संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः|
पञ्चदशोऽध्यायः

शिवाख्यः चतुर्थाम्शः - पञ्चदशोऽध्यायः

श्रीशिवरहस्यम्


स्कन्दः -
हरपादहते काले प्रार्थयन्ति महेश्वरम् । ततो ब्रह्मादयो देवाः विष्ण्वाद्याः सुरपुङ्गवाः ॥१॥
प्रणम्य देवदेवेशं स्तुवन्तीशं सनातनम् । कालस्योज्जीवनार्थाय सदा प्राञ्जालयस्तदा ॥२॥
कृतानलोज्ज्वलन्नेत्रं करालं शूलधारिणम् । कालन्तकं महादेवं घनघोषं सदाशिवम् ॥३॥
तदग्रे चास्थितं बालं मार्कण्डेयं च प्राञ्जलिम् । मुकुटेनापविद्धेन पतितं महिषोपरि ॥४॥
निर्यज्जिह्वं विवृत्ताहं मुक्तकेशं भयानकम् । शमनं शमितैः प्राणैः महिषेण निपातितम् ॥५॥
नीलाद्रिशिखराकारं दृष्ट्वेशं तुष्टुवुः सुराः ॥६॥
देवाः -
मलमलिनजनान्तरङ्गसङ्गे तव सङ्गो नहि विश्ववन्दित ।
तव शाङ्गमलहृत्पयोजगे पदपद्मे प्रकटप्रभावयुक्ते ॥७॥
गरुडाशनमौलिरत्नमाल मदहस्तिप्रकटोरुचर्मशोभ ।
मधुमारोत्तमनेत्र पूजितांघ्रे शरणं यामि भवन्तमेकवेव ॥८॥
यामिनीरमणमौलिजालभृत्कामिनीकलितसामिविग्रह ।
मेदिनीरमणतापि भाति सौदामिनीव तरला भुवि लक्ष्मीः ॥९॥
सामस्तोमैंकभूमा तदुदितमनसां राशिभिः स्तोभसङ्घैः
भूमानन्दस्त्वमात्मा हृदि सुधियजने भासि भानात्मकस्त्वम् ।
सामास्यादिषडास्यपुत्रविनतस्त्वं सोमधामाननो
मीमांस्योऽखिलवेदमौलिनिवहैः कस्ते समः शङ्कर ॥१०॥
वेदान्ते विहितोरुभावकलनैः त्वां दान्तवर्याः द्विजाः
त्वामेकं हृदि सर्वगं भुवनपं जानन्ति नान्यं जगत् ।
यत्तत्वं तदिति प्रबोधवचनैरस्मीति वाक्याधिकं
शब्दोब्दोधमयं भवन्तमगजाकान्तं नितान्तं सदा ॥११॥
त्वत्फालानलकीलितो विनिहतो ज्वालावलीभस्मासात्
तूलोत्थामलशैलवच्च निहतः कालः कुतः शूलभृत् ।
हीने कालेऽनुलोके जगदिदमखिलं धर्मलेशैकहीनं
का वार्ता कलितुं महेश्वर महादेवेश रक्षाधुना ॥१२॥
सहमान सहस्व मन्तुमेनं तव भक्ते च कृतं हि कालजन्यम् ।
जनिनाशप्रथनाय कालमेनं जगतो जीवय पाहि चन्द्रमौले ॥१३॥
सूतः -
इति वैधसवाक्यतोरुमन्योः प्रशशामैव तदाशुशुक्षणिः ।
शतमन्युप्रभृतीनवेक्ष्य दृष्ट्या मुनिबालं च हतं तदान्तकं च ॥१४॥
पुनरुज्जीवयदाशु देवदेवः करुणावारिनिधिः सुरादिवाक्यैः ॥१५॥
ततोत्थितः प्रणम्येशं कालो देवस्य पश्यतः । मार्कण्डेयस्य हि पुरो व्रीलावनतकन्धरः ॥१६॥
तुष्टाव देवमष्टामिः देवमष्टाभिः वाक्योत्कृष्टैश्च खिन्नधीः । कृताञ्जलिपुटो भूत्वा विश्वेशं शान्तमानसः ॥१७॥
कालः -
कालकाल सुरवन्द्य शङ्कर व्यालमाल गरनील महेश ।
व्योमकेश शशिचूड रक्ष मां पक्षपातजदृशा परिपाहि ॥१८॥
दक्षमन्युकृतशिक्ष वीक्ष्य मां कुक्षिगाखिलजगत् त्रिपुरारे ।
पाहि मामतिदयावलोकनैः शाधि मामतिभयात् तव शम्भो ॥१९॥
कुण्डलीशकृतकुण्डलशम्भो चण्डपापहरणं तव नाम ।
सूकराण्डजगती मृगयन्तौ मौलिमूलमथ ते सुरनाथ ॥२०॥
मथितमदनकाय भीम शम्भो मथुमथनाम्बुरुहाक्षिपूज्यपाद ।
धृतगङ्गासुतरङ्गमौलिभागान्धकरात्रो परिपाहि मां दृशाद्य ॥२१॥
उक्षाधीश्वरकेतनोरुरुचिरापाङ्गावलोकेन मां पाहीशान दयानिधान भगवन् कारुण्यवारांनिधे ।
शाधीशान तवाज्ञयैव सहसा लोकं च रागात्मकं पुण्यैः पापवरैर्नियुक्तभवकं कुर्वे जगत् स्वस्तितः ॥२२॥
देवाज्ञापय देवदेव भगवन् सर्वज्ञ सांब प्रभो
के वा त्वत्पदपूजकाः प्रतिभवं क्षेत्राणि कान्येव ते ।
के शैवास्तव संमताः शिवरतास्तेषां वद त्वं प्रभो
त्वत्सेवां करवाणि शूलवरधृक्पाणे प्रियां शङ्कर ॥२३॥
नातस्ते प्रपदांबुजार्चनरतान् स्व्पनेऽपि मन्ये सदा ॥२४॥
सूतः -
इति तस्य गिरं श्रुत्वा प्राह देवो महेश्वरः । पश्यतां देवसंघानां तं शासद्यमशासनः ॥२५॥
ईश्वरः -
ये पूजयन्ति शशिखण्डशिखण्डलिङ्गं बिल्वीदलैश्च नियमात् महिते प्रदोषे ।
नित्यं त्रिकालमपि केवलमेककालं कालान्तकं तव तमान्वहमर्चनीयाः ॥२६॥
भस्मात्रिपुण्ट्रनिटिलाः कुटीलापि पापैः रुद्राक्षवक्षसुगलाकरकर्णयुग्माः ।
पञ्चाक्षरैकनिरताः शतरुद्रमन्त्रजप्यानुरक्तहृदयास्तव पूजनीयाः ॥२७॥
ये तुङ्गलिङ्गदृगपाङ्गितपाणिसङ्गिशाङ्गाः कृतार्थतनवः तव लोकसङ्गाः ।
नो यान्ति यान्ति सदनं मम राजताद्रिपापाद्रिभङ्गकुलिशाः कुशला नरेषु ॥२८॥
मद्भक्तपूजनपरा मम सर्ववर्णैः वर्णाश्रमादिरहिता अपि ते सुपूज्याः ।
वर्णाश्रमेषु निरता मम भक्तिहीना नैव भ्रमन्ति विविधा मम धर्मभासिअः ॥२९॥
तेषा त्वमेव फलदोऽसि सुधर्मवर्त्मा पापेषु दुर्मुखतया परिशासकोऽसि ॥३०॥
हे चन्द्रचूडशरणागतदीनबन्धो विश्वेश शङ्कर मृडाव्यय पाहि शम्भो ।
ये कीर्तयन्ति सततं हिमधामचूडं ते शांकरास्तव यमान्वहमर्चनीयाः ॥३१॥
हे दक्षशिक्ष गजकालहरान्तकारे श्रीव्योमकेश परमेश्वर पञ्चवक्त्र ।
ये कीर्तयन्ति सततं हिमधामचूडं ते शांकरास्तव यमान्वहमर्चनीयाः ॥३२॥
हे देवदेव जगतां जनकाव माम त्वं विश्वाधिक त्रिदशनायक कामवैरिन् ।
ये कीर्तयन्ति ........    ........     मर्चनीयाः ॥३३॥
हे खण्डपर्शु वरकुण्डलकुण्डलीश वेतण्डशुण्डजनकोत्तमवेदगीत ।
ये कीर्तयन्ति ........    ........     मर्चनीयाः ॥३४॥
हे शूलपाणिकमलान्धकदैत्यशत्रो भर्ग त्रियंबक सदाशिव कालकाल ।
ये कीर्तयन्ति ........    ........     मर्चनीयाः ॥३५॥
ये देवदेव हर दुर उमासहाय ब्रह्मोत्तमाङ्गकलितामलस्रग्धरेति ।
ये कीर्तयन्ति ........    ........     मर्चनीयाः ॥३६॥
हे मन्मथान्तक महेश पिनाकपाणे ज्वालावलीनयन वेदकुलावतंस ।
ये कीर्तयन्ति ........    ........     मर्चनीयाः ॥३७॥
हे विश्वसर्जनविधानविनाशकेश आशावसान परमेति शिवएति नित्यम् ।
ये कीर्तयन्ति ........    ........     मर्चनीयाः ॥३८॥
वैकुण्ठनेत्रसरसीरुहपूज्यपाद मातङ्गसङ्गकटिचर्मवसेश्वरेति ।
ये कीर्तयन्ति ........    ........     मर्चनीयाः ॥३९॥
लुम्पन्ति धातृविहितानि ललाटभागे यान्यक्षराणि सुकृतेतरपाकदानि ।
तानि त्रिपुण्ट्रचनेन समूलजाललूनानि शङ्कर कृपावशतो भवन्ति ॥४०॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे यमानुशासनं नाम पञ्चदशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP