
चुक्रोध प्रसभं तदा मुनिवरे शस्त्राणि चैवोत्सृजत् ॥१०॥
चक्रं तं निहतारमीश्वरपरं नत्वाऽभितस्थेऽञ्जलिं
दृष्ट्वाऽस्त्रेण विवर्जितः स तु मुनिर्याहीति चोक्त्वा हसन्
भक्तस्याद्य तवाद्य घातकवरं किं धाष्टर्यमीशात्मके ॥११॥
दधीचीवचसा हरिर्विधुतकेशपाशं नृपं समीक्ष्य भुवि पातितं कुशशरैर्मुनेर्मन्त्रजैः ।
अदर्शयदथाञ्जसा मुनिवराय सxदर्शनं जगज्जठरकल्पितं स तु मुनिर्हरौ दर्शयत् ॥१२॥
शिवाङ्घ्रिपदपूजनात् स्वयमपि प्रबोधं वचो जगाद हरये हृदा मदननाशपादार्चकः ॥१३॥
दधीचिः -
चक्रं शम्भुकृपावशात् तव महानेत्राम्बुजैः पूजनात्
संप्राप्तं मयि शम्भुभक्तिसुमनाः पश्याञ्जलिं संस्थितम् ।
एतद्दैत्यवधाय कल्पितमुमाकान्तेन शान्तात्मना
एतद्योगवशाद्भवान् जयकलायुक्तो जगत् पासि च ॥१४॥
मा धाष्टर्यं कुरु शाङ्करेषु तदितो गच्छाधुना स्वं पदं
एषोज्जीवतु मे ( सखा ) स्वसैन्यनिवहैः स्वं राज्यमाप्तोचितम् ।
चोद्बुद्ध्वायतगर्वपर्वतवशो माभूः सदा त्वं हरे
इत्युक्ते मुनिना जगाद नृपतिः सुप्तोत्थितेवोत्थितः ॥१५॥
सैन्येनात्तपराभवं मुनिवरं नत्वा सविष्णुस्तदा
स व्रीडाविमुखो जगाम नगरं राजा तदा विष्णुना ॥१६॥
विष्णुः -
मा धाष्टर्यं कुरु शांभवेषु नृपते ये शङ्करार्चापराः
देवादैरपि पूजनीयचरिताः मायाहि ( ? ) पूज्या मम ।
मद्भक्तैश्च मयापि पूजितमहापादाम्बुजास्ते सदा
शान्ताः शर्वपरायणा हरमहादेवेशपादार्चकाः ॥१७॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे दधीचिवरप्रसादवर्णनं क्षुपगर्वहरणवर्णनं च नाम त्रयोविंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP