संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः|
अष्टादशोऽध्यायः

शिवाख्यः चतुर्थाम्शः - अष्टादशोऽध्यायः

श्रीशिवरहस्यम्


स्कन्दः -
जैगीषव्य महायोगिन् शांकरो गौतमो मुनिः । चकार तपसा देवान् हरपादार्चने रतः ॥१॥
सभार्यो भीमपादाब्जस्मरणेन मुनिः परम् । भस्मरुद्राक्षसंपन्नः कुशावर्तेऽवसन्मुनिः ॥२॥
तस्य रूपवती भार्या अहल्या शक्रधर्षिता । तां दृष्ट्वा स मुनिः क्रोधात् शापास्त्रैस्तं व्यताडयत् ॥३॥
तां त्यक्त्वा स मुनिर्धीरस्त्र्यम्बके भूधरेऽवसत् । तत्पापशमनार्थाय तपसाराधयच्छिवम् ॥४॥
रुद्रपञ्चक्षरासक्तो भस्मरुद्राक्षभूषणः । तुष्टाव देवं हृष्टात्मा स्वकष्टविनिवारकम् ॥५॥
गौतमः -
उक्षवाहमरविन्दलोचनेनार्च्यपादयुगलेन्दुसुचूडम् ।
वेदवृन्दकसनन्दनस्तुतं नन्दिवक्त्रकमलेक्षणं भजे ॥६॥
स्कन्दतातमखिलार्थदायकं सुन्दराङ्गमखिलात्मकमेकम् ।
मन्दारमन्दिरनतप्रियवामदेवं सामाग्गसंस्तुतमुमाधवमादिदेवम् ॥७॥
कामदाहक सुरार्चित शम्भो व्योमकेश परिपालयाद्य माम् ।
पद्मनन्दनसनन्दवन्दित इन्दुकुन्दधवलाङ्गकिरीट ॥८॥
बिन्दुनादरहितं प्रणवाछं छन्दसां च निलयं भज शम्भुम् ।
इभनिभवदनारविन्दलोभं भसितोद्भवभासमासिताङ्गम् ॥९॥
भवभयहरणं भवोद्भवं तं प्रसभं स्तौमि भवं भवानिनाथम् ।
भव भवदीयकटाक्षसङ्घैः मम हृत्सङ्गतरङ्गितो भवाब्धिः ॥१०॥
तत्सुत्त्या तु तदा प्रीतस्तमाह परमेश्वरः ॥
ईश्वरः -
कस्ते कामो मुनिश्रेष्ठ तत्ते संपूरयाम्यहम् । त्वत्स्तुत्या तपसा भक्त्या तुष्टस्ते कष्टनाशकः ॥११॥
वृणु कामान् महाभाग गौतमोत्तममानस ॥१२॥
सूतः -
इत्थं शम्भोर्वचः श्रुत्वा नत्वा तं गौतमो मुनिः । प्रार्थयामास स स्नातुं स्वस्य भार्यायुतस्य च ॥१३॥
शुद्धये तं महादेवं सदाऽन्नं च गिरिप्रभम् । गृहे सिद्धे शांभवानां सदा भोजयितुं प्रियम् ॥१४॥
तदा तत्प्रार्थनायोगात् स्वजटामूलतो हरः । विससर्ज तदा गङ्गां गौतमीं नाम नामतः ॥१५॥
संप्लावयन्ती देवाद्यैः संस्तुता निर्गता ततः । गोदावरी वरनदी नन्दा सप्तमुखाब्धिगा ॥१६॥
सिंहसंस्थे गुरौ माघे तत्र स्नात्वा महामुनिः । भार्यया पापनिर्मुक्तो बभूव विजितेन्द्रियः ॥१७॥
देवास्तस्थान्ये मुनयः तत्कालस्नानमास्थिताः । गौतमोऽ‍प्यवसत् तत्र भस्मरुद्राक्षभूषणः ॥१८॥
अर्चयन् त्र्यंबकेशानमक्षयान्नपदः सदा । विरूपाक्षप्रसादेन क्षयद्वीरपरेषु च ॥१९॥
तदुदन्तं द्विजाः श्रुन्वा सर्वे दुर्भिक्षपीडिताः । सर्वदेशस्थिता विप्राः कण्वकात्यायनादयः ॥२०॥
भार्गवः कावषेयश्च धौम्यहुण्डाश्च कङ्कताः । बालखिल्यास्तथा विप्राः वैखानससमुद्भवाः ॥२१॥
भारद्वाजवीतहव्याः तथैवाङ्गिरसास्तथा । साग्नयोऽनग्नयश्चैव विधुराः सधुगस्तदा ॥२२॥
गृहस्थाश्च वनस्थाश्च यतयो वर्णिनस्तथा । सहस्राणां तदजग्मुर्नियता गौतमं मुनिम् ॥२३॥
त्र्यंबकं तेऽथ संप्राप्य स्रात्वा गोदावरीजले । भस्मरुद्राक्षसंपन्नः बिल्वपल्लवपाणयः ॥२४॥
संपूज्य त्र्यंबकेशानं नत्वा वै संस्तुवन् शिवम् ।
विप्राः -
द्विजराजकलाधरं महेशं द्विजकुलपूज्यमुपास्महे शिवं त्वाम् ।
द्विजपतिवाहनपूजितांघ्रिपद्मं वरहारीकृतद्विजह्वमीश्वरम् ॥२५॥
सुब्रह्मण्यपितासि शङ्करविभो ब्रह्मण्यदेवो भवान्
किंचोक्तः श्रुतिषु त्वमेव भगवन् देवेश विश्वाधिकः ।
त्वां चैवोपनिवीतिकाः हृदि परं नान्यं हि धावामहे
तस्मात् त्वां द्विजराजशेखरधरं त्वामेव विप्रा वयम् ॥२६॥
गौतमं ते समागत्य प्रणम्योपाविशंस्तदा । केचिदालिङ्गिंतास्तेन केचित् स्नेहेन भाषणैः ॥२७॥
परिप्रश्नैश्च कुशलैस्तं मुनिं ते समर्चयन् ॥२८॥
गौतमः -
भवतां भवभक्तानां दर्शनेन मनोरथाः । पूर्णास्तूर्णं स्वर्णवर्णपर्णादस्कगदा द्विजाः ( ? ) ॥२९॥
बहूनां शाम्भवानां च समवायः सुदुर्लभः । नितगं परितुष्टोऽस्मि यथासंभवमद्य मे ॥३०॥
विश्राम्यतां कियत् कालं नित्यं स्वाद्वन्नभोजनैः । सुवृष्टया वर्षयत्येव वर्ष्यो वेदे च गीयते ॥३१॥
भगवांस्त्र्यम्बकः साम्बो मां स्नेहेनानुपश्यत ।
सूतः -
इति गौतमवाक्येन प्रहृष्टा मुनिपुङ्गवाः । ऊचुः प्राञ्जलयः सर्वे गौतमं त्र्यंबकार्चकम् ॥३२॥
मुनयः -
भवश्च भवतापार्तिविनाशनपरायणः । त्वमन्नपतिपादार्चाप्रभवानन्नसंचयान् ॥३३॥
अक्षयांश्च विरूपाक्षप्रसादेनाप्तवानसि । क्षुत्क्षामपीडिताः सर्वे वयं त्वाः वीक्ष्य निर्वृताः ॥३४॥
त्र्यक्षभुक्तोपभक्ष्येणः क्षतपापा वसामहे । अनावृष्टिभयं यावत् तावत् ते वशगा वयम् ॥३५॥
इत्युक्तं गौतमः श्रुत्वा मुनीनां भावितात्मनाम् । दुर्भिक्षपीडिते काले तैरुवास निजाश्रमे ॥३६॥
तेऽपि गोदावरीतीरे तत्रावसथकल्पनैः । ऊचुस्त्र्यंबकमाश्रित्य पूजयन्तो मुनीश्वराः ॥३७॥
दक्षशिक्षविषमाक्षभक्षिते शेषभक्ष्यनिकरं परिधूय ।
ध्वांक्षवद्बलिभुजो रटामहे पार्वणान्नविनिमग्नमानसाः ॥३८॥
संतृप्यच्छिवभुक्तशेषनिवहैरेषां द्विजानां मुदे चाहल्यासहितस्तताप शादां षण्णां द्व्यं वै मुनिः ।
इत्थं विप्रसहस्रकैः प्रतिदिनं त्र्यक्षप्रसादोद्भवं अन्नानां पतिपूजनेन सुतगं साध्यासप्रीत्या द्विजान् ॥३९॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे गौतमचरित्रे तपो-गङ्गनयन-द्विजसन्तर्पणादिवर्णनं नाम अष्टादशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP