संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः|
दशमोऽध्यायः

शिवाख्यः चतुर्थाम्शः - दशमोऽध्यायः

श्रीशिवरहस्यम्


स्कन्दः -
हृष्टां देवीं तदा वीक्ष्य भृङ्गिः साम्बं महेश्वरम् । तुष्टाव देव्या देवेशं स भृङ्गी विनयात् तदा ॥१॥
भृङ्गी -
क्रूरं दुष्टतमं विनष्टमनसं भ्रष्टं शठं निष्ठुरं
निर्लज्जं कृपणं कृतघन्मशुचिं बह्वाशनं हिंसकम् ।
आशापाशशतप्रबन्धमनसं दुष्कीर्तिभाजं जडं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥२॥
क्षुद्रं दुर्भगमल्पसत्वमलसं भग्नव्रतं रागिणं भीरुं डांभिकमक्षमं व्यसनिनं पापात्मकं सूचकम् ।
आधिव्याधिनिपीडितं जडधियं सद्भिः सदा निन्दितं कारुण्याकर ......... पाहि माम् ॥३॥
मूर्खं बालमतिं स्वधर्मरहितं धर्मार्थहीनं खलं कामान्धं क्षणिकं तदर्थनपरं दौःशील्यजन्मस्थलम् ।
सर्वलुब्धमसत्यनिष्ठमधमं प्रज्ञायशोवर्जितं कारुण्याकर .... पाहि माम् ॥४॥
आकांक्षाशयमार्यवृत्तिविमुखं क्षीणं गुरुद्वेषिणं धूर्तं दुर्गुणमत्यशुद्धहृदयं सर्वत्र सन्देहिनम् ।
दीनं पापरतं समस्तविषयेष्वासक्तमन्यायिनं कारुण्याकर .... पाहि माम् ॥५॥
स्वप्नेऽप्युत्तमगन्धपुष्पनिकरैरीशार्चनावर्जितं ध्यानध्येयविचारणाविरहितं तुच्छं सदोच्छृङ्खलम् ।
दारिद्र्यास्पदमात्मवैरिवशगं तापत्रयस्यास्पदं कारुण्याकर .... पाहि माम् ॥६॥
मायाग्रस्तसमास्तवृत्तिकुशलं सत्सङ्गविद्वेषिणं दुःसङ्गप्रियमप्रतिष्ठव वनं कामातुरं तस्करम् ।
शैवज्ञानपराड्मुखं खलजनव्यापारपारं गतः कारुण्याकर .... पाहि माम् ॥७॥
दुर्मर्यादमतिप्रवृद्धजरसं सद्वृत्तिसेवारिपुं सद्धर्मादिसमुत्सुके गुरुजने मान्येषु चात्युद्धतम् ।
शिष्टानिष्टकरं क्रियापरिचितं दुष्टप्रतुष्टिप्रदं कारुण्याकर .... पाहि माम् ॥८॥
कर्मादिस्तुतिकारणं परमहानिन्दाकरं निन्दितं लुण्टाकं पतितं विपर्ययगतस्वान्तं सदा याचकम् ।
वैंकल्यापगतं सुकार्यनिचयं सर्वापदां संचय कारुण्याकर .... पाहि माम् ॥९॥
कृत्याकृत्यविवारवर्जितमतिं व्रात्यं महाकातरं दुर्बुद्धिं मदपानमत्सरधियं दुर्वृत्तवृत्त्याश्रयम् ।
मिंथ्याज्ञानिनमात्मकण्टकमलं लोकत्रये निन्दितं कारुण्याकर .... पाहि माम् ॥१०॥
दुष्कर्मप्रचयप्रभिन्नहृदयं क्लेशैश्च संपीडितं चार्वाकं कुमर्ति कुशीलमनसं कार्पण्यजन्मस्थलम् ।
भार्यापुत्रगृहादिसक्तमनसं गांभीर्यधैर्यद्विषं कारुण्याकर .... पाहि माम् ॥११॥
आत्मज्ञानविहीनमात्मविमुखं सर्वात्मभावद्विषं संकल्पैर्बहुभिर्विभिन्नहृदयं द्वैतप्रसक्तं सदा ।
मर्मच्छिद्वचनं कठोरहृदयं मित्रद्रुहं क्षुद्रकं कारुण्याकर .... पाहि माम् ॥१२॥
चित्तक्षोभकरं कलत्रहृदयं शङ्कापदं लोलुपं सारासारविचारहीनमनसं नीचक्रियं नीरसम् ।
मत्तोन्मत्तनिकृष्टदुष्टचरितं शोच्यं वृथालापिनं कारुण्याकर .... पाहि माम् ॥१३॥
सत्यत्यागदयाक्षमाशमदभाद्यर्थानभिज्ञानकं देवब्राह्मणगोप्रजातिथिपितृज्ञानात्मकापूजनम् ।
विश्वस्तेष्वपकारवञ्चनपरेंर्मैत्रीपरं दुर्जयं कारुण्याकर .... पाहि माम् ॥१४॥
मत्वाऽधर्ममति कदर्थनपरं को मत्समोऽस्मिन् भवेदित्येवं बहुजल्पिनं कुवपुषं पापाश्रितं राक्षसम् ।
दृष्ट्वा दृष्टसुखेषणं तव मदात् त्यक्त्वा शिवाराधनं कारुण्याकर .... पाहि माम् ॥१५॥
दुष्पूरस्वककुक्षिपूरणपरं भारं भुवः केवलं दासीमेषखरस्वभावमपटुं संमाननाभाजनम् ।
रिक्तं बालमदीर्घसूत्रिणमलं हृच्छल्यभूतं सतां कारुण्याकर .... पाहि माम् ॥१६॥
मार्जाराखुवृकश्वकुक्कुटकपिक्रोडाभिवृत्तिं सदा तीर्थध्वांक्षमनर्थकम्पिनि हिते सन्तापिनं दुःसहम् ।
त्यक्तोपायमपायकांक्षिणमहोऽशुद्धप्रियं चापलं कारुण्याकर .... पाहि माम् ॥१७॥
अस्पृश्यं विकलं कदर्यमखिलैः दोषैः स्वकीयैर्युतं
पापिष्ठं विषयेषु सक्तमनसं त्याज्यं विवादास्यदम् ।
चिन्ताशोकपरीतचेतसमलं सर्वाशुभानां पदं
कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥१८॥
अत्यावेशनमुत्तमस्थितिमतां सत्याग्निनां नास्तिकं रन्ध्रान्वेषणमन्धमूकबधिरं शंभोस्तु विश्वात्मनः ।
महात्म्यश्रवणस्तुतिक्षणविधौ माहेश्वरावत्सलं कारुण्याकर .... पाहि माम् ॥१९॥
भ्रष्टं सर्वजुगुप्सितं परहितव्याघातिनं तामसं संभ्रान्तं चपलं विचारविहितव्यापारविद्वेषणम् ।
शम्भो त्वत्पदभक्तिहीनमनसं मूढं समात्मद्विषं कारुण्याकर .... पाहि माम् ॥२०॥
दोषावासमतिं प्रमादितमतिं क्षुत्तड्ज्वराभ्यर्दितं स्वप्नेऽप्यत्र परोपकाररहितं सर्वाहितं दुर्बलम् ।
लोके सत्परिहार्यनिन्दितमहादुःखप्रदैकेन्द्रियं कारुण्याकर .... पाहि माम् ॥२१॥
किं वाचा बहुविस्तरेण भगवन् मत्सन्निभो भूतले
भूतो नास्ति विभो भविष्यति पुमान् निर्भाग्यचूडामणिः ।
तस्मादीदृशमात्मवंचनपरं त्रैलोक्यरक्षामणे
कारुण्याकर .... पाहि माम् ॥२२॥
सर्वश्रेष्ठगुणैकभाजनमहो सर्वोत्तमेषूतमं संख्येयार्थगुणैकभाजनमलं कष्टातिकष्टप्रियम् ।
श्रीकाश्रीकमतेन्द्रियस्य वशगं निःसंशयं सङ्गिनं कारुण्याकर .... पाहि माम् ॥२३॥
विण्मूत्रक्रिमिमांसशोणितमयं मेदोऽस्थिमज्जात्मकं दुर्गन्धैकनिधिं जरापरिगतं वातादिदोषास्पदम् ।
दृष्ट्वापि स्वकलेबरं कृशमयं तत्रातिरक्तं पशुं कारुण्याकर .... पाहि माम् ॥२४॥
विष्ठाविष्टकुजन्तुनिष्ठमशुचिं स्वाभाव्यतो नश्वरं कुष्ठक्षौण्यविषूचिकाज्वरशिरः शूलादिवेगास्पदम् ।
ज्ञात्वाऽपि स्वशरीरमत्र तु सदा संप्रीतियुक्तं पशुं कारुण्याकर .... पाहि माम् ॥२५॥
स्वात्माधारतया स्थितां निजतनुं बाल्ये तथा यौवने
वृद्धत्वेऽपि बहुप्रकारविकृतिं प्राप्तां समीक्ष्यापि च
तत्रात्मन्यतिरागिणं त्वयि कृते स्वान्यानुरक्तं पशुं
कारुण्याकर .... पाहि माम् ॥२६॥
देहं क्षालनलेपनादिविधिना संस्पृश्य योग्यार्थवत्
छिन्नं क्लिन्नमहाव्रणं नवमुखं नित्यं स्रवन्तं मलम् ।
तं दृष्ट्वाऽप्यतिरागिणं च नरके नूनं सरागं पशुं
कारुण्याकर .... पाहि माम् ॥२७॥
लोकेऽत्यन्तपवित्रतामुपगतं यत् पञ्चगव्यादिकं तद्देहोत्थकफास्थिरोमरुधिरस्नाय्वादिसंस्पर्शतः ।
स्यादेवाशुचि तद्विबुध्य च सदा तद्देहसक्तं पशुं कारुण्याकर .... पाहि माम् ॥२८॥
स्वस्यानुर्निचयस्य मध्यत इमौ नित्यं निशावासरौ जाग्रत्स्वप्नसुषुप्तिषु स्थितिमतः स्वल्पायुषः खण्डकं ।
गच्छत् तावदबुद्ध्य च स्वहितसत्कर्मण्यरक्तं पशुं कारुण्याकर .... पाहि माम् ॥२९॥
सर्पिःखण्डपयोमधुप्रभृतिकं त्यक्त्वा तृणान्यत्ति गौः यद्वत् शास्व्हतशांभवोक्तमहिमानन्दानपेक्षं सदा ।
शम्भो वैषयिके सुखेऽतिविरसे तुच्छेऽतिसक्तं पशुं कारुण्याकर .... पाहि माम् ॥३०॥
धूमे कुंकुमगन्धकांक्षिणमहो तोयार्थिनं वा मरौ तैलान्वेषिणमश्वचूर्णनिचये मैत्र्यर्थिनं दुर्जने ।
दुर्बुद्धिं त्रिगुणात्मके मलनिधौ क्षेत्रे सुखेप्सुं पशुं कारुण्याकर .... पाहि माम् ॥३१॥
देवानामपि मारुतस्य च विभो गम्यं न यत तत्र तु
स्वैरं गच्छति मे मनो नहि तदा चित्तं तवांघ्रिद्वये ।
धर्तुस्तच्च नियन्तुमुच्चसुखदो नैवासमर्थं पशुं
कारुण्याकर .... पाहि माम् ॥३२॥
वेदैरप्यखिलैर्महेश बहुशो वेदान्तशास्त्रादिभिः
व्यापी चिन्मय एक ईश्वर इति प्रोक्ते त्वयि त्वत्पदे ।
चित्तं धर्तुमशक्तमात्मवचनैः व्यापारहीनं पशुं
कारुण्याकर .... पाहि माम् ॥३३॥
ज्ञानाज्ञानदयादयाशमदमासंमोहमोहानतिख्यात्यख्याति भयाभयासुखसुखाहिंसामनस्तुष्टयः ।
भूतानां भवदाज्ञयैव विधिना नित्यं भवन्ति ध्रुवं कारुण्याकर .... पाहि माम् ॥३४॥
भावाभावभवाभवामृतविषासत्सत्समस्ता क्रिया दिव्यत्वं च निरामयत्वनिखिलाभीष्टार्थसंपत्तयः ।
भूतानां भवदिच्छयैव भगवन् जायन्त एवानिशं कारुण्याकर .... पाहि माम् ॥३५॥
योगैश्वर्यसमस्तदानपरता श्रद्धात्मभक्तिर्दृढा वैराग्यं परमं महेश परमे धर्मे मतिश्चारुता ।
भूतानां भवतः प्रसादत इमे जायन्त एव ध्रुवं कारुण्याकर .... पाहि माम् ॥३६॥
नालं चालयितुं तृणं च पवनः शंभो त्वदाज्ञां विना
दग्धुं तं न समर्थ एव हुतभुक् शक्रोऽपि नो वज्रतः ।
शक्तः छेत्तुमपि प्रभो जगदिदं सर्वं त्वदाज्ञावशं
कारुण्याकर .... पाहि माम् ॥३७॥
चित्तं चेतयते मनश्च सकलं संकल्पयत्याज्ञया सर्वार्थानभिमन्यते ननु महादेवाज्ञयाऽहंकृतिः ।
स्वे स्वे त्विन्द्रियवर्ग एव विषयेच्छास्ते तवैवाज्ञया कारुण्याकर .... पाहि माम् ॥३८॥
ब्रह्मा सृष्टिकरो हरिः स्थितिकरो रुद्रस्तु कालात्मकः
संहर्ता जगतां श्रियं जनयति श्रीयुग्मविद्यां पुमान् ।
गायत्री च तवाज्ञयैव नरकात् सन्तारयत्याश्रितान्
कारुण्याकर .... पाहि माम् ॥३९॥
वायुर्वाति तवाज्ञया शशिरवी नित्यं जगद्भासकौ
आहारं पचते च कुक्षिसदने वह्निः सदा प्राणिनाम् ।
देवानां वहतीव हव्यमपि यः पाकं करोत्यत्ति यः
कारुण्याकर .... पाहि माम् ॥४०॥
भूतान्याप इहाज्ञयैव भवतः संजीवयन्ति प्रभो वाचा वाग् विपुलं ददाति जगतां यत्तेखिलं पुंनभः ।
भूतानामवकाशदं त्रिजगतां शीतोष्णशङ्कास्पदः कारुण्याकर .... पाहि माम् ॥४१॥
सेन्द्राः सर्वसुरासुरादय इह त्वच्छासने संस्थिताः
ब्रह्माण्डानि इहात्मवस्तुनि परे सन्धारकाः सन्ततम् ।
त्रैलोक्यानुगतानपीह सुबहून्याज्ञावशादेव ते
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥४२॥
हर्तासौ महदादिकं प्रकृतिरप्याज्ञावशा ते विभो कालश्च प्रकृतिः पुरुः पुरुष इत्येतत् त्रयं सर्वदा ।
शम्भो देव भव त्वमेव च तथा भूतं भविष्यत् भवं कारुण्याकर .... पाहि माम् ॥४३॥
त्वयोपरि तमो धृतं तव महाब्धिलीलार्थमेव
त्वयोन्नतिप्रेरणयैव ते तच्च विषयेष्वत्र प्रवृत्तं जगत् ( ? ) ।
तापश्चापि रवेः समस्तजगतां दुःखार्तिहारिन् प्रभो
कारुण्याकार भो पितः पशुपते दोषाकरं पाहि माम् ॥४४॥
बन्धच्छेदविधौ त्वमेव भुवनेष्वेकः समर्थो भवेः त्वं पाशैर्भवबन्धमेतदखिलं कर्मच्छलेनापि च ।
शंभो त्वां शरणागतं करुणया त्वं शंकरो येन वा कारुण्याकर .... पाहि माम् ॥४५॥
महामूर्ते महादेव त्वन्मूर्तौ सर्वदेवताः । यथा बीजाङ्कुरोत्पत्तिः तथेदं त्वय्यवस्थितम् ॥४६॥
जगज्जालमिदं शम्भो सासुरासुरमानुषम् । नित्य निर्माय नीरूप धुरन्धर सुनिर्मलम् ॥४७॥
मनोवाचां सुदूरात्मन् परमेश नमोस्तु ते । त्वतः सर्वं त्वया सर्वं त्वं सर्वं सर्वगोऽसि च ॥४८॥
नमस्ते देवदेवेश सर्वकारणकारण । कर्तव्या च दया दीने दीने करुणाकर शङ्कर ॥४९॥
सर्वापराधं मे देव क्षमस्व जगतां पते । तव रूपं जगच्छम्भो अष्टमूर्तिरनीश्वरः ॥५०॥
पिता त्वमेव भगवन माता साक्षादुमा यतः । क्षमस्वागो ममेद नीं बहुनोक्तेन किं प्रभो ॥५१॥
त्वयि भक्तिं महादेव दृढां देहि मृडाव्यय ॥५२॥
स्कन्दः -
इत्युक्तां मुनिवचनस्तुतिं महेशः श्रुत्वा चागमुकारिकायुतो हरस्तम् ।
दत्वा रूपमपारदिव्यगणपस्येन्द्राधिपत्यं ददौ तेनीवोत्तमसद्द्विजेन विहरत् कैलासमौलौ शिवः ॥५३॥
यस्त्त्वेचच्छृणुयात् पठेत् शम्भोः स्तव्यानां परमः स्तवोऽयमीशतुष्ट्यै ।
सोऽन्ते चाप्यचिरेण भृङ्गितुल्यः पादाब्जे परमेश्वरस्य युक्तभृङ्गः ॥५४॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे भृङ्गिकृतशिवस्तोत्रवर्णनं नाम दशमोऽ‍ध्यायः ॥

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP