संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः|
पञ्चमोऽध्यायः

शिवाख्यः चतुर्थाम्शः - पञ्चमोऽध्यायः

श्रीशिवरहस्यम्


स्कन्दः -
नन्दी रुद्रमना मौनी भस्मरुद्राक्षभूषणा । हेमन्तग्रीष्मवर्षासु स चाकाशतनुच्छदः ॥१॥
फलमूलाशनस्तीव्रं तपश्चक्रे सुदारुणम् । भस्मच्छन्नो भस्मनिष्ठो रुद्रमावर्तयन् सदा ॥२॥
दिवारात्रं प्रसन्नेन चेतसा पूजयन् हरम् । निद्रातन्द्रादिरहितः शिवे विन्यस्तमानसः ॥३॥
शतवर्षाणि नियतं तपश्चक्रे सुदारुणम् । तपस्यभिरतं दृष्ट्वा सर्वे तत्र मुनीश्वराः ॥४॥
विष्णुब्रह्मादयो देवाः व्यस्मयन्त तपस्यया । दृष्ट्वा तस्य तपो घोरं रुद्रविन्यस्तचेतसः ॥५॥
सुरवित्रासजनकं देवानां भयमाविशत् । ततोन्तिमे गते वर्षे तस्मै प्रादुर्बभौ हरः ॥६॥
वृषारूढो महादेवो देव्या तत्र त्रिलोचनः । ब्रह्मविष्ण्वादिभिर्देवैः सुरासुरगणान्वितः ॥७॥
नन्दिनं प्राह विश्वात्मा वत्सालं तपसा तव । कामप्रदोऽहं संप्राप्तः त्वत्कामान् पूरयाम्यहम् ॥८॥
दृष्ट्वा देवं ततोन्मील्य नयने कोटिभास्करम् । उद्यन्तमिव चाद्राक्षीत् त्र्यक्षं देवं सहोमया ॥९॥
नन्दी तदा प्रणम्येशं तुष्टावैवं कृताञ्जलिः ॥१०॥
नन्दी -
जयान्धकान्तक मखपुरस्मरगजान्तक । जय षण्मुख विघ्नेश सुन्दरस्मित संमुख ॥११॥
जय प्रणवनादादिवेदान्तवचनातिग । जय विश्वाधिकाशास्य धनवाहाघभेदक ॥१२॥
जय धीरतरामेयपन्नगाकल्पसच्छद । जय कल्याणशैलोद्यद्धरिबाण महाभुज ॥१३॥
जय झङ्कारफूत्कारकृताहीश्वरसिञ्जित । जय विश्वजनाधार चन्द्रचूड चराचर ॥१४॥
जय टङ्कमहाहस्तनृत्यद्रङ्गमहानट । जय नृत्यप्रभग्नोरुधराधोत्थितकामठ ॥१५॥
जयाहीशमणीजालफणाविश्राणिताम्बर । जय मन्दरकैलासमौलिसञ्चारपावित ॥१६॥
जय त्रिदशकार्योद्यन्नेत्रोज्वलितमन्मथ । जय कामद कालरे भक्तशैवजनाधिप ॥१७॥
जय दीनदयापर गणवीर धनाधिप । जय मन्दारसन्तान पारिजात सुचन्दन ॥१८॥
जय भूतभरापार दिग्गजाधिप देवप । जय पावितलोकादे फणीश फणमौलिक ॥१९॥
जय विश्वजनोद्वोध बन्धहृद्बन्धकारक । जय भद्रद भस्माङ्ग जगद्भरणतत्पर ॥२०॥
जय मायामयातीत मातृमानविवर्जित । जय यन्त्रपराजय्य यजमानहराव्यय ॥२१॥
जय रात्रिचराक्षय्य महेश शिवशङ्कर । जय विश्वविधानादिविनाशन महाबल ॥२२॥
जय साममहानन्दस्तोभसंभवहर्षित । जय शम्भो शिवामेय शमxन्तकर प्रभो ॥२३॥
जय दोषविषाकारदग्धदेवाभयप्रद । जय सर्वसुराधीश सर्वज्ञ परमेश्वर ॥२४॥
जय हेतिधरापार हरहन्तहनाहन । जय ब्रह्म महाक्षेत्रसंमक्षाध्वरशिक्षक ॥२५॥
मदनदमन शम्भो कालकाल प्रसीद मधुमथनकटाक्षोद्भूतपादाब्ज शंभो ।
वरधरगिरिकन्यानायकावद्यमुग्ध त्वयि सदय घनाब्धौ कामिता कामिताऽतः ॥२६॥
द्विरदानन तात वीतशोक मुरजम्भान्तकमौलिवन्द्यपाद ।
पुरवर्गानलनेत्रपालिकीलानलतूलायितकाम कामिताङ्ग ॥२७॥
मदमुदितकरेणुयूथनाथोद्धृतचर्माम्बर साक्षिफाल शम्भो ।
गलतरलगल प्रसीद विश्वाधिक कालान्तक पाहि मामनाथम् ॥२८॥
सूतः -
उपलशकलकणाशनात्मजो महेशं प्रणनामेन्दुकलाधरं महात्मा ।
वचसा मनसा मुनिर्महेशं करणानन्यगतेन भक्तियुक्तः ॥२९॥
सुरसायनवाक्यपुष्पमालासुरमालायितशम्भुपादपद्मे ।
विरचय्य स चन्दनादि वन्द्ये जगदाद्ये भगवत्यथैव नन्दी ॥३०॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे नन्दिकेशतपः-शिवप्रादुर्भाव-शिवस्तुति वर्णन नाम पञ्चमोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP